ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
                                      Adhikaraṇabhedaṃ
     [1046]    Cattāri   adhikaraṇāni   vivādādhikaraṇaṃ   anuvādādhikaraṇaṃ
āpattādhikaraṇaṃ    kiccādhikaraṇaṃ   .   imāni   cattāri   adhikaraṇāni  .
Imesaṃ    catunnaṃ    adhikaraṇānaṃ   kati   ukkoṭā   .   imesaṃ   catunnaṃ
adhikaraṇānaṃ    dasa    ukkoṭā    vivādādhikaraṇassa    dve    ukkoṭā
anuvādādhikaraṇassa    cattāro    ukkoṭā    āpattādhikaraṇassa    tayo
ukkoṭā    kiccādhikaraṇassa    eko   ukkoṭo   .   imesaṃ   catunnaṃ
adhikaraṇānaṃ   ime   dasa   ukkoṭā   .   vivādādhikaraṇaṃ   ukkoṭento
kati   samathe   ukkoṭeti   anuvādādhikaraṇaṃ   ukkoṭento   kati  samathe
ukkoṭeti    āpattādhikaraṇaṃ   ukkoṭento   kati   samathe   ukkoṭeti
kiccādhikaraṇaṃ   ukkoṭento   kati   samathe  ukkoṭeti  .  vivādādhikaraṇaṃ
ukkoṭento   dve   samathe   ukkoṭeti  anuvādādhikaraṇaṃ  ukkoṭento
cattāro    samathe   ukkoṭeti   āpattādhikaraṇaṃ   ukkoṭento   tayo
samathe     ukkoṭeti    kiccādhikaraṇaṃ    ukkoṭento    ekaṃ    samathaṃ
ukkoṭeti.
     [1047]    Kati    ukkoṭā   katīhākārehi   ukkoṭanaṃ   pasavati
katīhaṅgehi   samannāgato   puggalo   adhikaraṇaṃ   ukkoṭeti  kati  puggalā
adhikaraṇaṃ   ukkoṭentā   āpattiṃ   āpajjanti   .   dvādasa  ukkoṭā
dasahākārehi    ukkoṭanaṃ   pasavati   catūhaṅgehi   samannāgato   puggalo
Adhikaraṇaṃ    ukkoṭeti    cattāro    puggalā   adhikaraṇaṃ   ukkoṭentā
āpattiṃ   āpajjanti   .   katame   dvādasa  ukkoṭā  .  akataṃ  kammaṃ
dukkaṭaṃ   kammaṃ   puna   kātabbaṃ   kammaṃ   anīhataṃ  dunnīhataṃ  puna  nīhanitabbaṃ
avinicchitaṃ   duvinicchitaṃ   puna   vinicchitabbaṃ   avūpasantaṃ   duvūpasantaṃ   puna
vūpasametabbanti   ime   dvādasa   ukkoṭā   .  katamehi  dasahākārehi
ukkoṭanaṃ   pasavati   .   tatthajātakaṃ   adhikaraṇaṃ   ukkoṭeti   tatthajātakaṃ
vūpasantaṃ    adhikaraṇaṃ    ukkoṭeti   antarāmagge   adhikaraṇaṃ   ukkoṭeti
antarāmagge    vūpasantaṃ   adhikaraṇaṃ   ukkoṭeti   tattha   gataṃ   adhikaraṇaṃ
ukkoṭeti    tattha     gataṃ   vūpasantaṃ   adhikaraṇaṃ   ukkoṭeti   sativinayaṃ
ukkoṭeti     amūḷhavinayaṃ     ukkoṭeti    tassapāpiyasikaṃ    ukkoṭeti
tiṇavatthārakaṃ ukkoṭeti. Imehi dasahākārehi ukkoṭanaṃ pasavati.
     {1047.1}   Katamehi   catūhaṅgehi  samannāgato  puggalo  adhikaraṇaṃ
ukkoṭeti   .   chandāgatiṃ   gacchanto   adhikaraṇaṃ   ukkoṭeti  dosāgatiṃ
.pe.   mohāgatiṃ   bhayāgatiṃ   gacchanto  adhikaraṇaṃ  ukkoṭeti  .  imehi
catūhaṅgehi   samannāgato   puggalo   adhikaraṇaṃ   ukkoṭeti   .   katame
cattāro   puggalā   adhikaraṇaṃ   ukkoṭentā   āpattiṃ   āpajjanti .
