![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
3 Suvannasamajatakam [482] |482.1| Ko nu mam usuna vijjhi pamattam udaharikam 2- khattiyo brahmano vesso ko mam viddha niliyasi. |482.2| Na me mamsani khajjani cammenattho na vijjati atha kena nu vannena viddheyyam mam amannatha. |482.3| Ko va tvam kassa va putto katham janemu tam mayam puttho me samma akkhahi kim mam viddha niliyasi. [483] |483.1| Rajahamasmi kasinam pilayakkhoti mam vidu lobha rattham pahitvana migamesam caramaham |483.2| issatthe casmi kusalo dalhadhammoti vissuto nagopi me na munceyya agato usupatanam. |483.3| Ko va tvam kassa va putto 3- katham janemu tam mayam pituno attano capi namagottam pavedaya. [484] |484.1| Nesadaputto bhaddante samo iti mam natayo amantayimsu jivantam svajjevangato 4- saye |484.2| viddhosmi puthusallena savisena yatha migo sakamhi lohite raja passa semi paripluto @Footnote: 1 Ma. munjavesika pavalha . 2 Ma. udaharakam . 3 Si. Yu. tvam ca kassa va @puttosi. 4 Ma. svajjevaham gato. |484.3| Pativamagatam sallam passa thimhami 1- lohitam aturo tyanupucchami kim mam viddha niliyasi |484.4| ajinamhi hannate dipi nago dantehi hannate atha kena nu vannena viddheyyam mam amannatha. [485] Migo upatthito asi agato usupatanam tam disva ubbijji sama tena kodho mamavisi. [486] |486.1| Yato sarami attanam yato pattosmi vinnutam na mam miga utrasanti 2- aranne sapadanipi. |486.2| Yato nidhim pariharim yato pattosmi yobbanam na mam miga utrasanti aranne sapadanipi. |486.3| Bhiru kimpurisa raja pabbate gandhamadane sammodamana gacchama pabbatani vanani ca atha kena nu vannena utrasanti miga mamam. [487] |487.1| Na tam tasa 3- migo sama kintaham alikam bhane kodhalobhabhibhutaham usum te tam avissajim 4-. |487.2| Kuto nu sama agamma kassa va pahito tuvam udaharo nadim gaccha agato migasammatam. [488] Andha matapita mayham te bharami brahavane tesaham udakaharo agato migasammatam. [489] |489.1| Atthi nesam usamattam atha sahassa jivitam @Footnote: 1 Ma. dhimhami. vihamitipi . 2 Ma. uttasanti. ito param idisameva. @3 na taddasa itipi . 4 Ma. avassajim. Udakassa alabhena manne andha marissare. |489.2| Na me idam tatha dukkham labbha hi pumuna idam yanca ammam na passami tam me dukkhataram ito. |489.3| Na me idam tatha dukkham labbha hi pumuna idam yanca tatam na passami tam me dukkhataram ito. |489.4| Sa nuna kapana amma ciram rattaya rucchati addharatteva ratte va nadiva avasussati 1-. So nuna kapano tato ciram rattaya rucchati |489.5| addharatteva ratte va nadiva avasussati. Utthanapadacariyaya 2- raja sambahanassa 3- ca sama tata vilapanta hindissanti brahavane. |489.6| Idampi dutiyam sallam kampeti hadayam mama yanca andhe na passami manne hissami jivitam. [490] |490.1| Ma balham paridevesi sama kalyanadassana aham kammakaro hutva bharissante brahavane. |490.2| Issatthe casmi kusalo dalhadhammoti vissuto aham kammakaro hutva bharissante brahavane. |490.3| Miganam vighasamanvesam vanamulaphalani ca aham kammakaro hutva bharissante brahavane. |490.4| Katamantam vanam sama yattha matapita tava @Footnote: 1 Ma. avasucchati . 2 Si. Yu. paricariyaya . 