ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ

                     2 Mahajanakajatakam
     [442] Koyam majjhe samuddasmim           apassantiramayuhe
                kim 2- tvam atthavasam natva        evam vayamase bhusam.
     [443] Nisamma vattam lokassa             vayamassa ca devate
                tasma majjhe samuddasmim        apassantiramayuhe.
     [444] Gambhire appameyyasmim           tiram yassa na dissati
               mogho te purisavayamo           appatvava marissasi.
@Footnote: 1 Si. Yu. soham .   2 Ma. kam.

--------------------------------------------------------------------------------------------- page166.

[445] Anano natinam hoti devanam pitunanca so karam purisakiccani na ca pacchanutappati. [446] Aparaneyyam yam kammam aphalam kilamathuddayam tattha ko vayamenattho maccu yassabhinipphatam 1-. [447] |447.1| Aparaneyyamaccantam yo viditvana devate na rakkhe attano panam janna so yadi hapaye. |447.2| Adhippayaphalam eke asmim lokasmi devate payojayanti kammani tani ijjhanti va na va. |447.3| Sanditthikam kammaphalam nanu passasi devate sanna anne taramaham tanca passami santike. |447.4| So aham vayamissami yathasatti yathabalam gaccham param samuddassa kassam purisakariyam. [448] Yo tvam evam gate oghe appameyye mahannave dhammavayamasampanno kammuna navasidati so tvam tattheva gacchahi yattha te nirato mano. [449] Suriyuggamane nidhi atho oggamane nidhi anto nidhi bahi nidhi na anto na bahi nidhi arohane mahanidhi atho orohane nidhi catusu mahasalesu samanta yojane nidhi dantaggesu mahanidhi balaggesu ca kepuke 2- @Footnote: 1 Ma. ...nippatam . 2 kebuketipi.

--------------------------------------------------------------------------------------------- page167.

Rukkhaggesu mahanidhi solasete mahanidhi sahassathamo pallanko sivalaradhanena ca. [450] |450.1| Asimsetheva 1- puriso na nibbindeyya pandito passami voham attanam yatha icchim tatha ahu. |450.2| Asimsetheva 1- puriso na nibbindeyya pandito passami voham attanam udaka thalamubbhatam. |450.3| Vayametheva puriso na nibbindeyya pandito passami voham attanam yatha icchim tatha ahu. |450.4| Vayametheva puriso na nibbindeyya pandito passami voham attanam udaka thalamubbhatam. |450.5| Dukkhupanitopi naro sapanno asam na chindeyya sukhagamaya bahu hi phassa ahita hita ca avitakkitaro maccumuppajjanti 2-. |450.6| Acintitampi bhavati cintitampi vinassati na hi cintamaya bhoga itthiya purisassa va. [451] |451.1| Aporanam 3- vata bho raja sabbabhummo disampati najja nacce nisameti na gite kurute mano. |451.2| Na mige napi uyyane napi hamse udikkhati mugova tunhimasino na atthamanusasati. @Footnote: 1 Ma. asisetheva . 2 Ma. avitakkita maccumupabbajanti . 3 Si. Yu. apuranam.

--------------------------------------------------------------------------------------------- page168.

