ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [499]   Athakho   āyasmā   upāli   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho   āyasmā   upāli   bhagavantaṃ   etadavoca   attādānaṃ
ādātukāmena     bhante    bhikkhunā    katamaṅgasamannāgataṃ    attādānaṃ
ādātabbanti.
     {499.1}     Attādānaṃ    ādātukāmena    upāli    bhikkhunā
pañcaṅgasamannāgataṃ        attādānaṃ       ādātabbaṃ       attādānaṃ
ādātukāmena    upāli    bhikkhunā   evaṃ   paccavekkhitabbaṃ   yaṃ   kho
ahaṃ   imaṃ   attādānaṃ   ādātukāmo  kālo  nu  kho  imaṃ  attādānaṃ
ādātuṃ   udāhu   noti  .  sace  upāli  bhikkhu  paccavekkhamāno  evaṃ
jānāti  akālo  imaṃ  attādānaṃ  ādātuṃ  no  kāloti  na  taṃ  upāli
attādānaṃ ādātabbaṃ.
     {499.2}   Sace  panupāli  bhikkhu  paccavekkhamāno  evaṃ  jānāti
kālo   imaṃ   attādānaṃ   ādātuṃ   no  akāloti  tenupāli  bhikkhunā
uttariṃ   paccavekkhitabbaṃ   yaṃ   kho   ahaṃ  imaṃ  attādānaṃ  ādātukāmo
bhūtaṃ   nu   kho   idaṃ  attādānaṃ  udāhu  noti  .  sace  upāli  bhikkhu
paccavekkhamāno   evaṃ   jānāti   abhūtaṃ   idaṃ  attādānaṃ  no  bhūtanti
na   taṃ   upāli   attādānaṃ   ādātabbaṃ   .   sace   panupāli  bhikkhu

--------------------------------------------------------------------------------------------- page310.

Paccavekkhamāno evaṃ jānāti bhūtaṃ idaṃ attādānaṃ no abhūtanti tenupāli bhikkhunā uttariṃ paccavekkhitabbaṃ yaṃ kho ahaṃ imaṃ attādānaṃ ādātukāmo atthasañhitaṃ nu kho idaṃ 1- attādānaṃ udāhu noti . sace upāli bhikkhu paccavekkhamāno evaṃ jānāti anatthasañhitaṃ idaṃ attādānaṃ no atthasañhitanti na taṃ upāli attādānaṃ ādātabbaṃ. {499.4} Sace panupāli bhikkhu paccavekkhamāno evaṃ jānāti atthasañhitaṃ idaṃ attādānaṃ no anatthasañhitanti tenupāli bhikkhunā uttariṃ paccavekkhitabbaṃ imaṃ kho ahaṃ attādānaṃ ādiyamāno labhissāmi sandiṭṭhe sambhatte bhikkhū dhammato vinayato pakkhe udāhu noti. Sace upāli bhikkhu paccavekkhamāno evaṃ jānāti imaṃ kho ahaṃ attādānaṃ ādiyamāno na labhissāmi sandiṭṭhe sambhatte bhikkhū dhammato vinayato pakkheti na taṃ upāli attādānaṃ ādātabbaṃ. {499.5} Sace panupāli bhikkhu paccavekkhamāno evaṃ jānāti imaṃ kho ahaṃ attādānaṃ ādiyamāno labhissāmi sandiṭṭhe sambhatte bhikkhū dhammato vinayato pakkheti tenupāli bhikkhunā uttariṃ paccavekkhitabbaṃ imaṃ kho me attādānaṃ ādiyato bhavissati saṅghassa tatonidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ udāhu noti . Sace upāli bhikkhu paccavekkhamāno evaṃ jānāti imaṃ kho me attādānaṃ ādiyato bhavissati saṅghassa tatonidānaṃ bhaṇḍanaṃ kalaho @Footnote: 1 Ma. imaṃ.

--------------------------------------------------------------------------------------------- page311.

Viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇanti na taṃ upāli attādānaṃ ādātabbaṃ. {499.6} Sace panupāli bhikkhu paccavekkhamāno evaṃ jānāti imaṃ kho me attādānaṃ ādiyato na bhavissati saṅghassa tatonidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇanti ādātabbaṃ taṃ upāli attādānaṃ evaṃ pañcaṅgasamannāgataṃ kho upāli attādānaṃ ādinnaṃ pacchāpi 1- avippaṭisārakaraṃ bhavissatīti. [500] Codakena bhante bhikkhunā paraṃ codetukāmena katī 2- dhamme ajjhattaṃ paccavekkhitvā paro codetabboti . codakenupāli bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ paccavekkhitvā paro codetabbo codakenupāli bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ parisuddhakāyasamācāro nu khomhi parisuddhenamhi kāyasamācārena samannāgato acchiddena appaṭimaṃsena saṃvijjati nu kho me eso dhammo udāhu noti . no ce upāli bhikkhu parisuddhakāyasamācāro hoti parisuddhena kāyasamācārena samannāgato acchiddena appaṭimaṃsena tassa bhavanti vattāro iṅgha tāva āyasmā kāyikaṃ sikkhassūti itissa bhavanti vattāro. [501] Puna caparaṃ upāli codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ parisuddhavacīsamācāro nu khomhi parisuddhenamhi vacīsamācārena samannāgato acchiddena appaṭimaṃsena saṃvijjati @Footnote: 1 Yu. apisaddo natthi. 2 Ma. Yu. kati.

