บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{303} Mañjukāti madhuravacanā. Paṭibhāṇeyyakāti sake sippe paṭibhāṇa- sampannā. Dakkhāti chekā analasā vā. Pariyodātasippāti niddosasippā. Nāḷiyāvāpakenāti nāḷiyā ca āvāpakena ca. Āvāpako ca nāma yattha laddhaṃ laddhaṃ āvapanti pakkhipantīti vuttaṃ hoti. Na bhikkhave nahāpitapubbena khurabhaṇḍanti ettha gahetvā pariharitumeva na vaṭṭati aññassa santakena pana kese chettuṃ vaṭṭati. Sace vetanaṃ gahetvā chindati na vaṭṭati. Yo anahāpitapubbo tassa pariharituṃpi vaṭṭati taṃ vā aññaṃ vā gahetvā kese chettuṃpi vaṭṭati. {304} Bhāgaṃ datvāti dasamaṃ bhāgaṃ datvā. Idaṃ kira jambūdīpe porāṇakacārittaṃ tasmā dasa koṭṭhāse katvā eko koṭṭhāso bhūmisāmikānaṃ dātabbo.The Pali Atthakatha in Roman Book 3 page 204. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4208 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4208 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=-93 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=2092 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=2293 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=2293 Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]