3 Ma. padasambahanassa ca. Ahante tatha bharissam yatha te abhari tuvam. [491] Ayam ekapadi raja yoyam ussisake mama ito gantva addhaghosam 1- tattha nesam agarakam yattha matapita mayham te bharassu ito gato. [492] |492.1| Namo te kasirajatthu namo te kasivaddhana andha matapita mayham te bharassu brahavane. |492.2| Anjalinte pagganhami kasiraja namatthu te mataram pitaram mayham vutto vajjasi vandanam. [493] Idam vatvana so samo yuva kalyanadassano mucchito visavegena visanni samapajjatha. [494] |494.1| Sa raja paridevesi bahum karunnasanhitam ajaramaroham asim ajjetam nami no pure. |494.2| Samam kalakatam disva natthi maccussa nagamo yassu mam patimanteti savisena samappito. |494.3| Svajjevangate kale na kincimabhibhasati nirayam nuna gacchami ettha me natthi samsayo. |494.4| Tada hi pakatam papam ciram rattaya kibbisam bhavanti tassa vattaro game kibbisakarako aranne nimmanussamhi ko mam vattumarahati. |494.5| Sarayanti hi kammani game sangaccha manava @Footnote: 1 addhasontipi. Aranne nimmanussamhi ko nu mam sarayissati . [495] |495.1| Sa devata antarahita pabbate gandhamadane rannova anukampaya ima gatha abhasatha. |495.2| Agum kira maharaja akari kammadukkatam adusaka pitaputta tayo ekusuna hata. |495.3| Ehi tam anusikkhami yatha te sugati siya dhammenandheva ne posa manneham sugati siya 1-. [496] Sa raja paridevitva bahum karunnasanhitam udakakumbhamadaya pakkami dakkhinamukho. [497] |497.1| Kassa nu eso padasaddo manussasseva agato neso samassa nigghoso ko nu tvamasi marisa. |497.2| Santam hi samo vajati santam padani neyati neso samassa nigghoso ko nu tvamasi marisa. [498] |498.1| Rajahamasmi kasinam pilayakkhoti mam vidu lobha rattham pahitvana migamesam caramaham. |498.2| Issatthe casmi kusalo dalhadhammoti vissuto nagopi me na munceyya agato usupatanam. [499] |499.1| Svagatante maharaja atho te aduragatam issarosi anuppatto yam idhatthi pavedaya. |499.2| Tindukani piyalani madhuke kasamariyo @Footnote: 1 Ma. taya. Phalani khuddakappani bhunja raja varam varam. |499.3| Idampi paniyam sitam abhatam girigabbhara ito 1- piva maharaja sace tvam abhikankhasi. [500] Nalam andha vane datthum ko nu vo phalamahari anandhassevayam samma nivapo mayha khayati. [501] |501.1| Daharo yuva natibraha samo kalyanadassano dighassa kesa asita atho sunaggavellita. |501.2| So have phalamaharitva ito adaya kamandalum nadim gato udaharo manne na duramagato. [502] |502.1| Ahantam avadhim samam yo tuyham paricarako yam kumaram pavedetha samam kalyanadassanam. |502.2| Dighassa kesa asita atho sunaggavellita tesu lohitalittesu seti samo maya hato. [503] |503.1| Kena dukula mantesi hato samoti vadina hato samoti sutvana hadayam me pavedhati. |503.2| Assatthasseva tarunam pavalam maluteritam hato samoti sutvana hadayam me pavedhati. [504] Parike kasirajayam so samam migasammate kodhasa usuna vijjhi tassa ma papamicchimha. [505] Kiccha laddho piyo putto yo andhe abhari vane @Footnote: 1 Ma. tato. Tamekaputtaghatimhi katham cittam na kopaye. [506] Kiccha laddho piyo putto yo andhe abhari vane tamekaputtaghatimhi akkodham ahu pandita. [507] |507.1| Ma balham paridevetha hato samoti vadina aham kammakaro hutva bharissami brahavane. |507.2| Issatthe casmi kusalo dalhadhammoti vissuto aham kammakaro hutva bharissami brahavane. |507.3| Miganam vighasamanvesam vanamulaphalani ca aham kammakaro hutva bharissami brahavane. [508] Nesa dhammo maharaja netam amhesu kappati raja tvamasi amhakam pade vandama te mayam. [509] Dhammam nesada bhanatha kata apaciti taya pita tvamasi amhakam mata tvamasi parike. [510] |510.1| Namo te kasirajatthu namo te kasivaddhana anjalinte pagganhama