ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                      Cullabodhijātakaṃ
     yo te imaṃ visālakkhinti idaṃ satthā jetavane viharanto ekaṃ
kodhanabhikkhuṃ ārabbha kathesi.
     So kira bhikkhu niyyānike buddhasāsane pabbajitvāpi kodhaṃ
niggahetuṃ nāsakkhi. Kodhanova ahosi upāyāsabahulo. Appampi
vutto samāno abhisajji kuppi byāpajji patiṭṭhiyīti. Satthā taṃ tassa
kodhanabhāvaṃ sutvā pakkosāpetvā saccaṃ kira tvaṃ bhikkhu kodhanoti
pucchitvā saccaṃ bhanteti vutte bhikkhu kodho nāma vāretabbo
evarūpo hi idha loke ca paraloke ca atthakārako nāma natthi tvaṃ
nikkodhassa buddhassa sāsane pabbajitvā kasmā kujjhasi porāṇaka-
paṇḍitā hi bāhirakasāsane pabbajitvāpi kodhaṃ na kariṃsūti vatvā
atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente aññatarasmiṃ kāsī-
nigame eko brāhmaṇo addho mahaddhano mahābhogo aputtako
ahosi. Tassa brāhmaṇī puttaṃ pattheti. Tadā bodhisatto
brahmalokā cavitvā tassā kucchiyaṃ nibbatti. Tassa nāmaggahaṇa-
divase bodhikumāroti nāmaṃ kariṃsu. Tassa vayappattakāle takkasilaṃ
gantvā sabbasippāni uggaṇhitvā pacchāgatassa anicchamānasseva
mātāpitaro samānajātikaṃ kumārikaṃ ānesuṃ. Sāpi brahmalokā
Cutāva uttamarūpadharā devaccharapaṭibhāgā. Tesaṃ anicchamānaññeva
aññamaññaṃ āvāhavivāhaṃ kariṃsu. Ubhinnampi pana tesaṃ kilesa-
samudācāro nāma na bhūtapubbo sarāgavasena aññamaññassa
olokanaṃ nāma nāhosi supinepi methunadhammo nāma na
diṭṭhapubbo evaṃ parisuddhasīlā ahesuṃ. Athāparabhāge mahāsatto
mātāpitūsu kālakatesu tesaṃ sarīrakiccaṃ katvā taṃ pakkositvā bhadde
tvaṃ imaṃ asītikoṭidhanaṃ gahetvā sukhena jīvāhīti āha. Tvaṃ pana
ayyaputtāti. Mayhaṃ dhanena kiccaṃ natthi himavantappadesaṃ pavisitvā
isipabbajjaṃ pabbajitvā attano patiṭṭhaṃ karissāmīti. Kiṃ pana
ayyaputta pabbajjā nāma purisānaññeva vaṭṭatīti. Itthīnampi
vaṭṭati bhaddeti. Tenahi ahaṃ tayā chaḍḍitaṃ kheḷaṃ na gaṇhissāmi
mayhampi dhanena kiccaṃ natthi ahampi pabbajissāmīti. Sādhu
bhaddeti. Te ubhopi mahādānāni datvā nikkhamitvā ramaṇīye
bhūmibhāge assamaṃ katvā pabbajitvā uñchāya phalāphalehi yāpenti
tattha dasamattāni saṃvaccharāni vasiṃsu. Jhānampana nesaṃ na tāva
uppajjati. Te tattha pabbajjāsukheneva dasa saṃvacchare vasitvā
loṇambilasevanatthāya janapadacārikaṃ carantā anupubbena bārāṇasiṃ
patvā rājuyyāne vasiṃsu. Athekadivasaṃ rājā uyyānapālaṃ paṇṇākāraṃ
ādāya āgataṃ disvā uyyānakīḷaṃ kīḷissāmi uyyānaṃ sodhehīti
vatvā tena sodhitaṃ sajjitaṃ uyyānaṃ mahantena parivārena agamāsi.
Tasmiṃ khaṇe te ubhopi janā uyyānassa ekasmiṃ passe pabbajjāsukhena
vītināmentā nisinnā honti. Atha rājā uyyāne vicaranto
te ubhopi nisinnake disvā paramapāsādikaṃ uttamarūpadharaṃ paribbājikaṃ
olokento paṭibaddhacitto ahosi. So kilesavasena kampento
pucchissāmi tāva ayaṃ paribbājikā imassa kiṃ hotīti bodhisattaṃ
upasaṅkamitvā pabbajita ayante paribbājikā kiṃ hotīti pucchi.
