บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
3. Dukatikapaṭṭhānavaṇṇanā dukatikapaṭṭhāne hetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo dhammo uppajjati hetupaccayāti evaṃ pañhāmattuddhāravaseneva saṅkhepato desanā katā. "kusalaṃ alobhaṃ paṭicca adoso amoho"tiādinā pana nayena vitthāro vattabbo siyā, @Footnote: 1 cha.Ma......ahetukesu So heṭṭhā dassitanayeneva sakkā avuttopi jānitunti ekapadepi ekapaccayo vā na vutto. Yā panesā saṅkhepato desanā katā, sā evaṃ katāti veditabbā. Hetudukena hi saddhiṃ kusalapadaṃ yojetvā paṭiccavāre anulomassa ceva paccanīyassa ca vasena sabbe labbhamānakapaccayā dassitā, anulomapaccanīyapaccanīyānulomanayā ceva sahajātavārādayo ca na dassitā, kevalaṃ "paṭiccavārasadisaṃyeva vitthāretabban"ti vuttaṃ. Pañhāvāre pañhampi avissajjetvā kevalaṃ paccayuddhāramattaṃ 1- katvā anulomapaccanīyavaseneva labbhamānapaccayā dassitā. Yathā ca kusalapadaṃ, evaṃ akusalābyākatapadānipi hetudukena saddhiṃ yojetvā hetukusaladukatikaṃ niddisitabbanti vuttaṃ. Tato paraṃ hetuṃ sukhāya vedanāya sampayuttaṃ dhammantiādinā nayena hetuvedanādukatikādīni ekavīsati dukatikāni dassitāni. Yasmā pana hetu nāma sanidassanasappaṭigho anidassanasappaṭigho vā natthi, tasmā hetupadena saddhiṃ sanidassanasappaṭighaanidassanasappaṭighapadāni na yojitāni. Evaṃ hetudukena saddhiṃ labbhamānavasena dvāvīsati tike yojetvā puna te sahetukadukādīhi saraṇadukapariyosānehi sabbadukehi saddhiṃ yojitā. Tattha yaṃ yaṃ padaṃ yena yena padena saddhiṃ yojanaṃ na gacchati, taṃ taṃ pāliyaṃyeva na labbhatīti vuttaṃ. Evamettha ekena dukena saddhiṃ bāvīsati tike yojetvā puna aparena bāvīsati, aparena bāvīsatīti paṭipāṭiyā dukasate labbhamānadukapadehi saddhiṃ bāvīsati tikā yojitāti bāvīsati tike gahetvā dukasate pakkhipitvā dukatikapaṭṭhānaṃ nāma desitaṃ. Tattha yesu yesu ṭhānesu nayaṃ dassetvā pāliyā saṅkhepo kato, tesu tesu ṭhānesu dassitanayānurūpena tassā vitthāro veditabboti. Dukatikapaṭṭhānavaṇṇanā niṭṭhitā. ----------- @Footnote: 1 cha.Ma. pañhuddhāramattaṃThe Pali Atthakatha in Roman Book 55 page 566-567. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12804 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12804 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=527 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2672 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2731 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2731 Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]