ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {279} Duropayo vaṇoti dukkhena rūhati dukkhena pākatiko hotīti
attho. Dupparihāraṃ satthanti sambādhe dukkhena satthaṃ pahareyya.
Satthakammaṃ vā vatthikammaṃ vāti yathā paricchinne okāse yena
kenaci satthena vā sūciyā vā kaṇṭakena vā santikāya vā
pāsāṇasakalikāya vā nakhena vā chindanaṃ vā phālanaṃ vā vijjhanaṃ
vā lekhanaṃ vā na kātabbaṃ sabbaṃ hetaṃ satthakammameva hoti.
Yena kenaci pana cammena vā vatthena vā vatthipīḷanampi na kātabbaṃ
sabbaṃ hetaṃ vatthikammameva hoti. Ettha ca sambādhassa sāmantā 1-
dvaṅgulāti idaṃ satthakammameva sandhāya vuttaṃ. Vatthikammampana
sambādheyeva paṭikkhittaṃ. Tattha pana khāraṃ vā dātuṃ yena kenaci
rajjukena vā bandhituṃ vaṭṭati. Yadi tena chijjati succhinnaṃ.
Aṇḍavuḍḍhirogepi satthakammaṃ na vaṭṭati tasmā aṇḍaṃ phāletvā
bījāni uddharitvā arogaṃ karissāmīti na kātabbaṃ. Aggitāpana-
bhesajjalepanesu pana paṭikkhepo natthi. Vaccamagge bhesajjamakkhitā
ādānavaṭṭi vā veḷunāḷikā vā vaṭṭati yāya khārakammaṃ vā
@Footnote: 1. samantātipi atthi.
Karonti telaṃ vā pavesenti.



             The Pali Atthakatha in Roman Book 3 page 192-193. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3955              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3955              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=25              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=576              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=566              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=566              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]