Mahārāja kiñci na hoti kevalaṃ ekapabbajjāya pabbajitā apica
kho pana me gihikāle pādaparicārikā ahosīti. Taṃ sutvā rājā
ayaṃ kira tassa kiñci na hoti apica kho pana gihikāle pādaparicārikā
kirassa ahosi sace panāhaṃ imaṃ issariyabalena gahetvā gaccheyyaṃ
kiṃ nu kho esa karissati pariggaṇhissāmi tāva nanti cintetvā
upasaṅkamitvā paṭhamaṃ gāthamāha
        yo te imaṃ visālakkhiṃ      piyaṃ saṃsilahāsiniṃ
        ādāya balā gaccheyya     kiṃ nu kayirāsi brāhmaṇāti.
     Tattha saṃsilahāsininti mandahasitahāsiniṃ. Balā gaccheyyāti
balakkārena ādāya gaccheyya. Kiṃ nu kayirāsīti tassa tvaṃ
brāhmaṇa kiṃ kareyyāsīti.
     Athassa kathaṃ sutvā mahāsatto dutiyaṃ gāthamāha
        uppajji me na muñceyya    na me muñceyya jīvato
        rajaṃva vipulā vuṭṭhi         khippameva nivārayeti.
     Tassattho mahārāja sace imaṃ gahetvā gacchante kismiñci
Mama abbhantare kodho uppajjeyya so me anto uppajjivā
na muñceyya yāvāhaṃ jīvāmi tāva me na muñceyya nāssa
anto ghanasannivāsena patiṭṭhātuṃ dassāmi atha kho yathā uppannaṃ
rajaṃ vipulā meghavuṭṭhi khippaṃ nivāreti tathā khippaṃ mettābhāvanāya
niggahetvā vāreyyāmīti.
     Evaṃ mahāsatto sīhanādaṃ nadi. Rājā panassa kathaṃ sutvāpi
andhabālatāya paṭibaddhaṃ attano cittaṃ nivāretuṃ asakkonto aññataraṃ
amaccaṃ āṇāpesi imaṃ paribbājikaṃ rājanivesanaṃ nehīti. So
sādhūti paṭisuṇitvā adhammo loke vattati ayuttanti ādīni
vatvā paridevamānaññeva taṃ ādāya pāyāsi. Bodhisatto tassā
paridevanasaddaṃ sutvā ekavāraṃ oloketvā puna na olokesi. Taṃ
rodantiṃ paridevantiṃ rājanivesanaṃ nayiṃsu. Sopi bālarājā uyyāne
papañcaṃ akatvā sīghaṃ sīghaṃ gantvā taṃ paribbājikaṃ pakkosāpetvā
mahantena yasena nimantesi. Sā pana yasassa aguṇaṃ pabbajjāyaeva
ca guṇaṃ kathesi. Rājā kenaci pariyāyena tassā manaṃ alabhanto
taṃ ekasmiṃ gabbhe kāretvā cintesi ayaṃ paribbājikā sīlavatī
kalyāṇadhammā evarūpaṃ yasaṃ na icchati lopi tāpaso evarūpaṃ
mātugāmaṃ gahetvā gacchante kujjhitvā olokitamattampi na akāsi
pabbajitā kho pana bahumāyā honti kiñci payojetvā anatthampi
me kareyya gacchāmi tāva jānāmi kiṃ karonto nisinnoti
saṇṭhāretuṃ asakkonto uyyānaṃ agamāsi. Bodhisattopi cīvaraṃ
Sibbanto nisīdi. Rājā mandaparivāro mahāpadasaddaṃ akaronto
saṇikaṃ upasaṅkami. Bodhisatto rājānaṃ anoloketvā cīvarameva
sibbi. Rājā ayaṃ kujjhitvā mayā saddhiṃ na sallapatīti maññamāno
ayaṃ kūṭatāpaso kodhassa uppajjituṃ na dassāmi uppannampi naṃ
khippameva niggahissāmīti paṭhamameva gajjitvā idāni kodhanena thaddho
hutvā mayā saddhiṃ na sallapatīti saññāya tatiyaṃ gāthamāha
        yaṃ nu pubbe vikatthito       balamhiva apassito
        svājja tuṇhīkato dāni      saṅghāṭiṃ sibbamacchasīti.
     Tattha balamhiva apassitoti balanissito viya hutvā. Tuṇhīkatoti
kiñci avadanto. Sibbamacchasīti sibbanto acchasi.
     Taṃ sutvā mahāsatto ayaṃ rājā kodhavasena maṃ nālapatīti
maññati kathessāmi dānissa uppannassa kodhassa vasaṃ agatabhāvanti
cintetvā catutthaṃ gāthamāha
        uppajji me na muñcittha      na me muñcittha jīvato
        rajaṃva vipulā vuṭṭhi          khippameva nivārayinti.
     Tassattho mahārāja uppajji me uppajjitvā na puna
me muñcittha nāssa pavisitvā hadaye ṭhātuṃ adāsiṃ iti so
mama jīvato na muñcittha rajaṃva vipulā viya khippameva nivārayinti.
