![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
[215] Kathaṃ dassanādhipateyyaṃ santo ca vihārādhigamo paṇītādhimuttatā paññā araṇavihāre ñāṇaṃ . dassanādhipateyyanti aniccānupassanā dassanādhipateyyaṃ dukkhānupassanā dassanādhipateyyaṃ anattānupassanā dassanādhipateyyaṃ rūpe aniccānupassanā dassanādhipateyyaṃ rūpe dukkhānupassanā dassanādhipateyyaṃ rūpe anattānupassanā dassanādhipateyyaṃ vedanāya .pe. saññāya saṅkhāresu viññāṇe cakkhusmiṃ .pe. jarāmaraṇe aniccānupassanā dassanādhipateyyaṃ jarāmaraṇe dukkhānupassanā dassanādhipateyyaṃ jarāmaraṇe anattānupassanā dassanādhipateyyaṃ. [216] Santo ca vihārādhigamoti suññato vihāro santo vihārādhigamo animitto vihāro santo vihārādhigamo appaṇihito vihāro santo vihārādhigamo. {216.1} Paṇītādhimuttatāti suññate adhimuttatā paṇītādhimuttatā animitte adhimuttatā paṇītādhimuttatā appaṇihite adhimuttatā paṇītādhimuttatā. {216.2} Araṇavihāroti paṭhamajjhānaṃ araṇavihāro dutiyajjhānaṃ araṇavihāro tatiyajjhānaṃ araṇavihāro catutthajjhānaṃ araṇavihāro Ākāsānañcāyatanasamāpatti araṇavihāro .pe. Nevasaññānāsaññāyatanasamāpatti araṇavihāro {216.3} araṇavihāroti kenatthena araṇavihāro . Paṭhamajjhānena nīvaraṇe haratīti araṇavihāro dutiyajjhānena vitakkavicāre haratīti araṇavihāro tatiyajjhānena pītiṃ haratīti araṇavihāro catutthajjhānena sukhadukkhe haratīti araṇavihāro ākāsānañcāyatanasamāpattiyā rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ haratīti araṇavihāro viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññaṃ haratīti araṇavihāro ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññaṃ haratīti araṇavihāro nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññaṃ haratīti araṇavihāro ayaṃ araṇavihāro taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati dassanādhipateyyaṃ santo ca vihārādhigamo paṇītādhimuttatā paññā araṇavihāre ñāṇaṃ. ---------The Pali Tipitaka in Roman Character Volume 31 page 142-143. https://84000.org/tipitaka/read/roman_read.php?B=31&A=2823 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=2823 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=215&items=2 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=37 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=215 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7307 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7307 Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]