![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{329} Navakesu. Nava āghātavatthūnīti anatthamme acarītiādīni nava. Nava āghātapaṭivinayāti anatthamme acari taṃ kutettha labbhāti āghātaṃ paṭivinetītiādīni nava. Nava vinītavatthūnīti navahi āghātavatthūhi ārati virati setughāto. Navahi saṅgho bhijjatīti navannaṃ vā upāli atirekanavannaṃ vā saṅgharāji ceva hoti saṅghabhedo cāti. Nava paramānīti pubbe vuttaparamāneva navakavasena yojetvā veditabbāni. Taṇhāmūlakā nāma taṇhaṃ paṭicca pariyesanā. Pariyesanaṃ paṭicca lābho. Lābhaṃ paṭicca vinicchayo. Vinicchayaṃ paṭicca chandarāgo. Chandarāgaṃ paṭicca ajjhosānaṃ. Ajjhosānaṃ paṭicca pariggaho. Pariggahaṃ paṭicca macchariyaṃ. Macchariyaṃ paṭicca ārakkhā. Ārakkhādhikaraṇā daṇḍādānasatthādāna- kalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā. Navavidhamānāti seyyassa seyyohamasmīti mānādayo. Nava cīvarānīti ticīvaranti vā vassikasāṭikāti vātiādinā nayena vuttāni. Na vikappetabbānīti adhiṭṭhitakālato paṭṭhāya na vikappetabbāni. Nava adhammikāni Dānānīti saṅghassa pariṇataṃ aññasaṅghassa vā cetiyassa vā puggalassa vā pariṇāmeti cetiyassa pariṇataṃ aññacetiyassa vā saṅghassa vā puggalassa vā pariṇāmeti puggalassa pariṇataṃ aññapuggalassa vā saṅghassa vā cetiyassa vā pariṇāmetīti evaṃ vuttāni. Nava paṭiggahā paribhogāti etesaṃyeva dānānaṃ paṭiggahā ca paribhogā ca. Tīṇi dhammikāni dānānīti saṅghassa dinnaṃ saṅghasseva deti cetiyassa dinnaṃ cetiyasseva puggalassa dinnaṃ puggalasseva detīti imāni tīṇi. Paṭiggahaparibhogāpi tesaṃyeva paṭiggahā ca paribhogā ca. Nava adhammikā saññattiyoti adhammavādī puggalo adhammavādī sambahulā adhammavādī saṅghoti evaṃ tīṇi tikāni samathakkhandhake niddiṭṭhāni. Dhammikā saññattiyopi dhammavādī puggalotiādinā nayena tattheva niddiṭṭhā. Adhammakamme dve navakāni ovādavaggassa paṭhamasikkhāpadaniddese pācittiyavasena vuttāni. Dhammakamme dve navakāni tattheva dukkaṭavasena vuttāni. Sesaṃ sabbattha uttānamevāti. Navaka vaṇṇanā niṭṭhitā.The Pali Atthakatha in Roman Book 3 page 524-525. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10698 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10698 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A= Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]