[353] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . atha kho piṅgalakoccho
brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ
sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi .
Ekamantaṃ nisinno kho piṅgalakoccho brāhmaṇo bhagavantaṃ etadavoca
yeme bho gotama samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā
yasassino titthakarā sādhusammatā bahujanassa seyyathīdaṃ pūraṇo
kassapo makkhali gosālo ajito kesakambalo pakudho kaccāyano
sañjayo velaṭṭhaputto nigantho nāṭaputto sabbe te sakāya
paṭiññāya abbhaññiṃsu sabbeva na abbhaññiṃsu udāhu ekacce
abbhaññiṃsu ekacce na abbhaññiṃsūti . alaṃ brāhmaṇa tiṭṭhatetaṃ
sabbe te sakāya paṭiññāya abbhaññiṃsu sabbeva na abbhaññiṃsu
udāhu ekacce abbhaññiṃsu ekacce na abbhaññiṃsūti dhammaṃ te
brāhmaṇa desessāmi taṃ suṇāhi sādhukaṃ manasikarohi bhāsissāmīti .
Evaṃ bhoti kho piṅgalakoccho brāhmaṇo bhagavato paccassosi.
[354] Bhagavā etadavoca seyyathāpi brāhmaṇa puriso
sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa
tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma
Tacaṃ atikkamma pappaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkameyya
sāranti maññamāno . tamenaṃ cakkhumā puriso disvā evaṃ vadeyya
na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi
pappaṭikaṃ na aññāsi sākhāpalāsaṃ tathāhayaṃ bhavaṃ puriso sāratthiko
sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato
atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma
pappaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkanto sāranti
maññamāno yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ
nānubhavissatīti.
{354.1} Seyyathāpi vā pana brāhmaṇa puriso sāratthiko
sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato
atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ pappaṭikaṃ chetvā
ādāya pakkameyya sāranti maññamāno . tamenaṃ cakkhumā puriso
disvā evaṃ vadeyya na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na
aññāsi phegguṃ na aññāsi tacaṃ na aññāsi pappaṭikaṃ na
aññāsi sākhāpalāsaṃ tathāhayaṃ bhavaṃ puriso sāratthiko sāragavesī
sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva
sāraṃ atikkamma phegguṃ atikkamma tacaṃ pappaṭikaṃ chetvā ādāya
pakkanto sāranti maññamāno yañcassa sārena sārakaraṇīyaṃ
tañcassa atthaṃ nānubhavissatīti.
{354.2} Seyyathāpi vā pana brāhmaṇa puriso sāratthiko
sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa
Tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ tacaṃ chetvā
ādāya pakkameyya sāranti maññamāno . tamenaṃ cakkhumā puriso
disvā evaṃ vadeyya na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na
aññāsi phegguṃ na aññāsi tacaṃ na aññāsi pappaṭikaṃ na
aññāsi sākhāpalāsaṃ tathāhayaṃ bhavaṃ puriso sāratthiko sāragavesī
sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva
sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkanto sāranti
maññamāno yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ
nānubhavissatīti.
{354.3} Seyyathāpi vā pana brāhmaṇa puriso sāratthiko
sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato
atikkammeva sāraṃ phegguṃ chetvā ādāya pakkameyya sāranti
maññamāno . tamenaṃ cakkhumā puriso disvā evaṃ vadeyya na
vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi
tacaṃ na aññāsi pappaṭikaṃ na aññāsi sākhāpalāsaṃ tathāhayaṃ bhavaṃ
puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa
tiṭṭhato sāravato atikkammeva sāraṃ phegguṃ chetvā ādāya pakkanto
sāranti maññamāno yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ
nānubhavissatīti.
{354.4} Seyyathāpi vā pana brāhmaṇa puriso sāratthiko
sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato
sāraññeva chetvā ādāya pakkameyya sāranti jānamāno . tamenaṃ
Cakkhumā puriso disvā evaṃ vadeyya aññāsi vatāyaṃ bhavaṃ puriso
sāraṃ aññāsi phegguṃ aññāsi tacaṃ aññāsi pappaṭikaṃ aññāsi
sākhāpalāsaṃ tathāhayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyenaṃ
caramāno mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā
ādāya pakkanto sāranti jānamāno yañcassa sārena sārakaraṇīyaṃ
tañcassa atthaṃ anubhavissatīti.
[355] Evameva kho brāhmaṇa idhekacco kulaputto saddhā
agārasmā anagāriyaṃ pabbajito hoti otiṇṇomhi jātiyā jarāya
maraṇena sokaparidevadukkhadomanassupāyāsehi dukkhotiṇṇo
dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā
paññāyethāti . so evaṃ pabbajito samāno lābhasakkārasilokaṃ
abhinibbatteti . so tena lābhasakkārasilokena attamano hoti
paripuṇṇasaṅkappo . so tena lābhasakkārasilokena attānukkaṃseti
paraṃ vambheti ahamasmi lābhī sakkārasilokavā ime panaññe
bhikkhū appaññātā appesakkhāti . lābhasakkārasilokena ca ye
aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya
na chandaṃ janeti na vāyamati olīnavuttiko ca hoti sāthiliko .