Tadahupasampanno     ukkoṭeti     ukkoṭanakaṃ    pācittiyaṃ    āgantuko
ukkoṭeti    ukkoṭanakaṃ   pācittiyaṃ   kārako   ukkoṭeti   ukkoṭanakaṃ
pācittiyaṃ    chandadāyako    ukkoṭeti    ukkoṭanakaṃ    pācittiyaṃ   .
Ime cattāro puggalā adhikaraṇaṃ ukkoṭentā āpattiṃ āpajjanti.
     [1048]    Vivādādhikaraṇaṃ   kiṃnidānaṃ   kiṃsamudayaṃ   kiṃjātikaṃ   kiṃpabhavaṃ
kiṃsambhāraṃ     kiṃsamuṭṭhānaṃ    .    anuvādādhikaraṇaṃ    kiṃnidānaṃ    kiṃsamudayaṃ
kiṃjātikaṃ     kiṃpabhavaṃ     kiṃsambhāraṃ    kiṃsamuṭṭhānaṃ    .    āpattādhikaraṇaṃ
kiṃnidānaṃ    kiṃsamudayaṃ    kiṃjātikaṃ    kiṃpabhavaṃ    kiṃsambhāraṃ   kiṃsamuṭṭhānaṃ  .
Kiccādhikaraṇaṃ     kiṃnidānaṃ     kiṃsamudayaṃ    kiṃjātikaṃ    kiṃpabhavaṃ    kiṃsambhāraṃ
kiṃsamuṭṭhānaṃ   .   vivādādhikaraṇaṃ   vivādanidānaṃ   vivādasamudayaṃ  vivādajātikaṃ
vivādappabhavaṃ     vivādasambhāraṃ    vivādasamuṭṭhānaṃ    .    anuvādādhikaraṇaṃ
anuvādanidānaṃ       anuvādasamudayaṃ      anuvādajātikaṃ      anuvādappabhavaṃ
anuvādasambhāraṃ        anuvādasamuṭṭhānaṃ        .       āpattādhikaraṇaṃ
āpattinidānaṃ       āpattisamudayaṃ      āpattijātikaṃ      āpattippabhavaṃ
āpattisambhāraṃ    āpattisamuṭṭhānaṃ   .   kiccādhikaraṇaṃ   kiccanidānaṃ   1-
kiccasamudayaṃ kiccajātikaṃ kiccappabhavaṃ kiccasambhāraṃ kiccasamuṭṭhānaṃ.
     {1048.1}   Vivādādhikaraṇaṃ   kiṃnidānaṃ   kiṃsamudayaṃ   kiṃjātikaṃ  kiṃpabhavaṃ
kiṃsambhāraṃ    kiṃsamuṭṭhānaṃ    .   anuvādādhikaraṇaṃ   .pe.   āpattādhikaraṇaṃ
kiccādhikaraṇaṃ     kiṃnidānaṃ     kiṃsamudayaṃ    kiṃjātikaṃ    kiṃpabhavaṃ    kiṃsambhāraṃ
kiṃsamuṭṭhānaṃ    .    vivādādhikaraṇaṃ   hetunidānaṃ   hetusamudayaṃ   hetujātikaṃ
hetuppabhavaṃ    hetusambhāraṃ   hetusamuṭṭhānaṃ   .   anuvādādhikaraṇaṃ   .pe.
Āpattādhikaraṇaṃ    kiccādhikaraṇaṃ    hetunidānaṃ    hetusamudayaṃ    hetujātikaṃ
hetuppabhavaṃ      hetusambhāraṃ     hetusamuṭṭhānaṃ     .     vivādādhikaraṇaṃ
kiṃnidānaṃ    kiṃsamudayaṃ    kiṃjātikaṃ    kiṃpabhavaṃ    kiṃsambhāraṃ   kiṃsamuṭṭhānaṃ  .
@Footnote: 1 Po. Ma. kiccayanidānaṃ.
Anuvādādhikaraṇaṃ     .pe.     āpattādhikaraṇaṃ    kiccādhikaraṇaṃ    kiṃnidānaṃ
kiṃsamudayaṃ   kiṃjātikaṃ   kiṃpabhavaṃ   kiṃsambhāraṃ   kiṃsamuṭṭhānaṃ   .   vivādādhikaraṇaṃ
paccayanidānaṃ        paccayasamudayaṃ        paccayajātikaṃ       paccayappabhavaṃ
paccayasambhāraṃ      paccayasamuṭṭhānaṃ     .     anuvādādhikaraṇaṃ     .pe.
Āpattādhikaraṇaṃ    kiccādhikaraṇaṃ   paccayanidānaṃ   paccayasamudayaṃ   paccayajātikaṃ
paccayappabhavaṃ paccayasambhāraṃ paccayasamuṭṭhānaṃ.
