ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [134]  Tena  kho  pana  samayena  ujjeniyaṃ  1- rañño pajjotassa
paṇḍurogābādho   hoti   .   bahū   mahantā   mahantā   disāpāmokkhā
vejjā    āgantvā    tikicchantā    nāsakkhiṃsu   arogaṃ   kātuṃ   bahuṃ
hiraññaṃ    ādāya    agamaṃsu   .   athakho   rājā   pajjoto   rañño
māgadhassa   seniyassa   bimbisārassa   santike   dūtaṃ  pāhesi  mayhaṃ  kho
deva   2-   tādiso  ābādho  sādhu  devo  jīvakaṃ  vejjaṃ  āṇāpetu
so maṃ tikicchissatīti.
     {134.1}   Athakho   rājā   māgadho  seniyo  bimbisāro  jīvakaṃ
komārabhaccaṃ   āṇāpesi   gaccha  bhaṇe  jīvaka  ujjeniṃ  gantvā  rājānaṃ
pajjotaṃ  tikicchāhīti  .  evaṃ  devāti  kho  jīvako  komārabhacco rañño
māgadhassa    seniyassa    bimbisārassa   paṭissuṇitvā   ujjeniṃ   gantvā
yena   rājā   pajjoto  tenupasaṅkami  upasaṅkamitvā  rañño  pajjotassa
vikāraṃ   sallakkhetvā  rājānaṃ  pajjotaṃ  etadavoca  [3]-  sappiṃ  deva
nippacissāmi   taṃ  devo  pivissatīti  .  alaṃ  bhaṇe  jīvaka  yante  sakkā
vinā  sappinā  arogaṃ  kātuṃ  taṃ  karohi  jegucchaṃ  me sappi paṭikkūlanti.
Athakho  jīvakassa  komārabhaccassa  etadahosi  imassa  kho  rañño  tādiso
ābādho  na  sakkā  mayā  4-  vinā sappinā arogaṃ kātuṃ yannūnāhaṃ sappiṃ
@Footnote: 1 Yu. ayaṃ pāṭho na hoti. 2 Ma. Yu. devāti pāṭhapadaṃ na dissati.
@3 Ma. sappiṃ dehi. 4 Yu. ayaṃ pāṭho na paññāyati.
Nippaceyyaṃ   kasāvavaṇṇaṃ   kasāvagandhaṃ   kasāvarasanti   .   athakho  jīvako
komārabhacco   nānābhesajjehi   sappiṃ   nippaci   kasāvavaṇṇaṃ  kasāvagandhaṃ
kasāvarasaṃ   .   athakho   jīvakassa   komārabhaccassa   etadahosi   imassa
kho    rañño   sappi   pītaṃ   pariṇāmentaṃ   uddekaṃ   dassati   caṇḍāyaṃ
rājā ghātāpeyyāpi 1- maṃ yannūnāhaṃ paṭikacceva āpuccheyyanti.
     {134.2}   Athakho  jīvako  komārabhacco  yena  rājā  pajjoto
tenupasaṅkami   upasaṅkamitvā   rājānaṃ   pajjotaṃ   etadavoca   mayaṃ  kho
deva   vejjā  nāma  tādisena  muhuttena  mūlāni  uddharāma  bhesajjāni
saṃharāma  sādhu  devo  vāhanāgāresu  ca  dvāresu  ca  āṇāpetu yena
vāhanena  jīvako  icchati  tena  vāhanena  gacchatu  yena  dvārena icchati
tena   dvārena   gacchatu   yaṃ   kālaṃ   icchati   taṃ   kālaṃ  gacchatu  yaṃ
kālaṃ icchati taṃ kālaṃ pavisatūti.
     {134.3}  Athakho  rājā  pajjoto  vāhanāgāresu ca dvāresu ca
āṇāpesi  yena  vāhanena  jīvako  icchati  tena  vāhanena  gacchatu yena
dvārena  icchati  tena  dvārena  gacchatu  yaṃ  kālaṃ icchati taṃ kālaṃ gacchatu
yaṃ  kālaṃ  icchati taṃ kālaṃ pavisatūti. Tena kho pana samayena rañño pajjotassa
bhaddavatikā   nāma   hatthinikā  paññāsayojanikā  hoti  .  athakho  jīvako
komārabhacco   rañño   pajjotassa  taṃ  sappiṃ  upanāmesi  kasāvaṃ  devo
pivatūti  .  athakho  jīvako  komārabhacco  rājānaṃ pajjotaṃ sappiṃ pāyetvā
hatthisālaṃ      gantvā      bhaddavatikāya      hatthinikāya     nagaramhā
@Footnote: 1 Ma. Yu. ghātāpeyyāsimaṃ.
Nippati   .   athakho   rañño   pajjotassa   taṃ  sappi  pītaṃ  pariṇāmentaṃ
uddekaṃ   adāsi   .   athakho   rājā   pajjoto  manusse  etadavoca
duṭṭhena    bhaṇe   jīvakena   sappiṃ   pāyitomhi   tenahi   bhaṇe   jīvakaṃ
vejjaṃ    vicināthāti   .   bhaddavatikāya   deva   hatthinikāya   nagaramhā
nippatoti   1-  .  tena  kho  pana  samayena  rañño  pajjotassa  kāko
nāma   dāso   saṭṭhiyojaniko   hoti   amanussena   paṭicca   jāto .
