![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
14. Posālasuttavaṇṇanā [1119-20] Yo atītanti posālasuttaṃ. Tattha yo atītaṃ ādisatīti yo bhagavā attano ca paresañca "ekampi jātin"tiādibhedaṃ atītaṃ ādisati. Vibhūtarūpasaññissāti samatikkantarūpasaññissa. Sabbakāyappahāyinoti tadaṅgavikkhambhana- vasena sabbarūpakāyappahāyino, pahīnarūpabhavapaṭisandhikassāti adhippāyo. Natthi kiñcīti passatoti viññāṇābhāvavipassanena "natthi kiñcī"ti passato ākiñcaññāyatana- lābhinoti vuttaṃ hoti. Ñāṇaṃ sakkānupucchāmīti sakkāti bhagavantaṃ ālapanto āha. Tassa puggalassa ñāṇaṃ pucchāmi, kīdisaṃ pucchitabbanti. 1- Kathaṃ neyyoti kathaṃ so netabbo, kathamassa uttariñāṇaṃ uppādetabbanti. [1121] Athassa bhagavā tādise puggale attano appaṭipatañāṇataṃ pakāsetvā taṃ ñāṇaṃ byākātuṃ gāthādvayamāha. Tattha viññāṇaṭṭhitiyo sabbā, abhijānaṃ tathāgatoti abhisaṅkhāravasena catasso paṭisandhivasena sattāti evaṃ @Footnote: 1 ka. icchitabbanti Sabbā viññāṇaṭṭhitiyo abhijānanto tathāgato. Tiṭṭhantamenaṃ jānātīti kammābhisaṅkhāravasena tiṭṭhantametaṃ puggalaṃ jānāti "āyatiṃ ayaṃ evaṃgatiko bhavissatī"ti. Vimuttanti ākiñcaññāyatanādīsu adhimuttaṃ. Tapparāyananti tammayaṃ. [1122] Ākiñcaññasambhavaṃ ñatvāti ākiñcaññāyatanajanakakammābhisaṅkhāraṃ ñatvā "kinti palibodho ayan"ti. Nandī saññojanaṃ itīti yā ca tattha arūparāga- saṅkhātā 1- nandī, tañca saṃyojanaṃ iti ñatvā. Tato tattha vipassatīti tato 2- ākiñcaññāyatanasamāpattito vuṭṭhahitvā taṃ samāpattiṃ aniccādivasena vipassati. Evaṃ 3- ñāṇaṃ tathaṃ tassāti etaṃ tassa puggalassa evaṃ vipassato anukkameneva uppannaṃ arahattañāṇaṃ aviparītaṃ. Vusīmatoti vusitavantassa. Sesaṃ sabbattha pākaṭameva. Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya posālasuttavaṇṇanā niṭṭhitā. --------------The Pali Atthakatha in Roman Book 29 page 451-452. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=10147 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=10147 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=438 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=11367 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=11360 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=11360 Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]