--------------------------------------------------------------------------------------------- page312.

Nu kho me eso dhammo udāhu noti . no ce upāli bhikkhu parisuddhavacīsamācāro hoti parisuddhena vacīsamācārena samannāgato acchiddena appaṭimaṃsena tassa bhavanti vattāro iṅgha tāva āyasmā vācasikaṃ sikkhassūti itissa bhavanti vattāro. [502] Puna caparaṃ upāli codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ mettaṃ nu kho me cittaṃ paccupaṭṭhitaṃ sabrahmacārīsu anāghātaṃ saṃvijjati nu kho me eso dhammo udāhu noti. No ce upāli bhikkhuno mettaṃ cittaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu anāghātaṃ tassa bhavanti vattāro iṅgha tāva āyasmā sabrahmacārīsu mettaṃ cittaṃ upaṭṭhāpehīti itissa bhavanti vattāro. [503] Puna caparaṃ upāli codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ bahussuto nu khomhi sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpā me dhammā bahussutā honti 1- dhatā 2- vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā saṃvijjati nu kho me eso dhammo udāhu noti . no ce upāli bhikkhu bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ @Footnote: 1 Yu. ayaṃ pāṭho natthi. 2 Ma. dhātā.

--------------------------------------------------------------------------------------------- page313.

Parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa 1- dhammā na 2- bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā tassa bhavanti vattāro iṅgha tāva āyasmā āgamaṃ pariyāpuṇassūti itissa bhavanti vattāro. [504] Puna caparaṃ upāli codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ ubhayāni nu kho me pātimokkhāni vitthārena svāgatāni honti 3- suvibhattāni suppavattīni suvinicchitāni suttaso 4- anubyañjanaso saṃvijjati nu kho me eso dhammo udāhu noti . No ce upāli bhikkhuno ubhayāni pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso 4- anubyañjanaso idaṃ panāvuso kattha vuttaṃ bhagavatāti iti puṭṭho na sampādeti 5- tassa bhavanti vattāro iṅgha tāva āyasmā vinayaṃ pariyāpuṇassūti itissa bhavanti vattāro codakenupāli bhikkhunā paraṃ codetukāmena ime pañca dhamme ajjhattaṃ paccavekkhitvā paro codetabboti. [505] Codakena bhante bhikkhunā paraṃ codetukāmena katī dhamme ajjhattaṃ upaṭṭhāpetvā paro codetabboti . codakenupāli bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ upaṭṭhāpetvā paro codetabbo kālena vakkhāmi no akālena bhūtena vakkhāmi @Footnote: 1 Ma. tathārūpassa. 2 Yu. nasaddo natthi. 3 Yu. ayaṃ pāṭho natthi. @4 Yu. Rā. suttato. 5 Ma. sampāyati. Yu. sampādayati.

--------------------------------------------------------------------------------------------- page314.

No abhūtena saṇhena vakkhāmi no pharusena atthasañhitena vakkhāmi no anatthasañhitena mettacitto vakkhāmi no dosantaroti codakenupāli bhikkhunā paraṃ codetukāmena ime pañca dhamme ajjhattaṃ upaṭṭhāpetvā paro codetabboti. [506] Adhammacodakassa bhante bhikkhuno katīhākārehi vippaṭisāro upadahātabboti . adhammacodakassa upāli bhikkhuno pañcahākārehi vippaṭisāro upadahātabbo akālenāyasmā codesi no kālena alante vippaṭisārāya abhūtenāyasmā codesi no bhūtena alante vippaṭisārāya pharusenāyasmā codesi no saṇhena alante vippaṭisārāya anatthasañhitenāyasmā codesi no atthasañhitena alante vippaṭisārāya dosantaro āyasmā codesi no mettacitto alante vippaṭisārāyāti adhammacodakassa upāli bhikkhuno imehi pañcahākārehi vippaṭisāro upadahātabbo . taṃ kissa hetu . yathā na aññopi bhikkhu abhūtena codetabbaṃ maññeyyāti. [507] Adhammacuditassa 1- pana bhante bhikkhuno katīhākārehi avippaṭisāro upadahātabboti . adhammacuditassa upāli bhikkhuno pañcahākārehi avippaṭisāro upadahātabbo akālenāyasmā cudito no kālena alante avippaṭisārāya abhūtenāyasmā cudito no bhūtena alante avippaṭisārāya pharusenāyasmā @Footnote: 1 Yu. ... cuditakassa.

