ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                    56. 6.  Paṭhamakaraṇīyavimānavaṇṇanā
     uccamidaṃ maṇithūṇanti paṭhamakaraṇīyavimānaṃ. 3- Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthivāsī eko upāsako
nhānopakaraṇāni gahetvā aciravatiṃ gantvā nhātvā 4- āgacchanto bhagavantaṃ sāvatthiṃ
piṇḍāya pavisantaṃ 5- disvā upasaṅkamitvā vanditvā evamāha "bhante kena
nimantitā"ti. Bhagavā tuṇhī ahosi. So kenaci animantitabhāvaṃ ñatvā āha
@Footnote: 1 ka. rattindivo  2 cha.Ma. samathacārinoti pāṭho na dissati
@3 cha.Ma. karaṇīyavimānaṃ  4 cha.Ma. nhatvā  5 Sī. carantaṃ
"adhivāsetu me bhante bhagavā bhattaṃ anukampaṃ upādāyā"ti. Adhivāsesi bhagavā
tuṇhībhāvena. So bhagavantaṃ attamano gehaṃ netvā buddhārahaṃ āsanaṃ paññāpetvā
tattha bhagavantaṃ nisīdāpetvā paṇītena annapānena santappesi. Bhagavā katabhattakicco
tassa anumodanaṃ katvā pakkāmi. Sesaṃ anantaravimānasadisaṃ. Tena vuttaṃ:-
     [926]            "uccamidaṃ maṇithūṇaṃ vimānaṃ
                      samantato dvādasa yojanāni
                      kūṭāgārā sattasatā uḷārā
                      veḷuriyathambhā rucakatthatā subhā.
     [927]            Tatthacchasi pivasi khādasi ca
                      dibbā ca vīṇā pavadanti vagguṃ
                      dibbā rasā kāmaguṇettha pañca
                      nāriyo ca naccanti suvaṇṇachannā.
     [928] Kena te'tādiso vaṇṇo       kena te idha mijjhati
           uppajjanti ca te bhogā       yena keci manaso piyā.
     [929]            Pucchāmi taṃ deva mahānubhāva
                      manussabhūto kimakāsi puññaṃ
                      kenāsi evañjalitānubhāvo
                      vaṇṇo ca te sabbadisā pabhāsatī"ti.
     [930] So devaputto attamano       moggallānena pucchito
           pañhaṃ puṭṭho viyākāsi         yassa kammassidaṃ phalaṃ.
     [931] Karaṇīyāni puññāni            paṇḍitena vijānatā
           sammaggatesu buddhesu          yattha dinnaṃ mahapphalaṃ.
     [932] Atthāya vata me buddho        araññā gāmamāgato
           tattha cittaṃ pasādetvā        tāvatiṃsūpago ahaṃ. 1-
     [933] Tena me'tādiso vaṇṇo       tena me idha mijjhati
           uppajjanti ca me bhogā       ye keci manaso piyā.
     [934]            Akkhāmi te bhikkhu mahānubhāva
                      manussabhūto yamakāsi puññaṃ
                      tenamhi evañjalitānubhāvo
                      vaṇṇo ca me sabbadisā pabhāsatī"ti.
    #[931] Tattha paṇḍitenāti sappaññena. Vijānatāti attano hitāhitaṃ
jānantena. Sammaggatesūti sammāpaṭipannesu, buddhesūti sammāsambuddhesu.
    #[932]    Atthāyāti hitāya, vuḍḍhiyā vā. Araññāti vihārato, jetavanaṃ
sandhāya vadati. Tāvatiṃsūpagoti tāvatiṃsadevakāyaṃ, tāvatiṃsabhavanaṃ vā uppajjanavasena
upagato. Sesaṃ vuttanayameva.
                    Paṭhamakaraṇīyavimānavaṇṇanā  niṭṭhitā.
                      --------------------



             The Pali Atthakatha in Roman Book 30 page 285-287. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=6028              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=6028              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=56              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2030              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2032              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2032              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]