Seyyathāpi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ
caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ
atikkamma phegguṃ atikkamma tacaṃ atikkamma pappaṭikaṃ sākhāpalāsaṃ
Chetvā ādāya pakkanto sāranti maññamāno yañcassa sārena
sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatīti . tathūpamāhaṃ brāhmaṇa
imaṃ puggalaṃ vadāmi.
[356] Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā
anagāriyaṃ pabbajito hoti otiṇṇomhi jātiyā jarāya maraṇena
sokaparidevadukkhadomanassupāyāsehi dukkhotiṇṇo dukkhapareto
appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā
paññāyethāti . so evaṃ pabbajito samāno lābhasakkārasilokaṃ
abhinibbatteti . so tena lābhasakkārasilokena na attamano
hoti na paripuṇṇasaṅkappo . so tena lābhasakkārasilokena
na attānukkaṃseti na paraṃ vambheti . lābhasakkārasilokena ca
ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ
sacchikiriyāya chandaṃ janeti vāyamati anolīnavuttiko ca hoti
asāthiliko.
{356.1} So sīlasampadaṃ ārādheti . so tāya sīlasampadāya
attamano hoti paripuṇṇasaṅkappo . so tāya sīlasampadāya
attānukkaṃseti paraṃ vambheti ahamasmi sīlavā kalyāṇadhammo
ime panaññe bhikkhū dussīlā pāpadhammāti . sīlasampadāya ca
ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ
sacchikiriyāya na chandaṃ janeti na vāyamati olīnavuttiko ca
hoti sāthiliko . seyyathāpi so brāhmaṇa puriso sāratthiko
Sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato
atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ pappaṭikaṃ chetvā
ādāya pakkanto sāranti maññamāno yañcassa sārena
sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatīti . tathūpamāhaṃ brāhmaṇa
imaṃ puggalaṃ vadāmi.
[357] Idha pana brāhmaṇa ekacco .pe. antakiriyā
paññāyethāti . so evaṃ pabbajito samāno lābhasakkārasilokaṃ
abhinibbatteti . so tena lābhasakkārasilokena na attamano
hoti na paripuṇṇasaṅkappo . so tena lābhasakkārasilokena
na attānukkaṃseti na paraṃ vambheti . lābhasakkārasilokena ca
ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ
sacchikiriyāya chandaṃ janeti vāyamati anolīnavuttiko ca hoti
asāthiliko . so sīlasampadaṃ ārādheti . so tāya sīlasampadāya
attamano hoti no ca kho paripuṇṇasaṅkappo.
{357.1} So tāya sīlasampadāya na attānukkaṃseti na paraṃ vambheti.
Sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ
dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati anolīnavuttiko ca hoti
asāthiliko . so samādhisampadaṃ ārādheti . so tāya samādhisampadāya
attamano hoti paripuṇṇasaṅkappo . so tāya samādhisampadāya
attānukkaṃseti paraṃ vambheti ahamasmi samāhito ekaggacitto ime panaññe
Bhikkhū asamāhitā vibbhantacittāti . samādhisampadāya ca ye aññe
dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya
chandaṃ na janeti na vāyamati olīnavuttiko ca hoti sāthiliko .
Seyyathāpi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ
caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ
atikkamma phegguṃ tacaṃ chetvā ādāya pakkanto sāranti
maññamāno yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ
nānubhavissatīti. Tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi.
[358] Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā
anagāriyaṃ pabbajito hoti otiṇṇomhi jātiyā jarāya maraṇena .pe.
Antakiriyā paññāyethāti . so evaṃ pabbajito samāno lābhasakkārasilokaṃ
abhinibbatteti . so tena lābhasakkārasilokena na attamano hoti na
paripuṇṇasaṅkappo . so tena lābhasakkārasilokena na attānukkaṃseti
na paraṃ vambheti . lābhasakkārasilokena ca ye aññe dhammā uttaritarā
ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati
anolīnavuttiko ca hoti asāthiliko . so sīlasampadaṃ ārādheti .
So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo.
So tāya sīlasampadāya na attānukkaṃseti na paraṃ vambheti .
Sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ
Dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati anolīnavuttiko ca hoti
asāthiliko . so samādhisampadaṃ ārādheti . so tāya samādhisampadāya
attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya samādhisampadāya
na attānukkaṃseti na paraṃ vambheti . samādhisampadāya ca ye aññe
dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ
janeti vāyamati anolīnavuttiko ca hoti asāthiliko . so ñāṇadassanaṃ
ārādheti . so tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo.
So tena ñāṇadassanena attānukkaṃseti paraṃ vambheti ahamasmi jānaṃ
passaṃ viharāmi ime panaññe bhikkhū ajānaṃ apassaṃ viharantīti .