--------------------------------------------------------------------------------------------- page315.

Cudito no saṇhena alante avippaṭisārāya anatthasañhitenāyasmā cudito no atthasañhitena alante avippaṭisārāya dosantarenāyasmā cudito no mettacittena alante avippaṭisārāyāti adhammacuditassa upāli bhikkhuno imehi pañcahākārehi avippaṭisāro upadahātabboti. [508] Dhammacodakassa bhante bhikkhuno katīhākārehi avippaṭisāro upadahātabboti . dhammacodakassa upāli bhikkhuno pañcahākārehi avippaṭisāro upadahātabbo kālenāyasmā codesi no akālena alante avippaṭisārāya bhūtenāyasmā codesi no abhūtena alante avippaṭisārāya saṇhenāyasmā codesi no pharusena alante avippaṭisārāya atthasañhitenāyasmā codesi no anatthasañhitena alante avippaṭisārāya mettacitto āyasmā codesi no dosantaro alante avippaṭisārāyāti dhammacodakassa upāli bhikkhuno imehi pañcahākārehi avippaṭisāro upadahātabbo . taṃ kissa hetu . Yathā aññopi bhikkhu bhūtena codetabbaṃ maññeyyāti. [509] Dhammacuditassa pana bhante bhikkhuno katīhākārehi vippaṭisāro upadahātabboti . dhammacuditassa upāli bhikkhuno pañcahākārehi vippaṭisāro upadahātabbo kālenāyasmā cudito no akālena alante vippaṭisārāya bhūtenāyasmā cudito no

--------------------------------------------------------------------------------------------- page316.

Abhūtena alante vippaṭisārāya saṇhenāyasmā cudito no pharusena alante vippaṭisārāya atthasañhitenāyasmā cudito no anatthasañhitena alante vippaṭisārāya mettacittenāyasmā cudito no dosantarena alante vippaṭisārāyāti dhammacuditassa upāli bhikkhuno imehi pañcahākārehi vippaṭisāro upadahātabboti. [510] Codakena bhante bhikkhunā paraṃ codetukāmena katī dhamme ajjhattaṃ manasikaritvā paro codetabboti . codakenupāli bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ manasikaritvā paro codetabbo kāruññatā hitesitā anukampitā 1- āpattivuṭṭhānatā vinayapurekkhāratāti codakenupāli bhikkhunā paraṃ codetukāmena ime pañca dhamme ajjhattaṃ manasikaritvā paro codetabboti. [511] Cuditena pana bhante bhikkhunā katīsu dhammesu patiṭṭhātabbanti . cuditenupāli bhikkhunā dvīsu dhammesu patiṭṭhātabbaṃ sacce ca akuppe cāti. Pātimokkhaṭṭhapanakkhandhakaṃ niṭṭhitaṃ navamaṃ. Imamhi khandhake vatthū tiṃsa. Bhāṇavārā dve. ----------- @Footnote: 1 Yu. anukampatā.

--------------------------------------------------------------------------------------------- page317.

Tassuddānaṃ [512] Uposathe yāvatikaṃ pāpabhikkhu na nikkhami 1- moggallānena nivuttho 2- accharaṃ 3- jinasāsane ninnonupubbasikkhā ca ṭhitadhammo natikkama 4- kuṇapukkhipati saṅgho savantiyo jahanti ca 5- savanti parinibbanti ekarasa vimutti ca bahu dhammavinayopi bhūtaṭṭhāriyapuggalā samuddaṃ upamaṃ katvā ṭhāpesi 6- sāsane guṇaṃ. Uposathe pātimokkhaṃ na amhe koci jānāti paṭikacceva ujjhanti eko dve tīṇi cāturo 7- pañca cha satta aṭṭhāni navā 8- ca dasamāni ca. Sīla ācāra diṭṭhi ca ājīvañcatubhāgike 9-. Pārājikañca saṅghādi pācitti pāṭidesani dukkaṭaṃ pañcabhāgesu sīlācāravipatti ca akatāya katāya ca chabbhāgesu yathāvidhi 10-. Pārājikaṃ ca saṅghādi thullapācittiyena ca @Footnote: 1 Yu. nikkhamati. 2 Ma. nicchuddho. Yu. nicchuddo. 3 Ma. accherā. @4 Ma. Yu. nātikkama. 5 Yu. casaddo natthi. 6 Ma. Yu. vācesi. @7 Ma. Yu. Rā. cattāri. 8 Yu. nava. 9 yu ājīvaṃ catusāvake. @10 Ma. Yu. yathā ṭhiti.

