![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[122] Pañcahākārehi adinnaṃ ādiyantassa āpatti pārājikassa parapariggahitañca hoti parapariggahitasaññī ca garuko ca hoti parikkhāro pañcamāsako vā atirekapañcamāsako vā theyyacittañca paccupaṭṭhitaṃ hoti . āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa . Pañcahākārehi adinnaṃ ādiyantassa āpatti thullaccayassa parapariggahitañca hoti parapariggahitasaññī ca lahuko ca hoti parikkhāro atirekamāsako vā ūnapañcamāsako vā theyyacittañca paccupaṭṭhitaṃ hoti . āmasati āpatti dukkaṭassa . phandāpeti āpatti dukkaṭassa . ṭhānā cāveti āpatti thullaccayassa . pañcahākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa parapariggahitañca hoti parapariggahitasaññī ca lahuko ca hoti parikkhāro māsako vā ūnamāsako vā theyyacittañca paccupaṭṭhitaṃ hoti . āmasati āpatti dukkaṭassa . phandāpeti āpatti dukkaṭassa . ṭhānā cāveti āpatti dukkaṭassa. [123] Chahākārehi adinnaṃ ādiyantassa āpatti pārājikassa Na ca sakasaññī na ca vissāsagāhī na ca tāvakālikaṃ garuko ca hoti parikkhāro pañcamāsako vā atirekapañcamāsako vā theyyacittañca paccupaṭṭhitaṃ hoti . āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa . Chahākārehi adinnaṃ ādiyantassa āpatti thullaccayassa na ca sakasaññī na ca vissāsagāhī na ca tāvakālikaṃ lahuko ca hoti parikkhāro atirekamāsako vā ūnapañcamāsako vā theyyacittañca paccupaṭṭhitaṃ hoti . āmasati āpatti dukkaṭassa . phandāpeti āpatti dukkaṭassa . ṭhānā cāveti āpatti thullaccayassa . Chahākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa na ca sakasaññī na ca vissāsagāhī na ca tāvakālikaṃ lahuko ca hoti parikkhāro māsako vā ūnamāsako vā theyyacittañca paccupaṭṭhitaṃ hoti . āmasati āpatti dukkaṭassa . phandāpeti āpatti dukkaṭassa. Ṭhānā cāveti āpatti dukkaṭassa. [124] Pañcahākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa na ca parapariggahitaṃ hoti parapariggahitasaññī ca garuko ca hoti parikkhāro pañcamāsako vā atirekapañcamāsako vā theyyacittañca paccupaṭṭhitaṃ hoti . āmasati āpatti dukkaṭassa . Phandāpeti āpatti dukkaṭassa . ṭhānā cāveti āpatti dukkaṭassa. Pañcahākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa Na ca parapariggahitaṃ hoti parapariggahitasaññī ca lahuko ca hoti parikkhāro atirekamāsako vā ūnapañcamāsako vā theyyacittañca paccupaṭṭhitaṃ hoti . āmasati āpatti dukkaṭassa . phandāpeti āpatti dukkaṭassa . ṭhānā cāveti āpatti dukkaṭassa . Pañcahākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa na ca parapariggahitaṃ hoti parapariggahitasaññī ca lahuko ca hoti parikkhāro māsako vā ūnamāsako vā theyyacittañca paccupaṭṭhitaṃ hoti . Āmasati āpatti dukkaṭassa . phandāpeti āpatti dukkaṭassa . Ṭhānā cāveti āpatti dukkaṭassa.The Pali Tipitaka in Roman Character Volume 1 page 101-103. https://84000.org/tipitaka/read/roman_read.php?B=1&A=1946 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=1946 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=122&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=19 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=122 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=1&A=9506 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=9506 Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]