Puggalavaggo tatiyo
[460] 21 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme . athakho āyasmā ca saviṭṭho 1- āyasmā ca
mahākoṭṭhito yenāyasmā sārīputto tenupasaṅkamiṃsu upasaṅkamitvā
āyasmatā sārīputtena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ
sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu ekamantaṃ nisinnaṃ kho
āyasmantaṃ saviṭṭhaṃ 2- āyasmā sārīputto etadavoca tayome āvuso
saviṭṭha puggalā santo saṃvijjamānā lokasmiṃ katame tayo kāyasakkhi
diṭṭhippatto 3- saddhāvimutto ime kho āvuso tayo puggalā
@Footnote: 1-2 Ma. samiddho-samiddhaṃ. itoparaṃ īdisameva . 3 diṭṭhappatto itipi.
Santo saṃvijjamānā lokasmiṃ imesaṃ āvuso tiṇṇaṃ puggalānaṃ
katamo te puggalo khamati abhikkantataro ca paṇītataro cāti.
{460.1} Tayome āvuso sārīputta puggalā santo saṃvijjamānā
lokasmiṃ katame tayo kāyasakkhi diṭṭhippatto saddhāvimutto ime
kho āvuso tayo puggalā santo saṃvijjamānā lokasmiṃ imesaṃ
āvuso tiṇṇaṃ puggalānaṃ yvāyaṃ puggalo saddhāvimutto ayaṃ me
puggalo khamati imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro
ca taṃ kissa hetu imassāvuso puggalassa saddhindriyaṃ adhimattanti.
{460.2} Athakho āyasmā sārīputto āyasmantaṃ mahākoṭṭhitaṃ
etadavoca tayome āvuso koṭṭhita puggalā santo saṃvijjamānā
lokasmiṃ katame tayo kāyasakkhi diṭṭhippatto saddhāvimutto ime kho
āvuso tayo puggalā santo saṃvijjamānā lokasmiṃ imesaṃ āvuso
tiṇṇaṃ puggalānaṃ katamo te puggalo khamati abhikkantataro ca
paṇītataro cāti . tayome āvuso sārīputta puggalā santo
saṃvijjamānā lokasmiṃ katame tayo kāyasakkhi diṭṭhippatto saddhāvimutto
ime kho āvuso tayo puggalā santo saṃvijjamānā lokasmiṃ imesaṃ
āvuso tiṇṇaṃ puggalānaṃ yvāyaṃ puggalo kāyasakkhi ayaṃ me puggalo
khamati imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro ca taṃ kissa
hetu imassāvuso puggalassa samādhindriyaṃ adhimattanti . athakho
āyasmā mahākoṭṭhito āyasmantaṃ sārīputtaṃ etadavoca tayome
āvuso sārīputta puggalā santo saṃvijjamānā lokasmiṃ katame tayo
Kāyasakkhi diṭṭhippatto saddhāvimutto ime kho āvuso tayo
puggalā santo saṃvijjamānā lokasmiṃ imesaṃ āvuso tiṇṇaṃ
puggalānaṃ katamo te puggalo khamati abhikkantataro ca paṇītataro
cāti . tayome āvuso koṭṭhita puggalā santo saṃvijjamānā
lokasmiṃ katame tayo kāyasakkhi diṭṭhippatto saddhāvimutto
ime kho āvuso tayo puggalā santo saṃvijjamānā lokasmiṃ
imesaṃ āvuso tiṇṇaṃ puggalānaṃ yvāyaṃ puggalo diṭṭhippatto
ayaṃ me puggalo khamati imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro
ca paṇītataro ca taṃ kissa hetu imassāvuso puggalassa
paññindriyaṃ adhimattanti.
{460.3} Athakho āyasmā sārīputto āyasmantaṃ ca
saviṭṭhaṃ āyasmantaṃ ca mahākoṭṭhitaṃ etadavoca byākataṃ kho āvuso
amhehi sabbeheva yathāsakaṃ paṭibhāṇaṃ āyāmāvuso yena bhagavā
tenupasaṅkamissāma upasaṅkamitvā bhagavato etamatthaṃ ārocessāma
yathā no bhagavā byākarissati tathā naṃ dhāressāmāti 1-. Evamāvusoti
kho āyasmā ca saviṭṭho āyasmā ca mahākoṭṭhito āyasmato
sārīputtassa paccassosuṃ . athakho āyasmā ca sārīputto āyasmā ca
saviṭṭho āyasmā ca mahākoṭṭhito yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu ekamantaṃ
nisinno kho āyasmā sārīputto yāvatako ahosi āyasmatā ca
saviṭṭhena āyasmatā ca mahākoṭṭhitena saddhiṃ kathāsallāpo taṃ
@Footnote: 1 Po. jānissāmāti.
Sabbaṃ bhagavato ārocesi.
{460.4} Nakhvettha sārīputta sukaraṃ ekaṃsena byākātuṃ ayaṃ
imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro cāti ṭhānaṃ
hetaṃ sārīputta vijjati yvāyaṃ puggalo saddhāvimutto svāyaṃ
arahattāya paṭipanno yvāyaṃ puggalo kāyasakkhi svāyaṃ sakadāgāmī
vā anāgāmī vā yocāyaṃ puggalo diṭṭhippatto sopassa sakadāgāmī
vā anāgāmī vā . nakhvettha sārīputta sukaraṃ ekaṃsena byākātuṃ ayaṃ
imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro cāti ṭhānaṃ hetaṃ
sārīputta vijjati yvāyaṃ puggalo kāyasakkhi svāyaṃ arahattāya
paṭipanno yvāyaṃ puggalo saddhāvimutto svāyaṃ sakadāgāmī vā
anāgāmī vā yocāyaṃ puggalo diṭṭhippatto sopassa sakadāgāmī
vā anāgāmī vā . nakhvettha sārīputta sukaraṃ ekaṃsena byākātuṃ
ayaṃ imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro cāti
ṭhānaṃ hetaṃ sārīputta vijjati yvāyaṃ puggalo diṭṭhippatto svāyaṃ
arahattāya paṭipanno yvāyaṃ puggalo saddhāvimutto svāyaṃ sakadāgāmī
vā anāgāmī vā yocāyaṃ puggalo kāyasakkhi sopassa sakadāgāmī
vā anāgāmī vā . nakhvettha sārīputta sukaraṃ ekaṃsena byākātuṃ
ayaṃ imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro cāti.
The Pali Tipitaka in Roman Character Volume 20 page 148-151.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=460&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=460&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=460&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=20&item=460&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=20&i=460
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2202
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2202
Contents of The Tipitaka Volume 20
http://84000.org/tipitaka/read/?index_20
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com