--------------------------------------------------------------------------------------------- page318.

Pāṭidesanīyañceva dukkaṭañca dubbhāsitaṃ sīlācāravipatti ca ājīvañca vipattiyā aṭṭhākatāya katena sīlācārā ca diṭṭhiyā 1- akatāya katāyāpi katākatāyameva ca evaṃ navavidhā vuttā yathābhūtena ñāyato. Pārājiko vippakatā 2- paccakkhāto tatheva ca upeti paccādiyati paccādānakathāya ca 3- sīlācāravipatti ca tathā 4- diṭṭhivipattiyā diṭṭhasutaparisaṅkitaṃ 5- dasadhā taṃ vijānatha. Bhikkhu vipassati bhikkhuṃ añño cārocayāti taṃ suddhe va tassa akkhāti pātimokkhaṃ ṭhapesi so. Vuṭṭhāti antarāyena rājā coraaggūdakaṃ manussāmanussā vāḷa siriṃsapā ca jīvitaṃ brahmacārī ca dasannaṃ tasmiṃ aññataresu vā 6- @Footnote: 1 Ma. Yu. sīlācāravipatti ca diṭṭhiājīvavipatti yā ca aṭṭhā katākate tenekā @sīlācāradiṭṭhiyā. 2 Yu. vippakato. 3 Ma. paccādānakathā ca yā. Yu. paccādānakathā ca @yo. 4 Yu. yathā. 5 Yu. diṭṭhasutaparisaṅki. 6 Yu. bhikkhu vipassati bhikkhuṃ @vipassañño cārocati taṃ suddhe va tassa akkhāti pātimokkhaṃ ṭhapeti so. @vuṭṭhāti anatarāyena rājacoraggudakā ca manussa amanussā ca vāḷasirisapājīvi @brahmaṃ dasannaññatarekena tasmiṃ aññataresu vā. Ma. soyeva tassa akkhāti ....

--------------------------------------------------------------------------------------------- page319.

Dhammikādhammikā ceva yathāmaggena jānatha 1-. Kālabhūtatthasañhitaṃ labhissāmi bhavissati kāyavācasikā mettā bāhusaccūbhayāni tu 2-. Kālabhūtena saṇhena atthamettena codaye vippaṭisārī adhammena tathevāpi vinodaye 3-. Dhammacodacuditassa vinode vippaṭissare. Karuṇā hitānukampā vuṭṭhānampi purakkhitā 4- codakassa paṭipatti sambuddhena pakāsitā 5- sacce ceva akuppe ca cuditassesa 6- dhammatāti. ---------- @Footnote: 1 Ma. Yu. jānātha. 2 Ma. Yu. bāhusaccaṃ ubhayāni. 3 Ma. Yu. vippaṭisārādhammena @tathā vācā vinodaye. 4 Ma. Yu. dhammacodacuditassa vinodeti vippaṭisāro @karuṇā hitānukampi vuṭṭhāna purekkhāratā. 5 Yu. Rā. pakāsitaṃ. 6 Ma. Yu. @cuditasseva. Rā. cuditassesā.

--------------------------------------------------------------------------------------------- page320.

Bhikkhunīkhandhakaṃ [513] Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme . athakho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhitā kho mahāpajāpatī gotamī bhagavantaṃ etadavoca sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti . alaṃ gotami mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjāti . dutiyampi kho .pe. tatiyampi kho mahāpajāpatī gotamī bhagavantaṃ etadavoca sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti . Alaṃ gotami mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjāti . athakho mahāpajāpatī gotamī na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti dukkhī dummanā assumukhī rudamānā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. [514] Athakho bhagavā kapilavatthusmiṃ yathābhirantaṃ viharitvā yena vesālī tena cārikaṃ pakkāmi anupubbena cārikañcaramāno yena vesālī tadavasari . tatra sudaṃ bhagavā vesāliyaṃ viharati

--------------------------------------------------------------------------------------------- page321.