Athakho    rājā   pajjoto   kākaṃ   dāsaṃ   āṇāpesi   gaccha   bhaṇe
kāka   jīvakaṃ   vejjaṃ   nivattehi   rājā   taṃ   ācariya  nivattāpetīti
ete   kho   bhaṇe   kāka  vejjā  nāma  bahumāyā  mā  cassa  kiñci
paṭiggahesīti.
     {134.4}  Athakho  kāko  dāso  jīvakaṃ  komārabhaccaṃ antarāmagge
kosambiyaṃ   sambhāvesi   pātarāsaṃ   karontaṃ   .  athakho  kāko  dāso
jīvakaṃ   komārabhaccaṃ   etadavoca   rājā  taṃ  ācariya  nivattāpetīti .
Āgamehi   bhaṇe   kāka   yāva   bhuñjāmi   2-   handa   bhaṇe   kāka
bhuñjassūti    .    alaṃ   ācariya   raññāmhi   āṇatto   ete   kho
bhaṇe  kāka  vejjā  nāma  bahumāyā  mā  cassa  kiñci  paṭiggahesīti .
Tena   kho   pana   samayena   jīvako   komārabhacco   nakhena   bhesajjaṃ
olumpetvā   āmalakañca   khādati   pānīyañca  pivati  .  athakho  jīvako
komārabhacco   kākaṃ   dāsaṃ   etadavoca  handa  bhaṇe  kāka  āmalakañca
khāda   pānīyañca  pivassūti  .  athakho  kāko  dāso  ayaṃ  kho  vejjo
@Footnote: 1 Ma. Yu. nippatitoti. 2 Yu. bhuñjāma.
Āmalakañca    khādati    pānīyañca   pivati   na   arahati   kiñci   pāpakaṃ
hotunti   1-   upaḍḍhāmalakañca   khādi   pānīyañca  apāyi  .  tassa  taṃ
upaḍḍhāmalakaṃ   khāditaṃ   tattheva   nicchāresi   .  athakho  kāko  dāso
jīvakaṃ   komārabhaccaṃ   etadavoca   atthi  me  ācariya  jīvitanti  .  mā
bhaṇe   kāka   bhāyi   tvañceva   arogo   bhavissasi  rājā  ca  caṇḍo
so   rājā   ghātāpeyyāpi   maṃ   tenāhaṃ   na  nivattāmīti  bhaddavatikaṃ
hatthinikaṃ    kākassa    niyyādetvā   yena   rājagahaṃ   tena   pakkāmi
anupubbena   yena   rājagahaṃ  yena  rājā  māgadho  seniyo  bimbisāro
tenupasaṅkami      upasaṅkamitvā      rañño     māgadhassa     seniyassa
bimbisārassa   etamatthaṃ   ārocesi   .   suṭṭhu   bhaṇe   jīvaka  akāsi
yaṃpi   na   nivatto   caṇḍo   so   rājā   ghātāpeyyāpi   tanti .
Athakho   rājā   pajjoto   arogo   samāno  jīvakassa  komārabhaccassa
santike   dūtaṃ   pāhesi   āgacchatu   jīvako   varaṃ   dassāmīti  .  alaṃ
deva 2- adhikāraṃ me devo saratūti.
     {134.5}  Tena  kho  pana  samayena  rañño  pajjotassa  siveyyakaṃ
dussayugaṃ    uppannaṃ    hoti    bahunnaṃ    dussānaṃ   bahunnaṃ   dussayugānaṃ
bahunnaṃ      dussayugasatānaṃ      bahunnaṃ      dussayugasahassānaṃ     bahunnaṃ
dussayugasatasahassānaṃ        aggañca        seṭṭhañca       pāmokkhañca
uttamañca    pavarañca   .   athakho   rājā   pajjoto   taṃ   siveyyakaṃ
dussayugaṃ     jīvakassa     komārabhaccassa     pāhesi     .     athakho
@Footnote: 1 Po. kātunti. 2 Po. Ma. Yu. ayyo.
Jīvakassa    komārabhaccassa    etadahosi    idaṃ   kho   me   siveyyakaṃ
dussayugaṃ    raññā    pajjotena    pahitaṃ    bahunnaṃ    dussānaṃ   bahunnaṃ
dussayugānaṃ     bahunnaṃ     dussayugasatānaṃ     bahunnaṃ     dussayugasahassānaṃ
bahunnaṃ     dussayugasatasahassānaṃ     aggañca     seṭṭhañca    pāmokkhañca
uttamañca   pavarañca   nayimaṃ   añño   koci   paccārahati  paribhuñjituṃ  1-
aññatra    tena    bhagavatā   arahatā   sammāsambuddhena   raññā   vā
māgadhena seniyena bimbisārenāti.



             The Pali Tipitaka in Roman Character Volume 5 page 184-188. https://84000.org/tipitaka/read/roman_read.php?B=5&A=3789              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=3789              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=134&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=33              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=134              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4606              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4606              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]