![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Nevasaññānāsaññāyatanakathā [852] Nevasaññānāsaññāyatane na vattabbaṃ saññā atthīti . Āmantā . asaññabhavo asaññagati asaññasattāvāso asaññasaṃsāro asaññayoni asaññattabhāvapaṭilābhoti. Na hevaṃ vattabbe .pe. [853] Nanu saññabhavo saññagati saññasattāvāso saññasaṃsāro saññayoni saññattabhāvapaṭilābhoti . āmantā . hañci saññabhavo saññagati .pe. saññattabhāvapaṭilābho no vata re vattabbe nevasaññānāsaññāyatane. Vattabbaṃ saññā atthi. [854] Nevasaññānāsaññāyatane na vattabbaṃ saññā atthīti . Āmantā . ekavokārabhavo gati .pe. attabhāvapaṭilābhoti . Na hevaṃ vattabbe .pe. nanu catuvokārabhavo gati .pe. Attabhāvapaṭilābhoti . āmantā . hañci catuvokārabhavo gati .pe. Attabhāvapaṭilābho no vata re vattabbe nevasaññānāsaññāyatane na vattabbaṃ saññā atthīti. [855] Asaññasattesu na vattabbaṃ saññā atthi so ca asaññabhavo asaññagati asaññasattāvāso asaññasaṃsāro asaññayoni asaññattabhāvapaṭilābhoti . āmantā . nevasaññānāsaññāyatane na vattabbaṃ saññā atthi so ca asaññabhavo asaññagati asaññasattāvāso asaññasaṃsāro asaññayoni asaññattabhāvapaṭilābhoti . Na hevaṃ vattabbe .pe. asaññasattesu na vattabbaṃ saññā atthi so ca ekavokārabhavo gati .pe. attabhāvapaṭilābhoti . Āmantā . nevasaññānāsaññāyatane na vattabbaṃ saññā atthi so ca ekavokārabhavo gati sattāvāso saṃsāro yoni attabhāvapaṭilābhoti. Na hevaṃ vattabbe .pe. [856] Nevasaññānāsaññāyatane na vattabbaṃ saññā atthi so ca saññabhavo saññagati .pe. saññattabhāvapaṭilābhoti . Āmantā . asaññasattesu na vattabbaṃ saññā atthi so ca saññabhavo saññagati .pe. saññattabhāvapaṭilābhoti . na hevaṃ vattabbe .pe. [857] Nevasaññānāsaññāyatane na vattabbaṃ saññā atthi so ca catuvokārabhavo gati .pe. attabhāvapaṭilābhoti . āmantā. Asaññasattesu na vattabbaṃ saññā atthi so ca catuvokārabhavo .pe. Attabhāvapaṭilābhoti. Na hevaṃ vattabbe .pe. [858] Nevasaññānāsaññāyatane na vattabbaṃ saññā atthīti . Āmantā . nanu nevasaññānāsaññāyatanaṃ catuvokārabhavoti . Āmantā . hañci nevasaññānāsaññāyatanaṃ catuvokārabhavo no vata re vattabbe nevasaññānāsaññāyatane na vattabbaṃ saññā atthīti. [859] Nevasaññānāsaññāyatanaṃ catuvokārabhavo Nevasaññānāsaññāyatane na vattabbaṃ saññā atthīti . āmantā . Ākāsānañcāyatanaṃ catuvokārabhavo ākāsānañcāyatane na vattabbaṃ saññā atthīti. Na hevaṃ vattabbe .pe. [860] Nevasaññānāsaññāyatanaṃ catuvokārabhavo nevasaññā- nāsaññāyatane na vattabbaṃ saññā atthīti . āmantā . Viññāṇañcāyatanaṃ .pe. ākiñcaññāyatanaṃ catuvokārabhavo ākiñcaññāyatane na vattabbaṃ saññā atthīti. Na hevaṃ vattabbe .pe. [861] Ākāsānañcāyatanaṃ catuvokārabhavo atthi tattha saññāti . āmantā . nevasaññānāsaññāyatanaṃ catuvokārabhavo atthi tattha saññāti . na hevaṃ vattabbe .pe. viññāṇañcāyatanaṃ .pe. ākiñcaññāyatanaṃ catuvokārabhavo atthi tattha saññāti . Āmantā . nevasaññānāsaññāyatanaṃ catuvokārabhavo atthi tattha saññāti. Na hevaṃ vattabbe .pe. [862] Nevasaññānāsaññāyatane na vattabbaṃ saññā atthīti vā natthīti vāti . āmantā . nanu nevasaññānāsaññāyatanaṃ catuvokārabhavoti . āmantā . hañci nevasaññānāsaññāyatanaṃ catuvokārabhavo no vata re vattabbe nevasaññānāsaññāyatane na vattabbaṃ saññā atthīti vā natthīti vāti. [863] Nevasaññānāsaññāyatanaṃ catuvokārabhavo nevasaññā- nāsaññāyatane na vattabbaṃ saññā atthīti vā natthīti vāti . Āmantā . ākāsānañcāyatanaṃ .pe. viññāṇañcāyatanaṃ .pe. Ākiñcaññāyatanaṃ catuvokārabhavo ākiñcaññāyatane na vattabbaṃ saññā atthīti vā natthīti vāti. Na hevaṃ vattabbe .pe. [864] Ākāsānañcāyatanaṃ catuvokārabhavo atthi tattha saññāti . āmantā . nevasaññānāsaññāyatanaṃ catuvokārabhavo atthi tattha saññāti . na hevaṃ vattabbe .pe. viññāṇañcāyatanaṃ .pe. ākiñcaññāyatanaṃ catuvokārabhavo atthi tattha saññāti . Āmantā . nevasaññānāsaññāyatanaṃ catuvokārabhavo atthi tattha saññāti. Na hevaṃ vattabbe .pe. [865] Nevasaññānāsaññāyatane na vattabbaṃ saññā atthīti vā natthīti vāti . āmantā . nanu nevasaññānāsaññāyatananti . Āmantā . hañci nevasaññānāsaññāyatanaṃ tena vata re vattabbe nevasaññānāsaññāyatane na vattabbaṃ saññā atthīti vā natthīti vāti. [866] Nevasaññānāsaññāyatananti katvā nevasaññā- nāsaññāyatane na vattabbaṃ saññā atthīti vā natthīti vāti . Āmantā . udakkhamasukhā vedanāti katvā adukkhamasukhāya vedanāya 1- na vattabbaṃ vedanāti vā avedanāti vāti. Na hevaṃ vattabbe .pe. Nevasaññānāsaññāyatanakathā. Tatiyo vaggo. @Footnote:1. Ma. adūkkhamasukhā vedanā Tassa uddānaṃ balaṃ sādhāraṇaṃ ariyaṃ sarāgaṃ cittaṃ vimuccati vimuttaṃ vimuccamānaṃ atthi cittaṃ vimuccamānaṃ aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānaṃ pahīnaṃ aṭṭhamakassa puggalassa natthi pañcindriyāni cakkhuṃ sotaṃ dhammūpatthaddhaṃ yathākammūpagatañāṇaṃ devesu saṃvaro asaññasattesu saññā evameva 1- bhavagganti. -------------The Pali Tipitaka in Roman Character Volume 37 page 287-291. https://84000.org/tipitaka/read/roman_read.php?B=37&A=5767 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=5767 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=852&items=15 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=52 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=852 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4501 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4501 Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]