Mahāvane kūṭāgārasālāyaṃ . athakho mahāpajāpatī gotamī kese chedāpetvā kāsāyāni vatthāni acchādetvā sambahulāhi sākiyānīhi saddhiṃ yena vesālī tena pakkāmi anupubbena yena vesālī mahāvanaṃ kūṭāgārasālā tenupasaṅkami . athakho mahāpajāpatī gotamī sunehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake aṭṭhāsi . addasā kho āyasmā ānando mahāpajāpatiṃ gotamiṃ sunehi pādehi rajokiṇṇena gattena dukkhiṃ dummanaṃ assumukhiṃ rudamānaṃ bahidvārakoṭṭhake ṭhitaṃ disvāna mahāpajāpatiṃ gotamiṃ etadavoca kissa tvaṃ gotami sunehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake ṭhitāti . tathā hi pana bhante ānanda na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti . tenahi 1- gotami muhuttaṃ tvaṃ 2- idheva tāva hohi yāvāhaṃ bhagavantaṃ yācāmi mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti. [515] Athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca esā bhante mahāpajāpatī gotamī sunehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake ṭhitā na @Footnote: 1 Ma. tenahi tvaṃ. 2 Yu. tvaṃsaddo natthi.

--------------------------------------------------------------------------------------------- page322.

Bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti . Alaṃ ānanda mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjāti . dutiyampi kho āyasmā ānando bhagavantaṃ etadavoca sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti . alaṃ ānanda mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjāti. {515.1} Tatiyampi kho āyasmā ānando bhagavantaṃ etadavoca sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti . alaṃ ānanda mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjāti. {515.2} Athakho āyasmā ānando na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjaṃ 1- yannūnāhaṃ aññenapi pariyāyena bhagavantaṃ yāceyyaṃ mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti . athakho āyasmā ānando bhagavantaṃ etadavoca bhabbo nu kho bhante mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotāpattiphalaṃ vā sakidāgāmiphalaṃ 2- vā anāgāmiphalaṃ vā @Footnote: 1 Ma. pabbajjanti. 2 Ma. Yu. sabbattha vāresu sakadāgāmiphalaṃ.

--------------------------------------------------------------------------------------------- page323.

Arahattaphalaṃ vā sacchikātunti . bhabbo ānanda mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotāpattiphalaṃpi sakidāgāmiphalaṃpi anāgāmiphalaṃpi arahattaphalaṃpi sacchikātunti . sace bhante bhabbo mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotāpattiphalaṃpi sakidāgāmiphalaṃpi anāgāmiphalaṃpi arahattaphalaṃpi sacchikātuṃ bahūpakārā bhante mahāpajāpatī gotamī bhagavato mātucchā āpādikā posikā khīrassa dāyikā bhagavantaṃ janettiyā kālakatāya thaññaṃ pāyesi sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti. [516] Sace ānanda mahāpajāpatī gotamī aṭṭha garudhamme paṭiggaṇhāti sā vassā hotu upasampadā vassasatupasampannāya bhikkhuniyā tadahupasampannassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabbaṃ ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo na bhikkhuniyā abhikkhuke āvāse vassaṃ vasitabbaṃ ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo anvaḍḍhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsiṃsitabbā uposathapucchakañca ovādupasaṅkamanañca ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo vassaṃ vuṭṭhāya bhikkhuniyā ubhatosaṅghe

--------------------------------------------------------------------------------------------- page324.

Tīhi ṭhānehi pavāretabbaṃ diṭṭhena vā sutena vā parisaṅkāya vā ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo garudhammaṃ ajjhāpannāya bhikkhuniyā ubhatosaṅghe pakkhamānattaṃ caritabbaṃ ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhatosaṅghe upasampadā pariyesitabbā ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo na bhikkhuniyā kenaci pariyāyena bhikkhu akkositabbo paribhāsitabbo ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo ajjatagge ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapatho anovaṭo bhikkhūnaṃ bhikkhunīsu vacanapatho ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo sace panānanda 1- mahāpajāpatī gotamī ime aṭṭha garudhamme paṭiggaṇhāti sā vassā hotu upasampadāti. [517] Athakho āyasmā ānando bhagavato santike aṭṭha garudhamme uggahetvā yena mahāpajāpatī gotamī tenupasaṅkami upasaṅkamitvā mahāpajāpatiṃ gotamiṃ etadavoca sace kho tvaṃ gotami aṭṭha garudhamme paṭiggaṇheyyāsi sā va te bhavissati upasampadā {517.1} vassasatupasampannāya bhikkhuniyā tadahupasampannassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabbaṃ @Footnote: 1 Ma. Yu. sace ānanda.

--------------------------------------------------------------------------------------------- page325.

Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo na bhikkhuniyā abhikkhuke āvāse vassaṃ vasitabbaṃ ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo anvaḍḍhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsiṃsitabbā uposathapucchakañca ovādupasaṅkamanañca ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo vassaṃ vuṭṭhāya bhikkhuniyā ubhatosaṅghe tīhi ṭhānehi pavāretabbaṃ diṭṭhena vā sutena vā parisaṅkāya vā ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo garudhammaṃ ajjhāpannāya bhikkhuniyā ubhatosaṅghe pakkhamānattaṃ caritabbaṃ ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhatosaṅghe upasampadā pariyesitabbā ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo na bhikkhuniyā kenaci pariyāyena bhikkhu akkositabbo paribhāsitabbo ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo ajjatagge ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapatho anovaṭo bhikkhūnaṃ bhikkhunīsu vacanapatho ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo {517.2} sace kho tvaṃ gotami ime aṭṭha garudhamme paṭiggaṇheyyāsi sā va te

--------------------------------------------------------------------------------------------- page326.

Bhavissati upasampadāti . seyyathāpi bhante ānanda itthī vā pariso vā daharo yuvā maṇḍanajātiko sīsaṃnahāto uppalamālaṃ vā vassikamālaṃ vā adhimattakamālaṃ vā 1- labhitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasi patiṭṭhāpeyya evameva kho ahaṃ bhante ānanda ime aṭṭha garudhamme paṭiggaṇhāmi yāvajīvaṃ anatikkamanīyeti. [518] Athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca paṭiggahitā bhante mahāpajāpatiyā gotamiyā aṭṭha garudhammā upasampannā bhagavato mātucchāti 2-. {518.1} Sace panānanda nālabhissa mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjaṃ ciraṭṭhitikaṃ ānanda brahmacariyaṃ abhavissa vassasahassaṃ saddhammo tiṭṭheyya yato ca kho ānanda mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajito nadāni ānanda brahmacariyaṃ ciraṭṭhitikaṃ bhavissati pañcevadāni ānanda vassasatāni saddhammo ṭhassati {518.2} seyyathāpi ānanda yāni kānici @Footnote: 1 Ma. Yu. atimuttakamālaṃ vā. 2 mātucchāyātipi pāṭho dissati.

--------------------------------------------------------------------------------------------- page327.

Kulāni bahuitthikāni 1- appapurisakāni tāni suppadhaṃsiyāni honti corehi kumbhathenakehi evameva kho ānanda yasmiṃ dhammavinaye labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti {518.3} seyyathāpi ānanda sampanne sālikkhette setaṭṭhikā nāma rogajāti nipatati evaṃ taṃ sālikkhettaṃ na ciraṭṭhitikaṃ hoti evameva kho ānanda yasmiṃ dhammavinaye labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti {518.4} seyyathāpi ānanda sampanne ucchukkhette mañjeṭṭhikā 2- nāma rogajāti nipatati evaṃ taṃ ucchukkhettaṃ na ciraṭṭhitikaṃ hoti evameva kho ānanda yasmiṃ dhammavinaye labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti {518.5} seyyathāpi ānanda puriso mahato taḷākassa paṭikacceva pāḷiṃ 3- bandheyya yāvadeva udakassa anatikkamanāya 4- evameva kho ānanda mayā paṭikacceva bhikkhunīnaṃ aṭṭha garudhammā paññattā yāvajīvaṃ anatikkamanīyāti. Bhikkhunīnaṃ aṭṭha garudhammā niṭṭhitā 5-. [519] Athakho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ @Footnote: 1 Ma. Yu. bahutthikāni. 2 Ma. mañjiṭhikā. 3 Ma. Yu. Rā. āḷiṃ. 4 Ma. @anatikkamāya. 5 Yu. bhikkhunīnaṃ aṭṭhagarudhammaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------------------------- page328.

Ṭhitā kho mahāpajāpatī gotamī bhagavantaṃ etadavoca kathāhaṃ bhante imāsu sākiyānīsu paṭipajjāmīti . athakho bhagavā mahāpajāpatiṃ gotamiṃ dhammiyā kathāya sandassesi samādapesi samuttejasei sampahaṃsesi. Athakho mahāpajāpatī gotamī bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave bhikkhūhi bhikkhuniyo upasampādetunti. [520] Athakho tā bhikkhuniyo mahāpajāpatiṃ gotamiṃ etadavocuṃ ayyā anupasampannā mayañcamhā 1- upasampannā evaṃ hi bhagavatā paññattaṃ bhikkhūhi bhikkhuniyo upasampādetabbāti . Athakho mahāpajāpatī gotamī yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi . Ekamantaṃ ṭhitā kho mahāpajāpatī gotamī āyasmantaṃ ānandaṃ etadavoca imā maṃ bhante ānanda bhikkhuniyo evamāhaṃsu ayyā anupasampannā mayañcamhā upasampannā evaṃ hi bhagavatā paññattaṃ bhikkhūhi bhikkhuniyo upasampādetabbāti . athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando @Footnote: 1 Yu. Rā. mayamhā.

