![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
Akusalavipākakathā [556] Ito parāni akusalavipākāni pañca cakkhusotaghānajivhākāyaviññāṇāni, ekā manodhātu, ekā manoviññāṇadhātūti imāni satta cittāni pālito ca atthato ca heṭṭhā vuttehi tādiseheva kusalavipākacittehi sadisāni. Kevalaṃ hi tāni kusalakammapaccayāni, imāni akusalakammapaccayāni. Tāni ca iṭṭhaiṭṭhamajjhattesu ārammaṇesu vattanti, imāni aniṭṭhaaniṭṭhamajjhattesu. Tattha ca sukhasahagataṃ kāyaviññāṇaṃ, idha dukkhasahagataṃ. Tattha ca upekkhāsahagatā manoviññāṇadhātu manussesu jaccandhādīnaṃ paṭisandhiṃ ādiṃ katvā pañcasu ṭhānesu vipaccati, idha pana ekādasavidhenāpi akusalacittena kamme āyūhite kammakammanimittagatinimittesu aññataraṃ ārammaṇaṃ katvā catūsu apāyesu paṭisandhi hutvā vipaccati. Dutiyavārato paṭṭhāya yāvatāyukaṃ bhavaṅgaṃ hutvā, aniṭṭhāniṭṭhamajjhattārammaṇāya pañcaviññāṇavīthiyā santīraṇaṃ hutvā, balavārammaṇe chasu dvāresu tadārammaṇaṃ hutvā, maraṇakāle cuti hutvāti evaṃ pañcasueva ṭhānesu vipaccatīti. Akusalavipākakathā niṭṭhitā. ------------The Pali Atthakatha in Roman Book 53 page 351. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=8747 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=8747 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=472 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=3936 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=3471 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=3471 Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]