[452] |452.1| Sukhakama rahosila vaggabandha aparuta 1- kassa 2- nu ajja arame dahara vuddha ca acchare |452.2| atikkantavanatha dhira namo tesam mahesinam ye ussukkamhi lokamhi viharanti anussuka |452.3| te chetva maccuno jalam tantam 3- mayavino dalham sandalayanta 4- gacchanti ko tesam gatimapaye. [453] |453.1| Kadaham mithilam phitam vibhattam bhagaso mitam pahaya pabbajissami tam kada 5- su bhavissati. |453.2| Kadaham mithilam phitam visalam sabbato pabham pahaya pabbajissami tam kada su bhavissati. |453.3| Kadaham mithilam phitam bahupakaratoranam pahaya pabbajissami tam kada su bhavissati. |453.4| Kadaham mithilam phitam dalhamattalakotthakam pahaya pabbajissami tam kada su bhavissati. |453.5| Kadaham mithilam phitam suvibhattam mahapatham pahaya pabbajissami tam kada su bhavissati. |453.6| Kadaham mithilam phitam suvibhattantarapanam pahaya pabbajissami tam kada su bhavissati. |453.7| Kadaham mithilam phitam gavassarathapilitam pahaya pabbajissami tam kada su bhavissati. @Footnote: 1 Ma. vadhabandha aparata . 2 Si. Yu. kesam . 3 Ma. tatam . 4 Ma. chinnalayatta. @5 Ma. kudassu. ito param idisameva.

--------------------------------------------------------------------------------------------- page169.

|453.8| Kadaham mithilam phitam aramavanamalinim pahaya pabbajissami tam kada su bhavissati. |453.9| Kadaham mithilam phitam uyyanavanamalinim pahaya pabbajissami tam kada su bhavissati. |453.10| Kadaham mithilam phitam pasadavaramalinim pahaya pabbajissami tam kada su bhavissati. |453.11| Kadaham mithilam phitam tipuram rajabandhunim mapitam somanassena vedehena yasassina pahaya pabbajissami tam kada su bhavissati. |453.12| Kadaham videhe 1- phite nicite dhammarakkhite pahaya pabbajissami tam kada su bhavissati. |453.13| Kadaham videhe phite ajeyye dhammarakkhite pahaya pabbajissami tam kada su bhavissati. |453.14| Kadaham antepuram rammam vibhattam bhagaso mitam pahaya pabbajissami tam kada su bhavissati. |453.15| Kadaham antepuram rammam sudhamattikalepanam pahaya pabbajissami tam kada su bhavissati. |453.16| Kadaham antepuram rammam sucigandham manoramam pahaya pabbajissami tam kada su bhavissati. |453.17| Kadaham kutagare ca vibhatte bhagaso mite @Footnote: 1 Ma. vedehe. ito param idisameva.

--------------------------------------------------------------------------------------------- page170.

Pahaya pabbajissami tam kada su bhavissati. |453.18| Kadaham kutagare ca sudhamattikalepane pahaya pabbajissami tam kada su bhavissati. |453.19| Kadaham kutagare ca sucigandhe manorame pahaya pabbajissami tam kada su bhavissati. |453.20| Kadaham kutagare ca litte candanaphosite pahaya pabbajissami tam kada su bhavissati. |453.21| Kadaham suvannapallanke gonake cittasanthate pahaya pabbajissami tam kada su bhavissati. |453.22| Kadaham manipallanke gonake cittasanthate pahaya pabbajissami tam kada su bhavissati. |453.23| Kadaham kappasakoseyyam khomakodumbarani ca pahaya pabbajissami tam kada su bhavissati. |453.24| Kadaham pokkharani ramma cakavakapakujita 1- mandalakehi sanchanna padumuppalakehi ca pahaya pabbajissami tam kada su bhavissati. |453.25| Kadaham hatthigumbe ca sabbalankarabhusite suvannakacche matange hemakappanivasase |453.26| arulhe gamaniyebhi tomarankusapanibhi pahaya pabbajissami tam kada su bhavissati. @Footnote: 1 Ma. cakkavakapakujita.