     [1049]   Catunnaṃ   adhikaraṇānaṃ   kati  mūlāni  kati  samuṭṭhānā .
Catunnaṃ   adhikaraṇānaṃ   tettiṃsa   mūlāni   tettiṃsa  samuṭṭhānā  .  catunnaṃ
adhikaraṇānaṃ   katamāni   tettiṃsa   mūlāni   .   vivādādhikaraṇassa  dvādasa
mūlāni    anuvādādhikaraṇassa    cuddasa    mūlāni   āpattādhikaraṇassa   cha
mūlāni   kiccādhikaraṇassa   ekaṃ   mūlaṃ   saṅgho   .   catunnaṃ  adhikaraṇānaṃ
imāni   tettiṃsa   mūlāni   .   catunnaṃ   adhikaraṇānaṃ   katame   tettiṃsa
samuṭṭhānā   .   vivādādhikaraṇassa   aṭṭhārasa   bhedakaravatthūni  samuṭṭhānā
anuvādādhikaraṇassa    catasso   vipattiyo   samuṭṭhānā   āpattādhikaraṇassa
satta         āpattikkhandhā        samuṭṭhānā        kiccādhikaraṇassa
cattāri   kammāni   samuṭṭhānā   .   catunnaṃ  adhikaraṇānaṃ  ime  tettiṃsa
samuṭṭhānā.
     [1050]   Vivādādhikaraṇaṃ   āpattānāpattīti  .  vivādādhikaraṇaṃ  na
āpatti   .   kiṃ  pana  vivādādhikaraṇapaccayā  āpattiṃ  āpajjeyyāti .
Āma  vivādādhikaraṇapaccayā  āpattiṃ  āpajjeyya  .  vivādādhikaraṇapaccayā
Kati       āpattiyo      āpajjati      .      vivādādhikaraṇapaccayā
dve     āpattiyo     āpajjati    upasampannaṃ    omasati    āpatti
pācittiyassa      anupasampannaṃ      omasati      āpatti     dukkaṭassa
vivādādhikaraṇapaccayā    imā   dve   āpattiyo   āpajjati   .   tā
āpattiyo    catunnaṃ    vipattīnaṃ    kati    vipattiyo    bhajanti   catunnaṃ
adhikaraṇānaṃ     katamaṃ    adhikaraṇaṃ    sattannaṃ    āpattikkhandhānaṃ    katīhi
āpattikkhandhehi     saṅgahitā     channaṃ     āpattisamuṭṭhānānaṃ    katīhi
samuṭṭhānehi   samuṭṭhahanti   1-   katīhi  adhikaraṇehi  katīsu  ṭhānesu  katīhi
samathehi sammanti.
     {1050.1}   Tā   āpattiyo   catunnaṃ   vipattīnaṃ   ekaṃ  vipattiṃ
bhajanti      ācāravipattiṃ     catunnaṃ     adhikaraṇānaṃ     āpattādhikaraṇaṃ
sattannaṃ      āpattikkhandhānaṃ     dvīhi    āpattikkhandhehi    saṅgahitā
siyā    pācittiyāpattikkhandhena    siyā    dukkaṭāpattikkhandhena    channaṃ
āpattisamuṭṭhānānaṃ    tīhi    samuṭṭhānehi    samuṭṭhahanti   1-   ekena
adhikaraṇena    kiccādhikaraṇena    tīsu    ṭhānesu   saṅghamajjhe   gaṇamajjhe
puggalassa   santike   tīhi   samathehi   sammanti  siyā  sammukhāvinayena  ca
paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca.
     [1051]   Anuvādādhikaraṇaṃ   āpattānāpattīti   .  anuvādādhikaraṇaṃ
na  āpatti  .  kiṃ  pana  anuvādādhikaraṇapaccayā  āpattiṃ āpajjeyyāti.
Āma  anuvādādhikaraṇapaccayā  āpattiṃ  āpajjeyya. Anuvādādhikaraṇapaccayā
kati      āpattiyo      āpajjati      .      anuvādādhikaraṇapaccayā
@Footnote: 1 Ma. Yu. samuṭṭhanti. ito paraṃ evaṃ ñātabbaṃ.
Tisso   āpattiyo   āpajjati   bhikkhuṃ   amūlakena  pārājikena  dhammena
anuddhaṃseti     āpatti    saṅghādisesassa    amūlakena    saṅghādisesena
anuddhaṃseti     āpatti     pācittiyassa    amūlikāya    ācāravipattiyā
anuddhaṃseti     āpatti     dukkaṭassa     anuvādādhikaraṇapaccayā    imā
tisso āpattiyo āpajjati.