--------------------------------------------------------------------------------------------- page329.

Bhagavantaṃ etadavoca mahāpajāpatī bhante gotamī evamāha imā maṃ bhante ānanda bhikkhuniyo evamāhaṃsu ayyā anupasampannā mayañcamhā upasampannā evaṃ hi bhagavatā paññattaṃ bhikkhūhi bhikkhuniyo upasampādetabbāti . yadaggena ānanda mahāpajāpatiyā gotamiyā aṭṭha garudhammā paṭiggahitā tadevassā 1- upasampannāti. [521] Athakho mahāpajāpatī gotamī yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhitā kho mahāpajāpatī gotamī āyasmantaṃ ānandaṃ etadavoca ekāhaṃ bhante ānanda bhagavantaṃ varaṃ yācāmi sādhu bhante bhagavā anujāneyya bhikkhūnañca bhikkhunīnañca yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammanti. {521.1} Athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca mahāpajāpatī bhante gotamī evamāha ekāhaṃ bhante ānanda bhagavantaṃ varaṃ yācāmi sādhu bhante bhagavā anujāneyya bhikkhūnañca bhikkhunīnañca yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammanti. {521.2} Aṭṭhānametaṃ ānanda anavakāso yaṃ tathāgato anujāneyya mātugāmassa abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ ime hi nāma ānanda aññatitthiyā durakkhātadhammā mātugāmassa @Footnote: 1 Ma. Yu. tadeva sā.

--------------------------------------------------------------------------------------------- page330.

Abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ na karissanti kimaṅgaṃ pana tathāgato anujānissanti mātugāmassa abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammanti . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave mātugāmassa abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabbaṃ yo kareyya āpatti dukkaṭassāti. [522] Athakho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhitā kho mahāpajāpatī gotamī bhagavantaṃ etadavoca yāni tāni bhante bhikkhunīnaṃ sikkhāpadāni bhikkhūhi sādhāraṇāni kathaṃ mayaṃ bhante tesu sikkhāpadesu paṭipajjāmāti . yāni tāni gotami bhikkhunīnaṃ sikkhāpadāni bhikkhūhi sādhāraṇāni yathā bhikkhū sikkhanti tathā tesu sikkhāpadesu sikkhathāti . yāni pana tāni bhante bhikkhunīnaṃ sikkhāpadāni bhikkhūhi asādhāraṇāni kathaṃ mayaṃ bhante tesu sikkhāpadesu paṭipajjāmāti . yāni tāni gotami bhikkhunīnaṃ sikkhāpadāni bhikkhūhi asādhāraṇāni yathāpaññattesu sikkhāpadesu sikkhathāti. [523] Athakho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . Ekamantaṃ ṭhitā kho mahāpajāpatī gotamī bhagavantaṃ etadavoca sādhu bhante bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato

--------------------------------------------------------------------------------------------- page331.

Dhammaṃ sutvā ekā vūpakaṭṭhā appamattā ātāpinī pahitattā vihareyyanti . ye kho tvaṃ gotami dhamme jāneyyāsi ime dhammā sarāgāya 1- saṃvattanti no virāgāya saññogāya saṃvattanti no visaññogāya ācayāya saṃvattanti no apacayāya mahicchatāya saṃvattanti no appicchatāya asantuṭṭhiyā saṃvattanti no santuṭṭhiyā saṅgaṇikāya saṃvattanti no pavivekāya kosajjāya saṃvattanti no viriyārambhāya dubbharatāya saṃvattanti no subharatāya ekaṃsena gotami dhāreyyāsi neso dhammo neso vinayo netaṃ satthusāsananti ye ca kho tvaṃ gotami dhamme jāneyyāsi ime dhammā virāgāya saṃvattanti no sarāgāya 1- visaññogāya saṃvattanti no saññogāya apacayāya saṃvattanti no ācayāya appicchatāya saṃvattanti no mahicchatāya santuṭṭhiyā saṃvattanti no asantuṭṭhiyā pavivekāya saṃvattanti no saṅgaṇikāya viriyārambhāya saṃvattanti no kosajjāya subharatāya saṃvattanti no dubbharatāya ekaṃsena gotami dhāreyyāsi eso dhammo eso vinayo etaṃ satthusāsananti. [524] Tena kho pana samayena bhikkhū bhikkhunīnaṃ pātimokkhaṃ na uddisanti 2- .pe. te bhikkhū bhagavato etamatthaṃ ārocesuṃ @Footnote: 1 Yu. sārāgāya. 2 Ma. Yu. rā tena kho pana samayena bhikkhunīnaṃ pātimokkhaṃ na @ūddisiyati.

--------------------------------------------------------------------------------------------- page332.