     Taṃ sutvā rājā kinnu kho esa kodhameva sandhāya vadati
udāhu aññaṃ kiñci sippaṃ sandhāya katheti pucchissāmi tāva
nanti cintetvā pucchanto pañcamaṃ gāthamāha
        Kinte uppajji no muñci     kinte na muñci jīvato
        rajaṃva vipulā vuṭṭhi          katamaṃ tvaṃ nivārayīti.
     Tattha kinte uppajji no muñcīti kiṃ tava uppajji ceva
na muñci.
     Taṃ sutvā bodhisatto mahārāja evaṃ kodho anekādīnavo
mahāvināsatāya kodho eko mama uppajji uppannaṃ pana mettā-
bhāvanāya nivāresinti kodhe ādīnavaṃ pakāsento
        yamhi jāte na passati       ajāte sādhu passati
        so me uppajji no muñci    kodho dummedhagocaro.
        Yena jātena nandanti       amittā dukkhamesino
        so me uppajji no muñci    kodho dummedhagocaro.
        Yasmiñca jāyamānasmiṃ        sadatthaṃ nāvabujjhati
        so me uppajji no muñci    kodho dummedhagocaro.
                Yenābhibhūto kusalaṃ jahāti
                parakkare vipulañcāpi atthaṃ
                sa bhīmaseno balavā pamaddī
                kodho mahārāja na me amuñcittha.
        Kaṭṭhasmiṃ matthamānasmiṃ        pāvako nāma jāyati
        tameva kaṭṭhaṃ ḍahati          yasmā so jāyate gini.
        Evaṃ mandassa posassa       bālassa avijānato
        sārambhā jāyate kodho     sopi teneva ḍayhati.
        Aggīva tiṇakaṭṭhasmiṃ          kodho yassa pavaḍḍhati
        nihīyati tassa yaso          kāḷapakkheva candimā.
        Anindo dhūmaketuva          kodho yassupasammati
        āpūrati tassa yaso         sukkapakkheva candimāti
imā gāthā āha.
     Tattha na passatīti attatthaṃpi na passati pageva paratthaṃ. Sādhu
passatīti attatthaṃ paratthaṃ ubhayatthaṃ sādhu passati. Dummedhagocaroti
nippaññānaṃ ādhārabhūto karoti. Dukkhamesinoti dukkhaṃ icchanto.
Sadatthanti attano atthabhūtaṃ atthato ceva dhammato ca vuḍḍhiṃ.
Parakkareti vipulaṃpi atthaṃ uppannaṃ parato kāreti apanetha na
me iminā atthoti vadati. Sa bhīmasenoti so imāya bhayajananiyā
mahatiyā kilesasenāya samannāgato. Pamaddīti attano bahulabhāvena
uḷārepi satte gahetvā attano vase karaṇena maddanasamattho.
Na me amuñcitthāti mama santikā mokkhaṃ na labhi hadaye vā
pana me khīraṃ viya muhuttaṃ dadhibhāvena na patiṭṭhayitthātipi attho.
Kaṭṭhasmiṃ matthamānasminti araṇisahitena matthiyamāne. Maddamānasmintipi
pāṭho. Yasmāti yato kaṭṭhā jāyati tameva ḍahati. Ginīti
aggi. Bālassa avijānatoti bālassa avijānantassa. Sārambhā
jāyateti ahaṃ tvanti ākaḍḍhanavikaḍḍhanaṃ karontassa kāraṇuttariya-
lakkhaṇā sārambhā araṇimatthanā viya pāvako kodho jāyati.
Sopi tenevāti sopi bālo teneva kodhena kaṭṭhaṃ viya agginā
Ḍayhati. Anindo dhūmaketuvāti anindano aggi viya. Tassāti
tassa adhivāsanakkhantiyā samannāgatassa puggalassa sukkapakkhe cando
viya laddho yaso aparāparaṃ āpūrati.
     Rājā mahāsattassa dhammakathaṃ sutvā tuṭṭho ekaṃ amaccaṃ
āṇāpetvā paribbājikaṃ āharāpetvā bhante nikkodhatāya te
ubhopi tumhe pabbajjāsukhena vītināmentā idha uyyāne vasatha
ahaṃ vo dhammikārakkhāvaraṇaguttiṃ karissāmīti vatvā khamāpetvā
vanditvā pakkāmi. Te ubhopi tattheva vasiṃsu. Aparabhāge
paribbājikā kālamakāsi. Bodhisatto tassā kālakatāya himavantaṃ
pavisitvā abhiññā ca samāpattiyo ca nibbattetvā cattāro
brahmavihāre bhāvetvā brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne kodhano bhikkhu anāgāmiphale patiṭṭhahi.
Tadā paribbājikā rāhulamātā ahosi rājā ānando paribbājako
pana ahamevāti.
                   Cullabodhijātakaṃ pañcamaṃ.



             The Pali Atthakatha in Roman Book 39 page 448-455. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=9039              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=9039              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1367              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5611              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5691              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5691              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]