![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
Lakkhaṇattikaniddesavaṇṇanā [31] Idāni yasmā ekekopi lokiyadhammo tilakkhaṇabbhāhato, tasmā lakkhaṇattikaṃ ekato niddiṭṭhaṃ. Tattha aniccaṃ khayaṭṭhenāti tattha tattheva khīyanabhāvena aniccaṃ. "khayadhammattā vayadhammattā virāgadhammattā nirodhadhammattā aniccan"ti eke. Dukkhaṃ bhayaṭṭhenāti sappaṭibhayatāya dukkhaṃ. Yaṃ hi aniccaṃ, taṃ bhayāvahaṃ hoti sīhopamasutte 1- devānaṃ viya. "jātijarābyādhimaraṇabhayaṭṭhena 2- dukkhan"ti eke. Anattā asārakaṭṭhenāti "attā nivāsī kārako vedako sayaṃvasī"ti evaṃ parikappitassa attasārassa abhāvena anattā. Yaṃ hi aniccaṃ dukkhaṃ, taṃ attanopi aniccataṃ vā udayabbayapīḷanaṃ vā dhāretuṃ na sakkoti, kuto tassa kārakādibhāvo. Vuttañca "rūpañca hidaṃ bhikkhave attā abhavissa, nayidaṃ rūpaṃ ābādhāya saṃvatteyyā"tiādi. 3- "attasāraniccasāravirahitattā anattā"ti eke. Lakkhaṇattikaniddesavaṇṇanā niṭṭhitā. --------------The Pali Atthakatha in Roman Book 47 page 153. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=3422 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=3422 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=79 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=800 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=1042 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=1042 Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]