yava samanupapaya. |510.2| Tassa pade samajjanta 1- mukhanca bhujadassanam samsumbhamana attanam kalamagamayamase. [511] |511.1| Braha valamigakinnam akasantamva dissati yattha samo hato seti candova patito chama. @Footnote: 1 si. Yu. pavattanta. |511.2| Braha valamigakinnam akasantamva dissati yattha samo hato seti suriyova patito chama. |511.3| Braha valamigakinnam akasantamva dissati yattha samo hato seti pamsuna parikunthito 1-. |511.4| Braha valamigakinnam akasantamva dissati yattha samo hato seti idheva vasathassame. [512] Yadi tattha sahassani satani nahutani 2- ca nevamhakam bhayam koci vane valesu vijjati. [513] Tato andhanamadaya kasiraja brahavane hatthe gahetva pakkami yattha samo hato ahu. [514] |514.1| Disvana patitam samam puttakam pamsukunthitam apaviddham braharanne candamva patitam chama. |514.2| Disvana patitam samam puttakam pamsukunthitam apaviddham braharanne suriyamva patitam chama. |514.3| Disvana patitam samam puttakam pamsukunthitam apaviddham braharanne kalunam paridevayum. |514.4| Disvana patitam samam puttakam pamsukunthitam baha paggayha pakkandum adhammo kira bho iti. |514.5| Balham kho tvam pamattosi sama kalyanadassana yo ajjevangate kale na kincimabhibhasasi. @Footnote: 1 Ma. patikunthito . 2 Ma. niyutani. |514.6| Balham kho tvam padittosi sama kalyanadassana yo ajjevangate kale na kincimabhibhasasi |514.7| balham kho tvam pakuddhosi sama kalyanadassana yo ajjevangate kale na kincimabhibhasasi. |514.8| Balham kho tvam pasuttosi sama kalyanadassana yo ajjevangate kale na kincimabhibhasasi. |514.9| Balham kho tvam vimanosi sama kalyanadassana yo ajjevangate kale na kincimabhibhasasi. |514.10| Jatam valinam pamsugatam kodani santhapessati 1- samo ayam kalakato andhanam paricariko. |514.11| Ko no 2- sammajjanadaya sammajjissati assamam samo ayam kalakato andhanam paricariko. |514.12| Kodani nhapayissati sitenunhodakena ca samo ayam kalakato andhanam paricariko. |514.13| Kodani bhojayissati vanamulaphalani ca samo ayam kalakato andhanam paricariko. [515] |515.1| Disvana patitam samam puttakam pamsukunthitam attita puttasokena mata saccam abhasatha. |515.2| Yena saccenayam samo dhammacari pure ahu etena saccavajjena visam samassa hannatu. @Footnote: 1 Ma. santapessati . 2 Ma. me. |515.3| Yena saccenayam samo brahmacari pure ahu etena saccavajjena visam samassa hannatu. |515.4| Yena saccenayam samo saccavadi pure ahu etena saccavajjena visam samassa hannatu. |515.5| Yena saccenayam samo matapetibharo ahu etena saccavajjena visam samassa hannatu. |515.6| Yena saccenayam samo kule jetthapacayiko etena saccavajjena visam samassa hannatu. |515.7| Yena saccenayam samo pana piyataro mama etena saccavajjena visam samassa hannatu. |515.8| Yankincitthi katam punnam mayhanceva pitucca te sabbena tena kusalena visam samassa hannatu. [516] |516.1| Disvana patitam samam puttakam pamsukunthitam attito puttasokena pita saccam abhasatha. |516.2| Yena saccenayam samo dhammacari pure ahu etena saccavajjena visam samassa hannatu. |516.3| Yena saccenayam samo brahmacari pure ahu etena saccavajjena visam samassa hannatu. |516.4| Yena saccenayam samo saccavadi pure ahu etena saccavajjena visam samassa hannatu. |516.5| Yena saccenayam samo matapetibharo ahu etena saccavajjena visam samassa hannatu. |516.6| Yena saccenayam samo kule jetthapacayiko etena saccavajjena visam samassa