บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
224. 7. Paviṭṭhattheragāthāvaṇṇanā khandhā diṭṭhā yathābhūtanti āyasmato paviṭṭhattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ karonto atthadassissa bhagavato kāle kesavo nāma tāpaso hutvā ekadivasaṃ satthāraṃ upasaṅkamitvā dhammaṃ sutvā pasannamānaso abhivādetvā añjaliṃ paggayha padakkhiṇaṃ katvā pakkāmi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe brāhmaṇa- kule uppajjitvā anukkamena viññutaṃ patto nekkhammaninnajjhāsayatāya paribbājaka- pabbajjaṃ pabbajitvā tattha sikkhitabbaṃ sikkhitvā vicaranto upatissakolitānaṃ buddhasāsane pabbajitabhāvaṃ sutvā "tepi nāma mahāpaññā yattha tattha 2- pabbajitā, tadeva maññe seyyo"ti satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbaji. Tassa satthā vipassanaṃ ācikkhi. So vipassanaṃ ārabhitvā na cirasseva arahattaṃ sacchākāsi. Tena vuttaṃ apadāne 3- :- "nārado iti me nāmaṃ kesavo iti maṃ vidū @Footnote: 1 cha.Ma. ñātaṃ 2 cha.Ma. tattha, Sī. yattha kattha 3 khu.apa. 32/55/230 @ ekaraṃsaniyattherāpadāna Kusalākusalaṃ esaṃ agamaṃ buddhasantikaṃ. Mettacitto kāruṇiko atthadassī mahāmuni assāsayanto satte so dhammaṃ deseti cakkhumā. Sakaṃ cittaṃ pasādetvā sire katvāna añjaliṃ satthāraṃ abhivādetvā pakkāmiṃ pācināmukho. Sattarase kappasate rājā āsi mahīpati amittatāpano nāma cakkavattī mahabbalo. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā aññaṃ byākaronto:- [87] "khandhā diṭṭhā yathābhūtaṃ bhavā sabbe padālitā vikkhīṇo jātisaṃsāro natthi dāni punabbhavo"ti gāthaṃ abhāsi. Tattha khandhāti pañcupādānakkhandhā, te hi vipassanūpagabhāvalakkhaṇato 1- sāmaññalakkhaṇato ca ñātapariññādīhi parijānanavasena vipassitabbā. Diṭṭhā yathābhūtanti vipassanāpaññāsahitāya maggapaññāya "idaṃ dukkhan"tiādinā aviparītato diṭṭhā. Bhavā sabbe padālitāti kāmabhavādayo sabbe kammabhavā upapattibhavā ca maggañāṇasatthena bhinnā viddhaṃsitā. Kilesapadālaneneva hi 2- kammopapattibhavā padālitā nāma honti. Tenāha "vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo"ti. Tassattho heṭṭhā vuttoyeva. Paviṭṭhattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma. vipassanupalakkhaṇato 2 Sī. kilesānaṃ padālaneneva hi maggapaññāyaThe Pali Atthakatha in Roman Book 32 page 287-288. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=6399 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6399 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=224 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5481 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5684 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5684 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]