--------------------------------------------------------------------------------------------- page171.

|453.27| Kadaham assagumbe ca sabbalankarabhusite ajaniyeva jatiya sindhave sighavahane |453.28| arulhe gamaniyebhi indiyacapadharibhi 1- pahaya pabbajissami tam kada su bhavissati. |453.29| Kadaham rathaseniyo sannaddhe ussitaddhaje dipe athopi veyyagghe sabbalankarabhusite |453.30| arulhe gamaniyebhi capahatthehi cammibhi 2- pahaya pabbajissami tam kada su bhavissati. |453.31| Kadaham sovannarathe sannaddhe ussitaddhaje dipe athopi veyyagghe sabbalankarabhusite |453.32| arulhe gamaniyebhi capahatthehi cammibhi pahaya pabbajissami tam kada su bhavissati. |453.33| Kadaham sajjhurathe ca sannaddhe ussitaddhaje dipe athopi veyyagghe sabbalankarabhusite |453.34| arulhe gamaniyebhi capahatthehi cammibhi pahaya pabbajissami tam kada su bhavissati. |453.35| Kadaham assarathe ca sannaddhe ussitaddhaje dipe athopi veyyagghe sabbalankarabhusite |453.36| arulhe gamaniyebhi capahatthehi cammibhi pahaya pabbajissami tam kada su bhavissati. @Footnote: 1 Ma. illiyacapadharibhi . 2 Ma. vammibhi. ito param idisameva.

--------------------------------------------------------------------------------------------- page172.

|453.37| Kadaham ottharathe ca sannaddhe ussitaddhaje dipe athopi veyyagghe sabbalankarabhusite |453.38| arulhe gamaniyebhi capahatthehi cammibhi pahaya pabbajissami tam kada su bhavissati. |453.39| Kadaham gonarathe ca sannaddhe ussitaddhaje dipe athopi veyyagghe sabbalankarabhusite |453.40| arulhe gamaniyebhi capahatthehi cammibhi pahaya pabbajissami tam kada su bhavissati. |453.41| Kadaham ajarathe ca sannaddhe ussitaddhaje dipe athopi veyyagghe sabbalankarabhusite |453.42| arulhe gamaniyebhi capahatthehi cammibhi pahaya pabbajissami tam kada su bhavissati. |453.43| Kadaham mendarathe ca sannaddhe ussitaddhaje dipe athopi veyyagghe sabbalankarabhusite |453.44| arulhe gamaniyebhi capahatthehi cammibhi pahaya pabbajissami tam kada su bhavissati. |453.45| Kadaham migarathe ca sannaddhe ussitaddhaje dipe athopi veyyagghe sabbalankarabhusite |453.46| arulhe gamaniyebhi capahatthehi cammibhi pahaya pabbajissami tam kada su bhavissati.

--------------------------------------------------------------------------------------------- page173.

|453.47| Kadaham hattharohe ca sabbalankarabhusite nilacammadhare sure tomarankusapanino pahaya pabbajissami tam kada su bhavissati. |453.48| Kadaham assarohe ca sabbalankarabhusite nilacammadhare sure indiyacapadharino 1- pahaya pabbajissami tam kada su bhavissati. |453.49| Kadaham ratharohe ca sabbalankarabhusite nilacammadhare sure capahatthe kalapino 2- pahaya pabbajissami tam kada su bhavissati. |453.50| Kadaham dhanuggahe ca sabbalankarabhusite nilacammadhare sure capahatthe kalapino 2- pahaya pabbajissami tam kada su bhavissati. |453.51| Kadaham rajaputte ca sabbalankarabhusite citracammadhare 3- sure kancanaveludharino 4- pahaya pabbajissami tam kada su bhavissati. |453.52| Kadaham ariyagane vatthavante 5- alankate haricandanalittange kasikuttamadharino 6- pahaya pabbajissami tam kada su bhavissati. |453.53| Kadaham amaccagane sabbalankarabhusite pitacammadhare sure purato gacchamalino 7- @Footnote: 1 Ma. illiyacapadharine . 2 Ma. kalapine . 3 Ma. citravammadhare . 4-6 Ma. ... @dharine . 5 Ma. vatavante . 7 Ma. gacchamaline.

--------------------------------------------------------------------------------------------- page174.