hannatu. |516.7| Yena saccenayam samo pana piyataro mama etena saccavajjena visam samassa hannatu. |516.8| Yankincitthi katam punnam mayhanceva matucca te sabbena tena kusalena visam samassa hannatu. [517] |517.1| Sa devata antarahita pabbate gandhamadane samassa anukampaya imam saccam abhasatha. |517.2| Pabbatyaham gandhamadane ciram rattam nivasini 1- na me piyataro koci anno samena vijjati etena saccavajjena visam samassa hannatu. |517.3| Sabbe vana gandhamaya pabbate gandhamadane etena saccavajjena visam samassa hannatu. |517.4| Tesam lalappamananam bahum karunnasanhitam khippam samo samutthasi yuva kalyanadassano. [518] Samohamasmi bhaddam vo sotthinamhi samutthito ma balham paridevetha manjunabhivadetha mam. [519] |519.1| Svagatante maharaja atho te aduragatam @Footnote: 1 Ma. cirarattanivasani. Issarosi anuppatto yam idhatthi pavedaya. |519.2| Tindukani piyalani madhuke kasamariyo phalani khuddakappani bhunja raja varam varam. |519.3| Atthi me paniyam sitam abhatam girigabbhara tato piva maharaja sace tvam abhikankhasi. [520] Sammuyhami pamuyhami sabba muyhanti me disa petantam samamaddakkhim ko nu tvam sama jivasi. [521] |521.1| Api jivam maharaja purisam galhavedanam upanitamanasankappam jivantam mannate matam. |521.2| Api jivam maharaja purisam galhavedanam tam nirodhagatam santam jivantam mannate matam. [522] |522.1| Yo mataram pitaram va macco dhammena posati devapi nam tikicchanti matapetibharam naram. |522.2| Yo mataram pitaram va macco dhammena posati idheva nam pasamsanti pecca sagge pamodati. [523] Esa bhiyyo pamuyhami sabba muyhanti me disa saranam [1]- sama gacchami tvanca me saranam bhava. [524] |524.1| Dhammancara 2- maharaja matapitusu khattiya idha dhammam caritvana raja saggam gamissasi. @Footnote: 1 Ma. tam . 2 Ma. dhammam cara. ito param idisameva. |524.2| Dhammancara maharaja puttadaresu khattiya idha dhammam caritvana raja saggam gamissasi. |524.3| Dhammancara maharaja mittamaccesu khattiya idha dhammam caritvana raja saggam gamissasi. |524.4| Dhammancara maharaja vahanesu balesu ca idha dhammam caritvana raja saggam gamissasi. |524.5| Dhammancara maharaja gamesu nigamesu ca idha dhammam caritvana raja saggam gamissasi. |524.6| Dhammancara maharaja ratthesu janapadesu ca idha dhammam caritvana raja saggam gamissasi. |524.7| Dhammancara maharaja samane 1- brahmanesu ca idha dhammam caritvana raja saggam gamissasi. |524.8| Dhammancara maharaja migapakkhisu khattiya idha dhammam caritvana raja saggam gamissasi. |524.9| Dhammancara maharaja dhammo cinno sukhavaho idha dhammam caritvana raja saggam gamissasi. |524.10| Dhammancara maharaja inda deva sabrahmaka sucinnena divam patta ma dhammam raja pamadoti. Suvannasamajatakam 2- tatiyam. --------- @Footnote: 1 Ma. samanabrahmanesu ca . 2 Si. Yu. samajatakam.The Pali Tipitaka in Roman Character Volume 28 page 185-197. https://84000.org/tipitaka/read/roman_read.php?B=28&A=3838&modeTY=2 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=28&A=3838&modeTY=2 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=482&items=43 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=28&siri=15 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=482 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=43&A=2349 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=43&A=2349 Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]