ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

gaccheyya   aññatra   tathāgatassa   vā   tathāgatasāvakassa   vā   tenahi
tvaṃ   kaccāna  taṃ  guḷaṃ  apaharite  vā  chaḍḍehi  appāṇake  vā  udake
opilāpehīti   .   evaṃ   bhanteti   kho  velaṭṭho  kaccāno  bhagavato
paṭissuṇitvā    taṃ    guḷaṃ    appāṇake    udake    opilāpesi   .
Athakho    so    guḷo    udake    pakkhitto   cicciṭāyati   ciṭiciṭāyati
@Footnote: 1 Ma. Yu. guḷanti pāṭho yāvadatthanti pāṭhassa pacchimo. 2 Po. Ma. kolumbepi.
@3 Sī. yasseso.
Sandhūpāyati   sampadhūpāyati   seyyathāpi   nāma   phālo   divasaṃ  santatto
udake    pakkhitto   cicciṭāyati   ciṭiciṭāyati   sandhūpāyati   sampadhūpāyati
evameva    so    guḷo   udake   pakkhitto   cicciṭāyati   ciṭiciṭāyati
sandhūpāyati   sampadhūpāyati   .   athakho   velaṭṭho   kaccāno   saṃviggo
lomahaṭṭhajāto    yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi.
     {65.4}    Ekamantaṃ   nisinnassa   kho   velaṭṭhassa   kaccānassa
bhagavā    anupubbīkathaṃ    kathesi   seyyathīdaṃ   dānakathaṃ   sīlakathaṃ   saggakathaṃ
kāmānaṃ   ādīnavaṃ  okāraṃ  saṅkilesaṃ  nekkhamme  ānisaṃsaṃ  pakāsesi .
Yadā    bhagavā    aññāsi    velaṭṭhaṃ    kaccānaṃ   kallacittaṃ   muducittaṃ
vinīvaraṇacittaṃ     udaggacittaṃ     pasannacittaṃ     atha     yā    buddhānaṃ
sāmukkaṃsikā    dhammadesanā    taṃ    pakāsesi   dukkhaṃ   samudayaṃ   nirodhaṃ
maggaṃ   .   seyyathāpi   nāma   suddhaṃ   vatthaṃ   apagatakāḷakaṃ   sammadeva
rajanaṃ      paṭiggaṇheyya      evameva      velaṭṭhassa     kaccānassa
tasmiṃyevāsane     virajaṃ     vītamalaṃ    dhammacakkhuṃ    udapādi    yaṅkiñci
samudayadhammaṃ sabbantaṃ nirodhadhammanti.
     {65.5}   Athakho   velaṭṭho   kaccāno   diṭṭhadhammo  pattadhammo
viditadhammo       pariyogāḷhadhammo      tiṇṇavicikiccho      vigatakathaṃkatho
vesārajjappatto      aparappaccayo     satthu     sāsane     bhagavantaṃ
etadavoca     abhikkantaṃ    bhante    abhikkantaṃ    bhante    seyyathāpi
bhante    nikkujjitaṃ    vā    ukkujjeyya   paṭicchannaṃ   vā   vivareyya
mūḷhassa      vā      maggaṃ      ācikkheyya     andhakāre     vā
Telappajjotaṃ   dhāreyya   cakkhumanto   rūpāni  dakkhantīti  1-  evamevaṃ
bhagavatā   anekapariyāyena   dhammo   pakāsito  esāhaṃ  bhante  bhagavantaṃ
saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ  bhagavā  dhāretu
ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
     [66]  Athakho  bhagavā  anupubbena  cārikaṃ  caramāno  yena rājagahaṃ
tadavasari  .  tatra  sudaṃ  bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Tena   kho   pana   samayena  rājagahe  guḷo  ussanno  hoti  .  bhikkhū
gilānasseva     bhagavatā    guḷo    anuññāto    no    agilānassāti
kukkuccāyantā  guḷaṃ  na  paribhuñjanti  .  bhagavato  etamatthaṃ  ārocesuṃ.
Anujānāmi bhikkhave gilānassa guḷaṃ agilānassa guḷodakanti.



             The Pali Tipitaka in Roman Character Volume 5 page 84-86. https://84000.org/tipitaka/read/roman_read.php?B=5&A=1761              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=1761              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=65&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=17              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]