ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

                   12. Bhadrāvudhamāṇavasuttaniddesavaṇṇanā
      [70] Dvādasame bhadrāvudhasutte:- okañjahanti ālayaṃ jahaṃ.
Taṇhacchidanti taṇhākāyacchidaṃ. Anejanti lokadhammesu nikkampaṃ. Nandiñjahanti
anāgatarūpādi patthanājahaṃ. Ekā eva hi sā taṇhā, thutivasena idha
@Footnote: 1 cha.Ma. vihitabbanti cajitabbaṃ      2 ka. uppajjana...

--------------------------------------------------------------------------------------------- page46.

Nānappakārato vuttā. Kappañjahanti duvidhaṃ kappajahaṃ. Abhiyāceti ativiya yācāmi. Sutvāna nāgassa apanamissanti itoti nāgassa tava bhagavato vacanaṃ sutvā ito pāsāṇakacetiyato bahujanā pakkamissantīti adhippāyo. Ye upāyupādānāti taṇhādiṭṭhīhi upagantvā gahitā. Cetaso adhiṭṭhānāti citte patiṭṭhitā. Abhinivesānusayāti adhiṭṭhahitvā 1- āgantvā sayitā. [71] Janapadehi saṅgatāti aṅgādīhi janapadehi idha samāgatā. Viyākarohīti dhammaṃ desehi. Saṅgatāti ete khattiyādayo ekībhūtā. Samāgatāti vuttappakārehi janapadehi āgatā. Samohitāti rāsībhūtā. Sannipatitāti aviyogā. 2- [72] Athassa āsayānulomena dhammaṃ desento bhagavā uparūpari gāthāyo abhāsi. Tattha ādānataṇhanti rūpādīnaṃ ādāyikaṃ gahaṇataṇhaṃ, taṇhupādānanti vuttaṃ hoti. Yaṃ yaṃ hi lokasmiṃ upādiyantīti etesu upādādibhedesu 3- yaṃ yaṃ gaṇhanti. Teneva māro anveti jantunti teneva upādānapaccayanibbattakammābhisaṅkhāranibbattavasena paṭisandhikkhandhamāro 4- taṃ sattaṃ anugacchati. [73] Tasmā pajānanti tasmā etamādīnavaṃ aniccādivasena vā saṅkhāre pajānanto. Ādānasatte iti pekkhamāno, pajaṃ imaṃ maccudheyye visattanti ādātabbaṭṭhena ādānesu rūpādīsu satte sabbaloke imaṃ pajaṃ maccudheyya laggaṃ pekkhamāno, ādānasatte vā ādānābhiniviṭṭhe puggale ādānasaṅgahetuñca imaṃ pajaṃ maccudheyya laggaṃ tato vītikkamituṃ asamatthaṃ 5- iti pekkhamāno kiñcanaṃ sabbaloke na upādiyethāti. Sesaṃ sabbattha pākaṭameva. Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti. Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya bhadrāvudhamāṇavasuttaniddesavaṇṇanā niṭṭhitā. Dvādasamaṃ. @Footnote: 1 cha.Ma. patiṭṭhahitvā 2 cha.Ma. adhiyogā 3 cha.Ma. uddhādibhedesu @4 ka. paṭisandhikkhaṇe māro 5 ka. samatthaṃ


             The Pali Atthakatha in Roman Book 46 page 45-46. http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=1138&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=1138&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=30&i=413              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=30&A=3783              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=30&A=4095              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=30&A=4095              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]