![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Niddesavāro [288] Cakkhu cakkhāyatananti: dibbacakkhu paññācakkhu cakkhu na cakkhāyatanaṃ cakkhāyatanaṃ cakkhu ceva cakkhāyatanañca . cakkhāyatanaṃ cakkhūti: āmantā . sotaṃ sotāyatananti: dibbasotaṃ taṇhāsotaṃ sotaṃ na sotāyatanaṃ sotāyatanaṃ sotañceva sotāyatanañca . Sotāyatanaṃ sotanti: āmantā . ghānaṃ ghānāyatananti: āmantā . Ghānāyatanaṃ ghānanti: āmantā . jivhā jivhāyatananti: āmantā . Jivhāyatanaṃ jivhāti: āmantā . kāyo kāyāyatananti: kāyāyatanaṃ ṭhapetvā avaseso kāyo kāyo na kāyāyatanaṃ kāyāyatanaṃ kāyo ceva kāyāyatanañca . kāyāyatanaṃ kāyoti: āmantā . rūpaṃ rūpāyatananti: rūpāyatanaṃ ṭhapetvā avasesaṃ rūpaṃ rūpaṃ na rūpāyatanaṃ rūpāyatanaṃ Rūpañceva rūpāyatanañca . rūpāyatanaṃ rūpanti: āmantā . saddo saddāyatananti: āmantā . saddāyatanaṃ saddoti: āmantā . Gandho gandhāyatananti: sīlagandho samādhigandho paññāgandho gandho na gandhāyatanaṃ gandhāyatanaṃ gandho ceva gandhāyatanañca . gandhāyatanaṃ gandhoti: āmantā . raso rasāyatananti: attharaso dhammaraso vimuttiraso raso na rasāyatanaṃ rasāyatanaṃ raso ceva rasāyatanañca . Rasāyatanaṃ rasoti: āmantā . phoṭṭhabbo phoṭṭhabbāyatananti: āmantā . phoṭṭhabbāyatanaṃ phoṭṭhabboti: āmantā . mano manāyatananti: āmantā . manāyatanaṃ manoti: āmantā . dhammo dhammāyatananti: dhammāyatanaṃ ṭhapetvā avaseso dhammo dhammo na dhammāyatanaṃ dhammāyatanaṃ dhammo ceva dhammāyatanañca . dhammāyatanaṃ dhammoti: āmantā. [289] Na cakkhu na cakkhāyatananti: āmantā . na cakkhāyatanaṃ na cakkhūti: dibbacakkhu paññācakkhu na cakkhāyatanaṃ cakkhu cakkhuñca cakkhāyatanañca ṭhapetvā avasesā na ceva cakkhu na ca cakkhāyatanaṃ. Na sotaṃ na sotāyatananti: āmantā . na sotāyatanaṃ na sotanti: dibbasotaṃ taṇhāsotaṃ na sotāyatanaṃ sotaṃ sotañca sotāyatanañca ṭhapetvā avasesā na ceva sotaṃ na ca sotāyatanaṃ . na ghānaṃ na ghānāyatananti: āmantā . na ghānāyatanaṃ na ghānanti: āmantā. Na jivhā na jivhāyatananti: āmantā . na jivhāyatanaṃ na jivhāti: Āmantā . na kāyo na kāyāyatananti: āmantā . na kāyāyatanaṃ na kāyoti: kāyāyatanaṃ ṭhapetvā avaseso kāyo na kāyāyatanaṃ kāyo kāyañca kāyāyatanañca ṭhapetvā avaseso na ceva kāyo na ca kāyāyatanaṃ . na rūpaṃ na rūpāyatananti: āmantā. Na rūpāyatanaṃ na rūpanti: rūpāyatanaṃ ṭhapetvā avasesaṃ rūpaṃ na rūpāyatanaṃ rūpaṃ rūpañca rūpāyatanañca ṭhapetvā avasesaṃ na ceva rūpaṃ na ca rūpāyatanaṃ. {289.1} Na saddo na saddāyatananti: āmantā. Na saddāyatanaṃ na saddoti: āmantā . na gandho na gandhāyatananti: āmantā . Na gandhāyatanaṃ na gandhoti: sīlagandho samādhigandho paññāgandho na gandhāyatanaṃ gandho gandhañca gandhāyatanañca ṭhapetvā avasesā na ceva gandho na ca gandhāyatanaṃ. Na raso na rasāyatananti: āmantā. Na rasāyatanaṃ na rasoti: attharaso dhammaraso vimuttiraso na rasāyatanaṃ raso rasañca rasāyatanañca ṭhapetvā avasesā na ceva raso na ca rasāyatanaṃ. Na phoṭṭhabbo na phoṭṭhabbāyatananti: āmantā . na phoṭṭhabbāyatanaṃ na phoṭṭhabboti: āmantā . na mano na manāyatananti: āmantā. Na manāyatanaṃ na manoti: āmantā. Na dhammo na dhammāyatananti: āmantā. Na dhammāyatanaṃ na dhammoti: dhammāyatanaṃ ṭhapetvā avaseso dhammo na dhammāyatanaṃ dhammo dhammañca dhammāyatanañca ṭhapetvā avaseso na ceva dhammo na ca dhammāyatanaṃ. --------- [290] Cakkhu cakkhāyatananti: dibbacakkhu paññācakkhu cakkhu na cakkhāyatanaṃ cakkhāyatanaṃ cakkhu ceva cakkhāyatanañca . āyatanā sotāyatananti: sotāyatanaṃ āyatanañceva sotāyatanañca avasesā āyatanā āyatanā na sotāyatanaṃ . cakkhu cakkhāyatananti: dibbacakkhu paññācakkhu cakkhu na cakkhāyatanaṃ cakkhāyatanaṃ cakkhu ceva cakkhāyatanañca. Āyatanā ghānāyatananti: .pe. āyatanā dhammāyatananti: dhammāyatanaṃ āyatanañceva dhammāyatanañca avasesā āyatanā āyatanā na dhammāyatanaṃ . sotaṃ .pe. ghānaṃ .pe. Dhammo dhammāyatananti: dhammāyatanaṃ ṭhapetvā avaseso dhammo dhammo na dhammāyatanaṃ dhammāyatanaṃ dhammo ceva dhammāyatanañca . āyatanā cakkhāyatananti cakkhāyatanaṃ āyatanañceva cakkhāyatanañca avasesā āyatanā āyatanā na cakkhāyatanaṃ . dhammo dhammāyatananti: dhammāyatanaṃ ṭhapetvā avaseso dhammo na dhammāyatanaṃ dhammāyatanaṃ dhammo ceva dhammāyatanañca . Āyatanā sotāyatananti: .pe. Āyatanā manāyatananti: manāyatanaṃ āyatanañceva manāyatanañca avasesā āyatanā āyatanā na manāyatanaṃ . (ekekapadamūlakaṃ cakkaṃ bandhitabbaṃ asammohantena). [291] Na cakkhu na cakkhāyatananti: āmantā . nāyatanā na sotāyatananti: āmantā . na cakkhu na cakkhāyatananti: āmantā . Nāyatanā na ghānāyatananti: āmantā .pe. Nāyatanā na dhammāyatananti: āmantā . na sotaṃ na sotāyatananti: āmantā . nāyatanā Na cakkhāyatanaṃ .pe. nāyatanā na dhammāyatananti: āmantā. Na ghānaṃ na ghānāyatanaṃ .pe. na dhammo na dhammāyatananti: āmantā. Nāyatanā na cakkhāyatananti: āmantā . na dhammo na dhammāyatananti: āmantā . nāyatanā na sotāyatanaṃ .pe. nāyatanā na manāyatananti: āmantā. (cakkaṃ bandhantena sabbattha āmantāti kātabbaṃ). --------- [292] Cakkhu āyatananti: āmantā. Āyatanā cakkhāyatananti: 1- cakkhāyatanaṃ āyatanañceva cakkhāyatanañca avasesā āyatanā āyatanā na cakkhāyatanaṃ . sotaṃ āyatananti: āmantā .pe. Ghānaṃ .. Jivhā .. Kāyo .. rūpaṃ .. saddo .. Gandho .. Raso .. Phoṭṭhabbo .. Mano .. . dhammo āyatananti: āmantā. Āyatanā dhammāyatananti: dhammāyatanaṃ āyatanañceva dhammāyatanañca avasesā āyatanā āyatanā na dhammāyatanaṃ. [293] Na cakkhu nāyatananti: cakkhuṃ ṭhapetvā avasesā āyatanā na cakkhu āyatanā cakkhuñca āyatanañca