![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Sattamasikkhāpadaṃ [508] Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena rājagahe giraggasamajjo hoti . sattarasavaggiyā bhikkhū giraggasamajjaṃ dassanāya agamaṃsu . Manussā sattarasavaggiye bhikkhū passitvā nhāpetvā vilimpetvā bhojetvā khādanīyaṃ adaṃsu . sattarasavaggiyā bhikkhū khādanīyaṃ ādāya ārāmaṃ gantvā chabbaggiye bhikkhū etadavocuṃ gaṇhathāvuso khādanīyaṃ khādathāti . kuto tumhehi āvuso khādanīyaṃ laddhanti . Sattarasavaggiyā bhikkhū chabbaggiyānaṃ bhikkhūnaṃ etamatthaṃ ārocesuṃ . Kiṃ pana tumhe āvuso vikāle bhojanaṃ bhuñjathāti . evamāvusoti. Chabbaggiyā bhikkhū ujjhāyanti khīyanti vipācenti kathaṃ hi nāma sattarasavaggiyā bhikkhū vikāle bhojanaṃ bhuñjissantīti. {508.1} Athakho chabbaggiyā bhikkhū bhikkhūnaṃ etamatthaṃ ārocesuṃ. Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma sattarasavaggiyā bhikkhū vikāle bhojanaṃ bhuñjissantīti .pe. saccaṃ kira tumhe bhikkhave vikāle bhojanaṃ bhuñjathāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā vikāle bhojanaṃ bhuñjissatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {508.2} yo pana bhikkhu vikāle Khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā pācittiyanti. [509] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . vikālo nāma majjhantike vītivatte yāva aruṇuggamanā . khādanīyaṃ nāma pañca bhojanāni yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma . bhojanīyaṃ nāma pañca bhojanāni odano kummāso sattu maccho maṃsaṃ . Khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa . Ajjhohāre ajjhohāre āpatti pācittiyassa. [510] Vikāle vikālasaññī khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā āpatti pācittiyassa . vikāle vematiko khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā āpatti pācittiyassa . Vikāle kālasaññī khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā āpatti pācittiyassa . yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti āpatti dukkaṭassa . ajjhohāre ajjhohāre āpatti dukkaṭassa . kāle vikālasaññī āpatti dukkaṭassa . kāle vematiko āpatti dukkaṭassa . kāle kālasaññī anāpatti. [511] Anāpatti yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhuñjati ummattakassa ādikammikassāti. Sattamasikkhāpadaṃ niṭṭhitaṃ. ---------The Pali Tipitaka in Roman Character Volume 2 page 335-336. https://84000.org/tipitaka/read/roman_read.php?B=2&A=6021 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=6021 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=508&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=73 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=508 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8712 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8712 Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]