![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
12. Dvādasamanaya sampayuttenasaṅgahitāsaṅgahitapadavaṇṇanā [417] Idāni sampayuttenasaṅgahitāsaṅgahitapadaṃ bhājetuṃ vedanākkhandhenātiādi āraddhaṃ. Tattha ye sampayuttenasampayuttapadaniddese vedanākkhandhādayo dhammā uddhaṭā, sabbapucchāsu teyeva uddhaṭā. Tattha ye dhammā pucchāya uddhaṭapadena sampayuttā, tesaṃ yehi saṅgaho vā asaṅgaho vā hoti, tesaṃ vasena khandhādibhedo veditabbo. Tatrāyaṃ nayo:- vedanākkhandho hi saññādīhi sampayutto, te saññādayo tīhi saññādikkhandhehi dvīhi dhammāyatanamanāyatanehi dhammadhātuyā @Footnote: 1 cha.Ma. upāyena Ceva sattahi ca viññāṇadhātūhīti aṭṭhahi dhātūhi saṅgahitā, sesāhi khandhāyatanadhātūhi asaṅgahitā. Iminā upāyena sabbattha attho veditabboti. Sampayuttenasaṅgahitāsaṅgahitapadavaṇṇanā niṭṭhitā. ---------------The Pali Atthakatha in Roman Book 55 page 25-26. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=532 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=532 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=413 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1767 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1948 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1948 Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]