Pahaya pabbajissami tam kada su bhavissati. |453.54| Kadaham sattasata bhariya sabbalankarabhusita pahaya pabbajissami tam kada su bhavissati. |453.55| Kadaham sattasata bhariya susanna tanumajjhima pahaya pabbajissami tam kada su bhavissati. |453.56| Kadaham sattasata bhariya assava piyabhanini pahaya pabbajissami tam kada su bhavissati. |453.57| Kadaham satapalakamsam sovannam satarajikam pahaya pabbajissami tam kada su bhavissati. |453.58| Kada su mam hatthigumba sabbalankarabhusita suvannakaccha matanga hemakappanivasasa |453.59| arulha gamaniyebhi tomarankusapanibhi yantam mam nanuyissanti tam kada su bhavissati. |453.60| Kada su mam assagumba sabbalankarabhusita ajaniyava jatiya sindhava sighavahana |453.61| arulha gamaniyebhi indiyacapadharibhi yantam mam nanuyissanti tam kada su bhavissati. |453.62| Kada su mam rathaseniyo sannaddha ussitaddhaja dipa athopi veyyaggha sabbalankarabhusita |453.63| arulha gamaniyebhi capahatthehi cammibhi

--------------------------------------------------------------------------------------------- page175.

Yantam mam nanuyissanti tam kada su bhavissati. |453.64| Kada su mam suvannaratha sannaddha ussitaddhaja dipa athopi veyyaggha sabbalankarabhusita |453.65| arulha gamaniyebhi capahatthehi cammibhi yantam mam nanuyissanti tam kada su bhavissati. |453.66| Kada su mam sajjhuratha sannaddha ussitaddhaja dipa athopi veyyaggha sabbalankarabhusita |453.67| arulha gamaniyebhi capahatthehi cammibhi yantam mam nanuyissanti tam kada su bhavissati. |453.68| Kada su mam assaratha sannaddha ussitaddhaja dipa athopi veyyaggha sabbalankarabhusita |453.69| arulha gamaniyebhi capahatthehi cammibhi yantam mam nanuyissanti tam kada su bhavissati. |453.70| Kada su mam ottharatha sannaddha ussitaddhaja dipa athopi veyyaggha sabbalankarabhusita |453.71| arulha gamaniyebhi capahatthehi cammibhi yantam mam nanuyissanti tam kada su bhavissati. |453.72| Kada su mam gonaratha sannaddha ussitaddhaja dipa athopi veyyaggha sabbalankarabhusita |453.73| arulha gamaniyebhi capahatthehi cammibhi

--------------------------------------------------------------------------------------------- page176.

Yantam mam nanuyissanti tam kada su bhavissati. |453.74| Kada su mam ajaratha sannaddha ussitaddhaja dipa athopi veyyaggha sabbalankarabhusita |453.75| arulha gamaniyebhi capahatthehi cammibhi yantam mam nanuyissanti tam kada su bhavissati. |453.76| Kada su mam mendaratha sannaddha ussitaddhaja dipa athopi veyyaggha sabbalankarabhusita |453.77| arulha gamaniyebhi capahatthehi cammibhi yantam mam nanuyissanti tam kada su bhavissati. |453.78| Kada su mam migaratha sannaddha ussitaddhaja dipa athopi veyyaggha sabbalankarabhusita |453.79| arulha gamaniyebhi capahatthehi cammibhi yantam mam nanuyissanti tam kada su bhavissati. |453.80| Kada su mam hattharoha sabbalankarabhusita nilacammadhara sura tomarankusapanino yantam mam nanuyissanti tam kada su bhavissati. |453.81| Kada su mam assaroha sabbalankarabhusita nilacammadhara sura indiyacapadharino yantam mam nanuyissanti tam kada su bhavissati. |453.82| Kada su mam ratharoha sabbalankarabhusita

--------------------------------------------------------------------------------------------- page177.