Ñāṇadassanena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ
dhammānaṃ sacchikiriyāya na chandaṃ janeti na vāyamati olīnavuttiko ca hoti
sāthiliko . seyyathāpi so brāhmaṇa puriso sāratthiko sāragavesī
sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva
sāraṃ phegguṃ chetvā ādāya pakkanto sāranti maññamāno yañcassa
sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatīti . tathūpamāhaṃ
brāhmaṇa imaṃ puggalaṃ vadāmi.
[359] Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā
anagāriyaṃ pabbajito hoti otiṇṇomhi jātiyā jarāya
maraṇena sokaparidevadukkhadomanassupāyāsehi dukkhotiṇṇo
Dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā
paññāyethāti . so evaṃ pabbajito samāno lābhasakkārasilokaṃ
abhinibbatteti . so tena lābhasakkārasilokena na attamano hoti
na paripuṇṇasaṅkappo . so tena lābhasakkārasilokena na
attānukkaṃseti na paraṃ vambheti . lābhasakkārasilokena ca ye
aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya
chandaṃ janeti vāyamati anolīnavuttiko ca hoti asāthiliko . so
sīlasampadaṃ ārādheti . so tāya sīlasampadāya attamano hoti no
ca kho paripuṇṇasaṅkappo.
{359.1} So tāya sīlasampadāya na attānukkaṃseti na paraṃ vambheti.
Sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ
dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati anolīnavuttiko ca hoti
asāthiliko . so samādhisampadaṃ ārādheti . so tāya samādhisampadāya
attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya samādhisampadāya
na attānukkaṃseti na paraṃ vambheti . samādhisampadāya ca ye aññe
dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ
janeti vāyamati anolīnavuttiko ca hoti asāthiliko . so ñāṇadassanaṃ
ārādheti . so tena ñāṇadassanena attamano hoti no ca kho
paripuṇṇasaṅkappo . so tena ñāṇadassanena na attānukkaṃseti
na paraṃ vambheti . ñāṇadassanena ca ye aññe dhammā uttaritarā ca
Paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati
anolīnavuttiko ca hoti asāthiliko . katame ca brāhmaṇa dhammā
ñāṇadassanena uttaritarā ca paṇītatarā ca . idha brāhmaṇa bhikkhu
vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ
pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati . ayampi kho brāhmaṇa
dhammo ñāṇadassanena uttaritaro ca paṇītataro ca . puna caparaṃ
brāhmaṇa bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ
cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ
jhānaṃ .pe. Tatiyaṃ jhānaṃ .pe. Catutthaṃ jhānaṃ upasampajja viharati.
{359.2} Ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro
ca paṇītataro ca . puna caparaṃ brāhmaṇa bhikkhu sabbaso rūpasaññānaṃ
samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā
ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati .
Ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro
ca . puna caparaṃ brāhmaṇa bhikkhu sabbaso ākāsānañcāyatanaṃ
samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja
viharati .pe. sabbaso viññāṇañcāyatanaṃ samatikkamma natthi
kiñcīti ākiñcaññāyatanaṃ upasampajja viharati .pe. sabbaso
ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja
viharati . ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro
Ca paṇītataro ca . puna caparaṃ brāhmaṇa bhikkhu sabbaso
nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ
upasampajja viharati . paññāyapassa 1- disvā āsavā parikkhīṇā
honti . ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro
ca paṇītataro ca . ime kho brāhmaṇa dhammā ñāṇadassanena
uttaritarā ca paṇītatarā ca . seyyathāpi so brāhmaṇa puriso
sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato
sāravato sāraññeva chetvā ādāya pakkanto sāranti jānamāno
yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ anubhavissatīti .
Tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi.
[360] Iti kho brāhmaṇa nayidaṃ brahmacariyaṃ lābha sakkārasilokānisaṃsaṃ
na sīlasampadānisaṃsaṃ na samādhisampadānisaṃsaṃ na ñāṇadassanānisaṃsaṃ
yā ca kho ayaṃ brāhmaṇa akuppā cetovimutti etadatthamidaṃ brāhmaṇa
brahmacariyaṃ etaṃ sāraṃ etaṃ pariyosānanti.
Evaṃ vutte piṅgalakoccho brāhmaṇo bhagavantaṃ etadavoca
abhikkantaṃ bho gotama abhikkantaṃ bho gotama .pe. upāsakaṃ
maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.
Cūḷasāropamasuttaṃ niṭṭhitaṃ dasamaṃ.
Opammavaggo tatiyo.
@Footnote: 1 Ma. paññāya cassa.
Tassuddānaṃ
moliyatajjanāriṭṭhamāno andhavanekaṭipuṇṇanivāpo
rāsikaṇerumahāgajjamāno sāravaropunapiṅgalakoccho.
--------------------
Mahāyamakavaggo
cūḷagosiṅgasālasuttaṃ
The Pali Tipitaka in Roman Character Volume 12 page 374-386.
http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=353&items=8&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=353&items=8
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=353&items=8&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=12&item=353&items=8&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=12&i=353
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3583
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3583
Contents of The Tipitaka Volume 12
http://84000.org/tipitaka/read/?index_12
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]