![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
4. Indriyabaddhakathāvaṇṇanā [786-787] Idāni indriyabaddhakathā nāma hoti. Tattha duvidhaṃ dukkhaṃ indriyabaddhaṃ anindriyabaddhañca. Indriyabaddhaṃ dukkhavatthutāya dukkhaṃ, anindriyabaddhaṃ udayabbayapaṭipīḷanaṭṭhena "yadaniccaṃ taṃ dukkhan"ti saṅgahitattā dukkhaṃ. Imaṃ vibhāgaṃ aggahetvā "yassa pariññāya bhagavati brahmacariyaṃ vussati, taṃ indriyabaddhameva dukkhaṃ, na itaran"ti yesaṃ laddhi seyyathāpi hetuvādānaṃ, te sandhāya itarassāpi 1- dukkhabhāvaṃ dassetuṃ indriyabaddhaññevāti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ "yasmā bhagavatā `yadaniccaṃ taṃ dukkhan'ti vuttaṃ, tasmā indriyabaddheneva tena aniccena bhavitabban"ti codetuṃ indriyabaddhaññeva aniccantiādimāha. Nanu anindriyabaddhaṃ aniccanti nanu paṭhavīpabbatapāsāṇādi anindriyabaddhampi aniccanti attho. [788] Na vattabbaṃ indriyabaddhaññeva dukkhanti pañhe āmantāti paṭiññā sakavādissa. Anindriyabaddhañhi dukkhadomanassānaṃ ārammaṇaṃ hoti. Uṇhakālasmiñhi aggi sītakāle ca vāto dukkhassārammaṇaṃ, niccampi bhogavināsādayo domanassassa. Tasmā vināpi aniccaṭṭhena anindriyabaddhaṃ dukkhanti vattabbaṃ. Kammakilesehi pana anibbattattā dukkhaṃ ariyasaccanti na vattabbaṃ, tathā maggena apariññeyyattā. Yasmā pana tiṇakaṭṭhādinirodho vā utubījādinirodho vā dukkhanirodho 2- ariyasaccaṃ nāma na hoti, tasmā indriyabaddhaṃ dukkhañceva @Footnote: 1 cha.Ma. tesaṃ itarassāpi 2 cha.Ma. dukkhanirodhaṃ Ariyasaccañca, itaraṃ pana dukkhamevāti idaṃ nānattaṃ dassetuṃ paṭijānāti. Yathā indriyabaddhassātiādivacanaṃ indriyabaddhassa pariññāya brahmacariyavāsaṃ pariññātassa puna anuppattiṃ dīpeti. Tenevettha sakavādinā paṭikkhepo kato, "yadaniccaṃ taṃ dukkhan"ti vacanena pana saṅgahitassa anindriyabaddhassa dukkhabhāvaṃ paṭisedhetuṃ na sakkoti, tasmā asādhakanti. Indriyabaddhakathāvaṇṇanā niṭṭhitā. ------------The Pali Atthakatha in Roman Book 55 page 292-293. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6580 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6580 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A= Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]