     {1051.1}  Tā  āpattiyo  catunnaṃ  vipattīnaṃ  kati vipattiyo bhajanti
catunnaṃ   adhikaraṇānaṃ   katamaṃ   adhikaraṇaṃ   sattannaṃ   āpattikkhandhānaṃ  katīhi
āpattikkhandhehi   saṅgahitā  channaṃ  āpattisamuṭṭhānānaṃ  katīhi  samuṭṭhānehi
samuṭṭhahanti  katīhi  adhikaraṇehi  katīsu  ṭhānesu  katīhi  samathehi  sammanti .
Tā  āpattiyo  catunnaṃ  vipattīnaṃ  dve  vipattiyo  bhajanti  siyā sīlavipattiṃ
siyā    ācāravipattiṃ    catunnaṃ   adhikaraṇānaṃ   āpattādhikaraṇaṃ   sattannaṃ
āpattikkhandhānaṃ      tīhi      āpattikkhandhehi     saṅgahitā     siyā
saṅghādisesāpattikkhandhena     siyā     pācittiyāpattikkhandhena     siyā
dukkaṭāpattikkhandhena    channaṃ    āpattisamuṭṭhānānaṃ    tīhi   samuṭṭhānehi
samuṭṭhahanti  yā  sā  1-  āpatti  2-  garukā  sā 3- āpatti ekena
adhikaraṇena    kiccādhikaraṇena    ekamhi    ṭhāne    saṅghamajjhe   dvīhi
samathehi   sammati  4-  sammukhāvinayena  ca  paṭiññātakaraṇena  ca  yā  tā
āpattiyo   lahukā  tā  āpattiyo  ekena  adhikaraṇena  kiccādhikaraṇena
tīsu     ṭhānesu     saṅghamajjhe     gaṇamajjhe     puggalassa    santike
tīhi   samathehi   sammanti   siyā   sammukhāvinayena   ca   paṭiññātakaraṇena
@Footnote: 1-3 Ma. tā .  2 Ma. āpattiyo .  4 Ma. sammanti.
Ca siyā sammukhāvinayena ca tiṇavatthārakena ca.
     [1052]   Āpattādhikaraṇaṃ   āpattānāpattīti   .  āpattādhikaraṇaṃ
na  1-  āpatti . Kiṃ pana āpattādhikaraṇapaccayā āpattiṃ āpajjeyyāti.
Āma  āpattādhikaraṇapaccayā  āpattiṃ  āpajjeyya. Āpattādhikaraṇapaccayā
kati  āpattiyo  āpajjati  .  āpattādhikaraṇapaccayā  catasso  āpattiyo
āpajjati   bhikkhunī   jānaṃ  pārājikaṃ  dhammaṃ  ajjhāpannaṃ  2-  paṭicchādeti
āpatti  pārājikassa  vematikā  paṭicchādeti  āpatti  thullaccayassa  bhikkhu
saṅghādisesaṃ  paṭicchādeti  āpatti  pācittiyassa  ācāravipattiṃ paṭicchādeti
āpatti   dukkaṭassa   āpattādhikaraṇapaccayā   imā   catasso  āpattiyo
āpajjati.
     {1052.1}   Tā   āpattiyo   catunnaṃ   vipattīnaṃ  kati  vipattiyo
bhajanti   catunnaṃ   adhikaraṇānaṃ   katamaṃ   adhikaraṇaṃ  sattannaṃ  āpattikkhandhānaṃ
katīhi     āpattikkhandhehi     saṅgahitā     channaṃ    āpattisamuṭṭhānānaṃ
katīhi    samuṭṭhānehi   samuṭṭhahanti   katīhi   adhikaraṇehi   katīsu   ṭhānesu
katīhi   samathehi   sammanti   .   tā  āpattiyo  catunnaṃ  vipattīnaṃ  dve
vipattiyo    bhajanti    siyā   sīlavipattiṃ   siyā   ācāravipattiṃ   catunnaṃ
adhikaraṇānaṃ     āpattādhikaraṇaṃ     sattannaṃ     āpattikkhandhānaṃ    catūhi
āpattikkhandhehi    saṅgahitā    siyā    pārājikāpattikkhandhena    siyā
thullaccayāpattikkhandhena      siyā      pācittiyāpattikkhandhena     siyā
dukkaṭāpattikkhandhena   channaṃ   āpattisamuṭṭhānānaṃ   ekena   samuṭṭhānena
@Footnote: 1 Ma. Yu. nasaddo natthi .  2 Ma. Yu. ayaṃ pāṭho natthi.