Nilacammadhara sura capahattha kalapino yantam mam nanuyissanti tam kada su bhavissati. |453.83| Kada su mam dhanuggaha sabbalankarabhusita nilacammadhara sura capahattha kalapino yantam mam nanuyissanti tam kada su bhavissati. |453.84| Kada su mam rajaputta sabbalankarabhusita citracammadhara sura kancanaveladharino yantam mam nanuyissanti tam kada su bhavissati. |453.85| Kada su mam ariyagana vatthavanta 1- alankata haricandanalittanga kasikuttamadharino yantam mam nanuyissanti tam kada su bhavissati. |453.86| Kada su mam amaccagana sabbalankarabhusita pitacammadhara sura purato gacchamalini 2- yantam mam nanuyissanti tam kada su bhavissati. |453.87| Kada su mam sattasata bhariya sabbalankarabhusita yantam mam nanuyissanti tam kada su bhavissati. |453.88| Kada su mam sattasata bhariya susanna tanumajjhima yantam mam nanuyissanti tam kada su bhavissati. |453.89| Kada su mam sattasata bhariya assava piyabhanini yantam mam nanuyissanti tam kada su bhavissati. @Footnote: 1 Ma. vatavanta . 2 Ma. gacchamalino.

--------------------------------------------------------------------------------------------- page178.

|453.90| Kadaham pattam gahetvana mundo sanghatiparuto pindikaya carissami tam kada su bhavissati. |453.91| Kadaham pamsukulanam ujjhitanam mahapathe sanghatim dharayissami tam kada su bhavissati. |453.92| Kadaham sattaham meghe 1- ovutthe allacivaro pindikaya carissami tam kada su bhavissati. |453.93| Kadaham sabbanham 2- gantva rukkha rukkham vana vanam anapekkho carissami 3- tam kada su bhavissati. |453.94| Kadaham giriduggesu pahinabhayabheravo adutiyo gamissami 4- tam kada su bhavissati. |453.95| Kadaham vinarujjakova 5- sattatantim manoramam cittam ujum karissami tam kada su bhavissati. |453.96| Kadaham rathakarova parikantam upahanam kamasamyojane checcham ye dibbe ye ca manuse. [454] |454.1| Ta ca sattasata bhariya sabbalankarabhusita baha paggayha pakkandum kasma no vijahissasi. |454.2| Ta ca sattasata bhariya susanna tanumajjhima baha paggayha pakkandum kasma no vijahissasi. |454.3| Ta ca sattasata bhariya assava piyabhanini baha paggayha pakkandum kasma no vijahissasi. @Footnote: 1 Ma. sattahasammeghe . 2 Si. Ma. sabbaham thanam. Yu. sabbaham thanam. @3 Ma. gamissami. Si. Yu. viharissami . 4 Si. Yu. viharissami. @5 Ma. vinamva rujjako.

--------------------------------------------------------------------------------------------- page179.

|454.4| Ta ca sattasata bhariya sabbalankarabhusita hitva sampadavi 1- raja pabbajjaya purakkhito. |454.5| Ta ca sattasata bhariya susanna tanumajjhima hitva sampadavi 1- raja pabbajjaya purakkhito. |454.6| Ta ca sattasata bhariya assava piyabhanini hitva sampadavi 1- raja pabbajjaya purakkhito. |454.7| Hitva satapallakamsam sovannam satarajikam aggahi mattikapattam tam dutiyabhisecanam. [455] |455.1| Bhesma aggisama jala kosa dayhanti bhagaso rajatam jatarupanca mutta veluriya bahu |455.2| manayo sankhamutta ca vatthakam 2- haricandanam ajinam dantabhandanca loham kalayasam bahum ehi raja nivattassu ma te tam vinassa 3- dhanam. [456] Susukham vata jivama yesanno natthi kincanam mithilaya dayhamanaya na me kinci adayhatha. [457] Ataviyo samuppanna rattham viddhamsayanti te ehi raja nivattassu ma rattham vinassa 3- idam. [458] |458.1| Susukham vata jivama yesanno natthi kincanam ratthe vilumpamanamhi na me kinci aharatha @Footnote: 1 Si. sampaddayi. Ma. sampaddavi . 2 Ma. vatthikam . 3 Ma. vinasa.