.pe. Anujānāmi bhikkhave bhikkhunīnaṃ pātimokkhaṃ uddisitunti . Athakho bhikkhūnaṃ etadahosi kena nu kho bhikkhunīnaṃ pātimokkhaṃ uddisitabbanti . te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ pātimokkhaṃ uddisitunti. [525] Tena kho pana samayena bhikkhū bhikkhunūpassayaṃ upasaṅkamitvā bhikkhunīnaṃ pātimokkhaṃ uddisanti . manussā ujjhāyanti khīyanti vipācenti jāyāyo imā imesaṃ jāriyo imā imesaṃ idāni ime imāhi saddhiṃ abhiramissantīti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave bhikkhūhi bhikkhunīnaṃ pātimokkhaṃ uddisitabbaṃ yo uddiseyya āpatti dukkaṭassa anujānāmi bhikkhave bhikkhunīhi bhikkhunīnaṃ pātimokkhaṃ uddisitunti . Bhikkhuniyo na jānanti evaṃ 1- pātimokkhaṃ uddisitabbanti .pe. Te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ ācikkhituṃ evaṃ pātimokkhaṃ uddiseyyāthāti. [526] Tena kho pana samayena bhikkhuniyo āpattiṃ na paṭikaronti .pe. te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave bhikkhuniyā āpatti na paṭikātabbā yā na paṭikareyya āpatti dukkaṭassāti . bhikkhuniyo na jānanti evaṃpi āpatti @Footnote: 1 Yu. evaṃpi.

--------------------------------------------------------------------------------------------- page333.

Paṭikātabbāti .pe. te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ ācikkhituṃ evaṃ āpattiṃ paṭikareyyāthāti . athakho bhikkhūnaṃ etadahosi kena nu kho bhikkhunīnaṃ āpatti paṭiggahetabbāti . te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ āpattiṃ paṭiggahetunti. [527] Tena kho pana samayena bhikkhuniyo rathiyāpi viyūhepi 1- siṅghāṭakepi bhikkhuṃ passitvā pattaṃ bhūmiyaṃ nikkhipitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā āpattiṃ paṭikaronti . manussā ujjhāyanti khīyanti vipācenti jāyāyo imā imesaṃ jāriyo imā imesaṃ rattiṃ vimānetvā idāni khamāpentīti .pe. te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Na bhikkhave bhikkhūhi bhikkhunīnaṃ āpatti paṭiggahetabbā yo paṭiggaṇheyya āpatti dukkaṭassa anujānāmi bhikkhave bhikkhunīhi bhikkhunīnaṃ āpattiṃ paṭiggahetunti . bhikkhuniyo na jānanti evaṃpi āpatti paṭiggahetabbāti . bhagavato etamatthaṃ ārocesuṃ .pe. Anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ ācikkhituṃ evaṃ āpattiṃ paṭiggaṇheyyāthāti. [528] Tena kho pana samayena bhikkhuhi 2- bhikkhunīnaṃ kammaṃ na @Footnote: 1 Ma. byūhepi. Yu. vayūhepi. 2 Ma. Yu. Rā. bhikkhūhīti pāṭho natthi.

--------------------------------------------------------------------------------------------- page334.

Kariyati .pe. te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Anujānāmi bhikkhave bhikkhunīnaṃ kammaṃ kātunti . athakho bhikkhūnaṃ etadahosi kena nu kho bhikkhunīnaṃ kammaṃ kātabbanti . te bhikkhū bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ kammaṃ kātunti. [529] Tena kho pana samayena katakammā bhikkhuniyo rathiyāpi viyūhepi siṅghāṭakepi bhikkhuṃ passitvā pattaṃ bhūmiyaṃ nikkhipitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā khamāpenti evaṃ puna na 1- kātabbanti maññamānā . manussā tatheva ujjhāyanti khīyanti vipācenti jāyāyo imā imesaṃ jāriyo imā imesaṃ rattiṃ vimānetvā idāni khamāpentīti . te bhikkhū bhagavato etamatthaṃ ārocesuṃ . na bhikkhave bhikkhūhi bhikkhunīnaṃ kammaṃ kātabbaṃ yo kareyya āpatti dukkaṭassa anujānāmi bhikkhave bhikkhunīhi bhikkhunīnaṃ kammaṃ kātunti . bhikkhuniyo na jānanti evaṃpi kammaṃ kātabbanti . te bhikkhū bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ ācikkhituṃ evaṃ kammaṃ kareyyāthāti.


             The Pali Tipitaka in Roman Character Volume 7 page 309-334. https://84000.org/tipitaka/read/roman_item.php?book=7&item=499&items=31&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=499&items=31&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=499&items=31&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=499&items=31&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=499              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]