ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                           5. Pañcamavagga
                   178. 1. Sirivaḍḍhattheragāthāvaṇṇanā
      vivaramanupatanti vijjutāti āyasmato sirivaḍḍhattherassa gāthā. Kā
uppatti?
      sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinanto ito ekanavute kappe vipassissa bhagavato kāle kulagehe nibbattitvā
viññutaṃ patto vipassiṃ bhagavantaṃ passitvā kiṅkaṇipupphehi 1- pūjaṃ katvā tena
puññakammena devaloke nibbatto aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto
imasmiṃ buddhuppāde rājagahe vibhavasampannassa brāhmaṇassa gehe nibbatti,
sirivaḍḍhotissa nāmaṃ ahosi. So vayappatto bimbisārasamāgame satthari saddhamme
ca uppannapasādo hetusampannatāya pabbaji. Pabbajitvā ca katapubbakicco vebhāra-
paṇḍavapabbatānaṃ avidūre aññatarasmiṃ araññāyatane pabbataguhāyaṃ kammaṭṭhāna-
manuyutto viharati. Tasmiṃ ca samaye mahā akālamegho uṭṭhahi. Vijjullatā pabbatavivaraṃ
pavisantiyo viya 2- vicaranti. Therassa ghammapariḷāhābhibhūtassa sāragabbhehi meghavātehi
ghammapariḷāho vūpasami. Utusappāyalābhena cittaṃ ekaggaṃ ahosi. Samāhitacitto
vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3- :-
          "kañcanagghiyasaṅkāso        sabbaññū lokanāyako
           odakaṃ dahamoggayha        sināyi lokanāyako. 4-
           Paggayha kiṅkaṇiṃ pupphaṃ       vipassissābhiropayiṃ
           udaggacitto sumano        dipadindassa 5- tādino.
           Ekanavutito kappe        yaṃ pupphamabhiropayiṃ 6-
@Footnote: 1 Sī. kiṅkiṇipupphehi   2 Sī. pavisantī asaniyo viya   3 khu.apa. 32/10/279
@  kiṃkaṇikapupphiyattherāpadāna   4 cha.Ma. aggapuggalo   5 cha.Ma. dvipadindassa
@6 Sī. pupphamabhipūjayiṃ
           Duggatiṃ nābhijānāmi        buddhapūjāyidaṃ phalaṃ.
           Sattavīsatikappamhi          rājā bhīmaratho ahu
           sattaratanasampanno         cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā aññāpadesena attasannissayaṃ 1- udānaṃ udānento:-
            2- "vivaramanupatanti vijjutā
                vebhārassa ca paṇḍavassa ca
                nagavivaragato ca jhāyati
                putto appaṭimassa tādino"ti
gāthaṃ abhāsi. 2-
      [41] Tattha vivaranti antarā vemajjhaṃ. Anupatantīti anulakkhaṇe patanti
pavattanti, vijjotantīti attho. Vijjotanameva hi vijjullatānaṃ pavatti nāma.
Anusaddayogena cettha upayogavacanaṃ, yathā "rukkhamanuvijjotantī"ti. Vijjutāti sateratā.
Vebhārassa ca paṇḍavassa cātivebhārapabbatassa ca paṇḍavapabbatassa ca vivaramanupatantīti
yojanā. Nagavivaragatoti nagavivaraṃ pabbataguhaṃ upagato. Jhāyatīti ārammaṇūpanijjhānena
lakkhaṇūpanijjhānena ca  jhāyati, samathavipassanaṃ ussukkāpento bhāveti. 3- Putto
appaṭimassa tādinoti sīlakkhandhādidhammakāyasampattiyā rūpakāyasampattiyā ca
anupamassa upamārahitassa iṭṭhāniṭṭhādīsu tādilakkhaṇasampattiyā tādino buddhassa
bhagavato orasaputto. Puttavacaneneva cettha therena satthu anujātabhāvadīpanena aññā
byākatāti veditabbaṃ.
                    Sirivaḍḍhattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. atthūpanissayaṃ    2-2 cha.Ma. "vivaramanupatanti vijjutā"ti gāthaṃ abhāsi
@3 Sī. bhāveti jhāyati



             The Pali Atthakatha in Roman Book 32 page 166-167. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=3721              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=3721              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=178              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5226              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5485              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5485              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]