![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
Apica lokiyasāsavasaññojaniyaganthaniyanīvaraṇiyaparāmaṭṭhasaṅkilesikadukā āsavavippayutta- sāsavasaññojanavippayuttasaññojaniyaganthavippayuttaganthaniyanīvaraṇavippayuttanīvaraṇiya- parāmāsavippayuttaparāmaṭṭhakilesavippayuttasaṅkilesikapariyāpariyāpannasauttaradukāti imepi dukā samānā. @Footnote: 1 cha.Ma. gaṇanāpettha 2 cha.Ma. ete Kilesadukaṃ saññojanadukasadisaṃ. Saṅkiliṭṭhakilesasampayuttanīvaraṇasampayutta- dassanenapahātabbasaraṇadukāpi samānā. Tathā kilesā ceva saṅkiliṭṭhanīvaraṇā ceva nīvaraṇasampayuttakilesā ceva kilesasampayuttadukā. Iminā nayena sabbesaṃ atthato sadisānaṃ dukānaṃ vissajjanāni sadisāneva hontīti veditabbāni. Sabbasmimpi pana paṭṭhāne kenaciviññeyyadukaṃ na labbhati. Āsavā ceva āsavasampayuttā ca, saññojanā ceva saññojanasampayuttā ca, ganthā ceva ganthasampayuttā ca, nīvaraṇā ceva nīvaraṇasampayuttā ca, kilesā ceva saṅkiliṭṭhā cāti evarūpesu dukesu vipākapaccayo ceva nānākkhaṇikakammapaccayo ca na labbhati. Nahetusahetukanahetuka- ahetukadukesu 1- hetupaccayo natthi. Hetū ceva hetusampayuttā ca, āsavā ceva āsavasampayuttā ca, ganthā ceva ganthasampayuttā cāti imesu dukesu nahetunajhānanamaggā na labbhanti, saññojanā ceva saññojanasampayuttā ca, nīvaraṇā ceva nīvaraṇasampayuttā ca, kilesā ceva kilesasampayuttā ca, kilesā ceva saṅkiliṭṭhā cāti imesu pana vicikicchuddhaccasahagatassa mohassa vasena nahetupaccayo labbhati, najhānanamaggapaccayā na labbhantīti evaṃ sabbadukesu labbhamānālabbhamānaṃ upaparikkhitvā pālivaseneva vāragaṇanā veditabbāti. Dukapaṭṭhānavaṇṇanā niṭṭhitā. -----------The Pali Atthakatha in Roman Book 55 page 565-566. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12782 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12782 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=619 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=3659 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=3599 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=3599 Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]