Samuṭṭhahanti    kāyato    ca   vācato   ca   cittato   ca   samuṭṭhahanti
yā   sā   āpatti   anavasesā  sā  āpatti  na  katamena  adhikaraṇena
na   katamamhi  ṭhāne  na  katamena  samathena  sammati  yā  tā  āpattiyo
lahukā   tā   āpattiyo   ekena   adhikaraṇena   kiccādhikaraṇena   tīsu
ṭhānesu    saṅghamajjhe   gaṇamajjhe   puggalassa   santike   tīhi   samathehi
sammanti    siyā    sammukhāvinayena    ca   paṭiññātakaraṇena   ca   siyā
sammukhāvinayena ca tiṇavatthārakena ca.
     [1053]   Kiccādhikaraṇaṃ   āpattānāpattīti   .   kiccādhikaraṇaṃ  na
āpatti   .   kiṃ   pana  kiccādhikaraṇapaccayā  āpattiṃ  āpajjeyyāti .
Āma   kiccādhikaraṇapaccayā   āpattiṃ  āpajjeyya  .  kiccādhikaraṇapaccayā
kati     āpattiyo     āpajjati     .    kiccādhikaraṇapaccayā    pañca
āpattiyo     āpajjati     ukkhittānuvattikā     bhikkhunī     yāvatatiyaṃ
samanubhāsanāya    nappaṭinissajjati   ñattiyā   dukkaṭaṃ   dvīhi   kammavācāhi
thullaccayā   kammavācāpariyosāne  āpatti  pārājikassa  bhedakānuvattakā
bhikkhū    1-    yāvatatiyaṃ    samanubhāsanāya    nappaṭinissajjanti   āpatti
saṅghādisesassa     pāpikāya     diṭṭhiyā     yāvatatiyaṃ    samanubhāsanāya
nappaṭinissajjanti      āpatti      pācittiyassa      kiccādhikaraṇapaccayā
imā pañca āpattiyo āpajjati.
     {1053.1}     Tā     āpattiyo    catunnaṃ    vipattīnaṃ    kati
vipattiyo    bhajanti    catunnaṃ    adhikaraṇānaṃ   katamaṃ   adhikaraṇaṃ   sattannaṃ
āpattikkhandhānaṃ      katīhi     āpattikkhandhehi     saṅgahitā     channaṃ
@Footnote: 1 Yu. ayaṃ pāṭho natthi.
Āpattisamuṭṭhānānaṃ   katīhi   samuṭṭhānehi   samuṭṭhahanti   katīhi  adhikaraṇehi
katīsu   ṭhānesu   katīhi   samathehi   sammanti  .  tā  āpattiyo  catunnaṃ
vipattīnaṃ   dve   vipattiyo  bhajanti  siyā  sīlavipattiṃ  siyā  ācāravipattiṃ
catunnaṃ     adhikaraṇānaṃ     āpattādhikaraṇaṃ    sattannaṃ    āpattikkhandhānaṃ
pañcahi    āpattikkhandhehi    saṅgahitā    siyā   pārājikāpattikkhandhena
siyā     saṅghādisesāpattikkhandhena     siyā     thullaccayāpattikkhandhena
siyā       pācittiyāpattikkhandhena      siyā      dukkaṭāpattikkhandhena
channaṃ   āpattisamuṭṭhānānaṃ   ekena   samuṭṭhānena   samuṭṭhahanti  kāyato
ca    vācato    ca   cittato   ca   samuṭṭhahanti   yā   sā   āpatti
anavasesā    sā   āpatti   na   katamena   adhikaraṇena   na   katamamhi
ṭhāne   na   katamena   samathena  sammati  yā  sā  āpatti  garukā  sā
āpatti    ekena    adhikaraṇena    kiccādhikaraṇena    ekamhi   ṭhāne
saṅghamajjhe   dvīhi   samathehi  sammati  sammukhāvinayena  ca  paṭiññātakaraṇena
ca    yā    tā    āpattiyo    lahukā   tā   āpattiyo   ekena
adhikaraṇena    kiccādhikaraṇena    tīsu    ṭhānesu   saṅghamajjhe   gaṇamajjhe
puggalassa   santike   tīhi   samathehi   sammanti  siyā  sammukhāvinayena  ca
paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca.



             The Pali Tipitaka in Roman Character Volume 8 page 372-380. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1046&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1046&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1046&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1046&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1046              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11034              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11034              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :