ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [32]   Pañcakkhandhā   rūpakkhandho   vedanākkhandho   saññākkhandho
saṅkhārakkhandho viññāṇakkhandho.
                   Tattha katamo rūpakkhandho
     [33]  Ekavidhena rūpakkhandho sabbaṃ rūpaṃ na hetu ahetukaṃ hetuvippayuttaṃ
sappaccayaṃ  saṅkhataṃ  rūpaṃ  lokiyaṃ  sāsavaṃ  saññojaniyaṃ ganthaniyaṃ oghaniyaṃ yoganiyaṃ
nīvaraṇiyaṃ    parāmaṭṭhaṃ    upādāniyaṃ   saṅkilesikaṃ   abyākataṃ   anārammaṇaṃ
acetasikaṃ  cittavippayuttaṃ  nevavipāka  navipākadhammadhammaṃ  asaṅkiliṭṭhasaṅkilesikaṃ
nasavitakkasavicāraṃ     naavitakkavicāramattaṃ     avitakkaavicāraṃ    napītisahagataṃ
nasukhasahagataṃ        naupekkhāsahagataṃ       nevadassanenanabhāvanāyapahātabbaṃ
nevadassanenanabhāvanāyapahātabbahetukaṃ nevācayagāmināpacayagāmi
nevasekkhanāsekkhaṃ    parittaṃ    kāmāvacaraṃ    narūpāvacaraṃ    naarūpāvacaraṃ
pariyāpannaṃ    noapariyāpannaṃ    aniyataṃ    aniyyānikaṃ    uppannaṃ    chahi

--------------------------------------------------------------------------------------------- page18.

Viññāṇehi viññeyyaṃ aniccaṃ jarābhibhūtaṃ evaṃ ekavidhena rūpakkhandho. [34] Duvidhena rūpakkhandho atthi rūpaṃ upādā atthi rūpaṃ no upādā . atthi rūpaṃ upādinnaṃ atthi rūpaṃ anupādinnaṃ . Atthi rūpaṃ upādinnupādāniyaṃ atthi rūpaṃ anupādinnupādāniyaṃ . Atthi rūpaṃ sanidassanaṃ atthi rūpaṃ anidassanaṃ . atthi rūpaṃ sappaṭighaṃ atthi rūpaṃ appaṭighaṃ . atthi rūpaṃ indriyaṃ atthi rūpaṃ na indriyaṃ. Atthi rūpaṃ mahābhūtaṃ atthi rūpaṃ na mahābhūtaṃ . atthi rūpaṃ viññatti atthi rūpaṃ na viññatti . atthi rūpaṃ cittasamuṭṭhānaṃ atthi rūpaṃ na cittasamuṭṭhānaṃ . atthi rūpaṃ cittasahabhū atthi rūpaṃ na cittasahabhū . Atthi rūpaṃ cittānuparivatti atthi rūpaṃ na cittānuparivatti . atthi rūpaṃ ajjhattikaṃ atthi rūpaṃ bāhiraṃ . atthi rūpaṃ oḷārikaṃ atthi rūpaṃ sukhumaṃ . atthi rūpaṃ dūre atthi rūpaṃ santike .pe. atthi rūpaṃ kabaḷiṅkāro āhāro atthi rūpaṃ na kabaḷiṅkāro āhāro . evaṃ duvidhena rūpakkhandho. [35] Tividhena rūpakkhandho yantaṃ rūpaṃ ajjhattikaṃ taṃ upādā yantaṃ rūpaṃ bāhiraṃ taṃ atthi upādā atthi anupādā . yantaṃ rūpaṃ ajjhattikaṃ taṃ upādinnaṃ yantaṃ rūpaṃ bāhiraṃ taṃ atthi upādinnaṃ atthi anupādinnaṃ . yantaṃ rūpaṃ ajjhattikaṃ taṃ upādinnupādāniyaṃ yantaṃ rūpaṃ bāhiraṃ taṃ atthi upādinnupādāniyaṃ atthi anupādinnupādāniyaṃ .pe. Yantaṃ rūpaṃ ajjhattikaṃ taṃ na kabaḷiṅkāro āhāro yantaṃ rūpaṃ bāhiraṃ

--------------------------------------------------------------------------------------------- page19.

Taṃ atthi kabaḷiṅkāro āhāro atthi na kabaḷiṅkāro āhāro evaṃ tividhena rūpakkhandho. [36] Catubbidhena rūpakkhandho yantaṃ rūpaṃ upādā taṃ atthi upādinnaṃ atthi anupādinnaṃ yantaṃ rūpaṃ anupādā taṃ atthi upādinnaṃ atthi anupādinnaṃ . yantaṃ rūpaṃ upādā taṃ atthi upādinnupādāniyaṃ atthi anupādinnupādāniyaṃ yantaṃ rūpaṃ anupādā taṃ atthi upādinnupādāniyaṃ atthi anupādinnupādāniyaṃ . yantaṃ rūpaṃ upādā taṃ atthi sappaṭighaṃ atthi appaṭighaṃ yantaṃ rūpaṃ anupādā taṃ atthi sappaṭighaṃ atthi appaṭighaṃ . yantaṃ rūpaṃ upādā taṃ atthi oḷārikaṃ atthi sukhumaṃ yantaṃ rūpaṃ anupādā taṃ atthi oḷārikaṃ atthi sukhumaṃ . Yantaṃ rūpaṃ upādā taṃ atthi dūre atthi santike yantaṃ rūpaṃ anupādā taṃ atthi dūre atthi santike .pe. diṭṭhaṃ sutaṃ mutaṃ viññātaṃ evaṃ catubbidhena rūpakkhandho. [37] Pañcavidhena rūpakkhandho paṭhavīdhātu āpodhātu tejodhātu vāyodhātu yañca rūpaṃ upādā evaṃ pañcavidhena rūpakkhandho. [38] Chabbidhena rūpakkhandho cakkhuviññeyyaṃ rūpaṃ sotaviññeyyaṃ rūpaṃ ghānaviññeyyaṃ rūpaṃ jivhāviññeyyaṃ rūpaṃ kāyaviññeyyaṃ rūpaṃ manoviññeyyaṃ rūpaṃ evaṃ chabbidhena rūpakkhandho. [39] Sattavidhena rūpakkhandho cakkhuviññeyyaṃ rūpaṃ .pe. Manodhātu- viññeyyaṃ rūpaṃ manoviññāṇadhātuviññeyyaṃ rūpaṃ evaṃ sattavidhena

--------------------------------------------------------------------------------------------- page20.

Rūpakkhandho. [40] Aṭṭhavidhena rūpakkhandho cakkhuviññeyyaṃ rūpaṃ .pe. Kāyaviññeyyaṃ rūpaṃ atthi sukhasamphassaṃ atthi dukkhasamphassaṃ manodhātuviññeyyaṃ rūpaṃ manoviññāṇadhātuviññeyyaṃ rūpaṃ evaṃ aṭṭhavidhena rūpakkhandho. [41] Navavidhena rūpakkhandho cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ yañca rūpaṃ na indriyaṃ evaṃ navavidhena rūpakkhandho. [42] Dasavidhena rūpakkhandho cakkhundriyaṃ .pe. jīvitindriyaṃ na indriyaṃ rūpaṃ atthi sappaṭighaṃ atthi appaṭighaṃ evaṃ dasavidhena rūpakkhandho. [43] Ekādasavidhena rūpakkhandho cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ evaṃ ekādasavidhena rūpakkhandho. Ayaṃ vuccati rūpakkhandho.


             The Pali Tipitaka in Roman Character Volume 35 page 17-20. https://84000.org/tipitaka/read/roman_read.php?B=35&A=332&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=332&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=32&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=32              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=912              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=912              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]