บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
2. Amatārammaṇakathāvaṇṇanā [549] Idāni amatārammaṇakathā nāma hoti. Tattha yesaṃ "nibbānaṃ maññatī"tiādīnaṃ padānaṃ 1- ayoniso atthaṃ gahetvā amatārammaṇaṃ saññojanaṃ hotīti laddhi seyyathāpi pubbaseliyānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ sace amatārammaṇaṃ saññojanaṃ, amatassa saññojaniyādibhāvo āpajjatīti codetuṃ amataṃ saññojaniyantiādimāha, itaro suttavirodhabhayena sabbaṃ paṭikkhipati. Iminā upāyena sabbavāresu attho veditabbo. Nibbānaṃ nibbānatoti āgatasuttaṃ 2- pana diṭṭhadhammanibbānaṃ sandhāya bhāsitaṃ, tasmā asādhakanti. Amatārammaṇakathāvaṇṇanā niṭṭhitā. ---------The Pali Atthakatha in Roman Book 55 page 243. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5476 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5476 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A= Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]