![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
Saddhivihārikavattakathā niṭṭhitā. {68} Na sammāvattantīti yathāpaññattaṃ upajjhāyavattaṃ na pūrenti. Yo na sammāvatteyyāti yo yathāpaññattaṃ vattaṃ na pūreyya dukkaṭaṃ āpajjatīti attho. Paṇāmetabboti apasādetabbo. Nādhimattaṃ pemaṃ hotīti upajjhāyamhi adhimattaṃ gehasitapemaṃ na hoti. Nādhimattā bhāvanā hotīti adhimattā mettābhāvanā na hoti. Vuttapaṭipakkhanayena sukkapakkho veditabbo. Alaṃ paṇāmetunti yutto paṇāmetuṃ. Appaṇāmento upajjhāyo sātisāro hotīti sadoso hoti āpattiṃ āpajjati tasmā na sammāvattanto paṇāmetabbova. Nasammāvattanāya ca yāva cīvararajanaṃ tāva vatte akariyamāne upajjhāyassa parihāni hoti tasmā taṃ akarontassa nissayamuttakassāpi amuttakassāpi āpattiyeva. Ekaccassa pattadānato paṭṭhāya amuttanissayasseva āpatti. Saddhivihārikā sammāvattanti upajjhāyo na samamāvattati upajjhāyassa āpatti. Upajjhāyo sammāvattati saddhivihārikā na sammāvattanti tesaṃ āpatti. Upajjhāye vattaṃ sādiyante saddhivihārikā bahukāpi Honti sabbesaṃ āpatti. Sace upajjhāyo mayhaṃ upaṭṭhāko atthi tumhe attano sajjhāyamanasikārādīsu yogaṃ karothāti vadati saddhivihārikānaṃ anāpatti. Sace upajjhāyo sādiyanaṃ vā asādiyanaṃ vā na jānāti bālo hoti saddhivihārikā bahukā honti tesu eko vattasampanno bhikkhu upajjhāyassa kiccaṃ ahaṃ karissāmi tumhe appossukkā viharathāti evañce attano bhāraṃ katvā itare vissajjeti tassa bhārakaraṇato paṭṭhāya tesaṃ anāpatti. Sammāvattanādikathā niṭṭhitā.The Pali Atthakatha in Roman Book 3 page 42-43. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=868 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=868 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=83 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=1777 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=1995 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=1995 Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]