--------------------------------------------------------------------------------------------- page180.

|458.2| Susukham vata jivama yesanno natthi kincanam pitibhakkha bhavissama deva abhassara yatha. [459] Kimheso mahato ghoso ka nu gameva kiliya samana tveva pucchami katthesobhisato jano. [460] Mamam ohaya gacchantam etthesobhisato jano simatikkamanam yantam munimonassa pattiya missam nandihi gacchantam kim janamanupucchasi. [461] Massu tinno amannittho 1- sariram dharayam imam atiraneyyamidam kammam bahu hi paripanthayo. [462] Ko nu me paripanthassa mama evamviharino yo neva ditthe naditthe kamanamabhipatthaye. [463] Nidda tandi vijambhita arati bhattasammado avasanti sarirattha bahu hi paripanthayo. [464] Kalyanam vata mam bhavam brahmana anusasasi brahmana tveva pucchami ko nu tvamasi marisa. [465] |465.1| Narado iti namena kassapo iti mam vidu bhoto sankase agacchim sadhu sabbhi samagamo. |465.2| Tassa te sabbo anando viharo upavattatu yadunam tam paripurehi khantiya upasamena ca. |465.3| Pasaraya sannatanca unnatanca paharaya 2- @Footnote: 1 Ma. amannittha . 2 Ma. pasarayu.

--------------------------------------------------------------------------------------------- page181.

Kammam vijjanca dhammanca sakkatvana paribbaja. [466] |466.1| Bahu hatthi ca asse ca nagare janapadani ca hitva janaka pabbajito kapale 1- ratimajjhaga |466.2| kacci nu te janapada mittamacca ca nataka dubhim akamsu janaka kasma te tam aruccatha. [467] Na migajina jatucche aham kinci kudacanam adhammena jine natim na capi natayo mamam. [468] Disvana lokavattantam khajjantam kaddamikatam hannare vajjhare cettha yattha sanno 2- puthujjano etaham upamam katva bhikkhakosmi migajina. [469] Ko nu te bhagava sattha kassetam vacanam sucim 3- na hi kappam va vijjam va paccakkhaya rathesabha samanamahu vattantam yatha dukkhassatikkamo. [470] |470.1| Na migajana jatucche aham kinci kudacanam samanam brahmanam vapi sakkatva anupavisim. |470.2| Mahata canubhavena gacchanto siriya jalam giyamanesu gitesu vajjamanesu vaggusu |470.3| turiyatalitasanghutthe 4- sammatalasamahite sa migajina maddakkhim phalim ambam tirocchadam tudamanam 5- manussehi phalakamehi jantubhi @Footnote: 1 Si. Yu. kapalle . 2 Si. satto . 3 Ma. suci . 4 Ma. turiyatalasanghutthe. @5 Si. tujjamanam. Ma. hannamanam. Yu. taddamanam.

--------------------------------------------------------------------------------------------- page182.

|470.4| So khohatam sirim hitva orohitva migajina mulam ambassupaganchim phalino nipphalassa ca |470.5| phalim ambam hatam disva viddhastam vinalikatam 1- athekam itaram ambam nilobhasam manoramam |470.6| evameva nunamhepi issare bahukantake amitta no vadhissanti yatha ambo phali hato |470.7| ajinamhi hannate dipi nago dantehi hannati dhanamhi dhanino hanti aniketamasanthavam phali ambo aphalo ca te sattharo ubho mama. [471] |471.1| Sabbo jano sabyadhito 2- raja pabbajito iti hattharoha anikattha rathika pattikaraka |471.2| assasayitva janatam thapayitva paticchadam puttam rajje thapetvana atha paccha pabbajissasi. [472] Catta maya janapada mittamacca ca nataka santi putta videhanam dighavu ratthavaddhano te rajjam karayissanti mithilayam pajapati. [473] |473.1| Ehi tam anusikkhami yam vakyam mama ruccati rajjam tuvam karayanti 3- papam duccaritam bahum kayena vaca manasa yena gacchasi duggatim |473.2| paradinnakena paranitthitena pindena yapeti 4- sa dhiradhammo. @Footnote: 1 Ma. vinalikatam . 2 Ma. pabyadhito . 3 Ma. karayasi . 4 Ma. yapehi.

