![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
2. Dukapaṭṭhānavaṇṇanā dukapaṭṭhānepi sabbadukesu pañhāvissajjanāni ceva gaṇanā ca pāliyaṃ āgatanayeneva veditabbā. Apicettha sahetukahetusampayuttadukānaṃ vissajjanaṃ hetudukavissajjanasadisaṃ. Tathā hetu ceva sahetukahetu ca hetusampayuttadukānaṃ. Tathā sappaccayasaṅkhatadukānaṃ. Idaṃ dukaṃ yathā sappaccayadukaṃ, evaṃ kātabbanti idaṃ yasmā sappaccayo viya appaccayena, saṅkhatopi asaṅkhatena saddhiṃ yojanaṃ na labbhati, tasmā vuttaṃ. Sārammaṇacittasampayuttasaṃsaṭṭhadukāpi sadisavissajjanāyeva. Tathā āsavaoghayogagocchakā. Etepi 2- hi tayo aññamaññasadisavissajjanāyeva.The Pali Atthakatha in Roman Book 55 page 565. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12774 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12774 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=1 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1 Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]