ṭhapetvā avasesā na ceva cakkhu na ca āyatanā . Nāyatanā na cakkhāyatananti: āmantā. Na sotaṃ nāyatananti: sotaṃ ṭhapetvā .pe. ghānaṃ ṭhapetvā jivhaṃ ṭhapetvā .pe. na ca āyatanā . na kāyo nāyatananti: āmantā. Nāyatanā @Footnote: 1 idhāpi niddeso uddesena na sameti tatthādhippāyo khandhayamakavaṇṇanāyaṃ @vuttanayeneva veditabbo. Na kāyāyatananti: āmantā . na rūpaṃ nāyatananti: rūpaṃ ṭhapetvā .pe. saddaṃ ṭhapetvā gandhaṃ ṭhapetvā rasaṃ ṭhapetvā phoṭṭhabbaṃ ṭhapetvā .pe. na ca āyatanā . na mano nāyatananti: manaṃ ṭhapetvā avasesā āyatanā na mano āyatanā manañca āyatanañca ṭhapetvā avasesā na ceva mano na ca āyatanā . Nāyatanā na manāyatananti: āmantā . na dhammo nāyatananti: āmantā. Nāyatanā na dhammāyatananti: āmantā. --------- [294] Cakkhu āyatananti: āmantā. Āyatanā sotāyatananti: 1- sotāyatanaṃ āyatanañceva sotāyatanañca avasesā āyatanā āyatanā na sotāyatanaṃ . cakkhu āyatananti: āmantā . āyatanā ghānāyatanaṃ .pe. āyatanā dhammāyatananti: dhammāyatanaṃ āyatanañceva dhammāyatanañca avasesā āyatanā āyatanā na dhammāyatanaṃ. Sotaṃ āyatananti: āmantā. Āyatanā cakkhāyatananti: .pe. na cakkhāyatanaṃ .pe. āyatanā dhammāyatananti: .pe. na dhammāyatanaṃ ghānaṃ jivhā .pe. dhammo āyatananti: āmantā . āyatanā cakkhāyatanaṃ .pe. āyatanā manāyatananti: manāyatanaṃ āyatanañceva manāyatanañca avasesā āyatanā āyatanā na manāyatanaṃ. (cakkaṃ bandhitabbaṃ). [295] Na cakkhu nāyatananti: cakkhuṃ ṭhapetvā avasesā āyatanā @Footnote: 1 idhāpi pubbe vuttanayena veditabbaṃ. Na cakkhu āyatanā cakkhuñca āyatanañca ṭhapetvā avasesā na ceva cakkhu na ca āyatanā . nāyatanā na sotāyatananti: āmantā .pe. na cakkhu nāyatananti: cakkhuṃ ṭhapetvā avasesā āyatanā na cakkhu āyatanā cakkhuñca āyatanañca ṭhapetvā avasesā na ceva cakkhu na ca āyatanā . nāyatanā na ghānāyatanaṃ .pe. nāyatanā na dhammāyatananti: āmantā . na sotaṃ nāyatananti: sotaṃ ṭhapetvā .pe. ghānaṃ ṭhapetvā jivhaṃ ṭhapetvā .pe. na ca āyatanā . Na kāyo nāyatananti: āmantā . nāyatanā na cakkhāyatananti: āmantā .pe. nāyatanā na dhammāyatananti: āmantā .pe. Na dhammo nāyatananti: āmantā . nāyatanā na cakkhāyatananti: āmantā . na dhammo nāyatananti: āmantā . nāyatanā na sotāyatananti: āmantā .pe. nāyatanā na manāyatananti: āmantā. (cakkaṃ bandhitabbaṃ). Paṇṇattivāro. --------The Pali Tipitaka in Roman Character Volume 38 page 91-97. https://84000.org/tipitaka/read/roman_read.php?B=38&A=1804 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=38&A=1804 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=288&items=8 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=38&siri=13 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=288 Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]