--------------------------------------------------------------------------------------------- page183.

[474] Yopi catutthe bhattakale na bhunje ajjhutthamariva 1- khudaya miyye na tveva pindam lulitam anariyam kulaputtarupo sappuriso nu seve tayidam na sadhu tayidam na sutthu sunakhucchitthakam janaka bhunjase tuvam. [475] Na capi me sivali so abhakkho yam hoti cattam gihino sunakhassa va yekeci bhoga idha dhammaladdha sabbo so bhakkho anavayoti 2- vutto. [476] Kumarike upaseniye niccam niggalamandite kasma te eko bhujo janati 3- eko te na janati 3- bhujo. [477] |477.1| Imasmim me samana hatthe patimukka dunivara 4- sanghatta jayate saddo dutiyasseva sa gati |477.2| imasmim me samana hatthe patimukko ekanivaro 5- so adutiyo na janati munibhutova titthati |477.3| vivadappatto dutiyo keneko vivadissati tassa te saggakamassa ekattamuparocatam. [478] |478.1| Sunasi sivali gatha kumariya pavedita pesiya mam garahittho dutiyasseva sa gati @Footnote: 1 Si. ajaddhumariva. Ma. ajtthamariva. Yu. ajaddhumariva . 2 Si. Yu. anavajjoti. @3 sanati ... sanati itipi . 4 Si. Yu. dunidhura . 5 Si. Yu. ekanidhuro.

--------------------------------------------------------------------------------------------- page184.

|478.2| Ayam dvedha patho bhadde anucinno pathavihi tesam tvam ekam ganhahi ahamekam punaparam |478.3| ma ca 1- mam tvam pati meti naham bhariyati tam puna 2-. Imameva kathayanta thunam nagaramupagamum. |478.4| Kotthake usukarassa bhattakale upatthite tatra ca so usukaro ekam dandam ujum katam ekanca cakkhum niggayha jimhamekena pekkhati. [479] Evanno sadhu passasi usukara sunohi me yadekam cakkhum niggayha jimhamekena pekkhasi. [480] |480.1| Dvihi samana cakkhuhi visalam viya khayati appatva 3- paramam 4- lingam nujubhavaya kappati. |480.2| Ekanca cakkhum niggayha jimhamekena pekkhato sampatva paramam lingam ujubhavaya kappati. |480.3| Vivadappatto dutiyo keneko vivadissati tassa te saggakamassa ekattamuparocatam. [481] |481.1| Sunasi sivali gatha usukarena vedita pesiya mam garahittho dutiyasseva sa gati |481.2| ayam dvedha patho bhadde anucinno pathavihi tesam tvam ekam ganhahi ahamekam punaparam |481.3| neva mam 5- tvam pati meti naham bhariyati tam puna 6- @Footnote: 1-5 Ma. ma vaca . 2-6 Ma. va puna . 3 Ma. asampatva . 4 Si. Yu. param.

--------------------------------------------------------------------------------------------- page185.

Munja isaka pabyulha 1- eka vihara sivaliti. Mahajanakajatakam dutiyam. ---------


             The Pali Tipitaka in Roman Character Volume 28 page 165-185. https://84000.org/tipitaka/read/roman_read.php?B=28&A=3426&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=28&A=3426&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=442&items=40              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=28&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=442              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=43&A=1078              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=43&A=1078              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]