[243] Athakho bhagavā bhikkhū āmantesi bhūtapubbaṃ bhikkhave
bārāṇasiyaṃ brahmadatto nāma kāsīrājā ahosi aḍḍho mahaddhano
mahābhogo mahabbalo mahāvāhano mahāvijito paripuṇṇakosakoṭṭhāgāro.
Dīghīti nāma kosalarājā ahosi daliddo appadhano appabhogo
appabalo appavāhano appavijito aparipuṇṇakosakoṭṭhāgāro .
Athakho bhikkhave brahmadatto kāsīrājā caturaṅginiṃ senaṃ
sannayhitvā dīghītiṃ kosalarājānaṃ abbhuyyāsi . assosi kho
bhikkhave dīghīti kosalarājā brahmadatto kira kāsīrājā caturaṅginiṃ
senaṃ sannayhitvā maṃ 1- abbhuyyātoti . athakho bhikkhave dīghītissa
kosalarañño etadahosi brahmadatto kho kāsīrājā aḍḍho
mahaddhano mahābhogo mahabbalo mahāvāhano mahāvijito
paripuṇṇakosakoṭṭhāgāro ahaṃ panamhi daliddo appadhano appabhogo
appabalo appavāhano appavijito aparipuṇṇakosakoṭṭhāgāro
@Footnote: 1 Sī. Yu. mama. Ma. mamaṃ.
Nāhaṃ paṭibalo brahmadattena kāsīraññā ekasaṅghātaṃpi sahituṃ
yannūnāhaṃ paṭikacceva 1- nagaramhā nippateyyanti.
{243.1} Athakho bhikkhave dīghīti kosalarājā mahesiṃ ādāya
paṭikacceva nagaramhā nippati . athakho bhikkhave brahmadatto
kāsīrājā dīghītissa kosalarañño balañca vāhanañca janapadañca
kosañca koṭṭhāgārañca abhivijiya ajjhāvasati 2- . athakho bhikkhave
dīghīti kosalarājā sapajāpatiko yena bārāṇasī tena pakkāmi
anupubbena yena bārāṇasī tadavasari . tatra sudaṃ bhikkhave dīghīti
kosalarājā sapajāpatiko bārāṇasiyaṃ aññatarasmiṃ paccantime
okāse kumbhakāranivesane aññātakavesena paribbājakacchannena
paṭivasati.
{243.2} Athakho bhikkhave dīghītissa kosalarañño mahesī
nacirasseva gabbhinī ahosi . tassā evarūpo dohaḷo [3]- hoti icchati
suriyassa uggamanakāle caturaṅginiṃ senaṃ sannaddhaṃ vammikaṃ 4- subhūmiyaṃ 5- ṭhitaṃ
passituṃ khaggānañca dhovanaṃ pātuṃ . athakho bhikkhave dīghītissa kosalarañño
mahesī dīghītiṃ kosalarājānaṃ etadavoca gabbhinimhi deva tassā me
evarūpo dohaḷo uppanno icchāmi suriyassa uggamanakāle caturaṅginiṃ
senaṃ sannaddhaṃ vammikaṃ subhūmiyaṃ 5- ṭhitaṃ passituṃ khaggānañca dhovanaṃ
pātunti . kuto devi amhākaṃ duggatānaṃ caturaṅginī senā sannaddhā
vammikā subhūmiyaṃ 5- ṭhitā khaggānañca dhovananti 6- . Sacāhaṃ deva na
labhissāmi marissāmīti . tena kho pana bhikkhave 7- samayena
@Footnote: 1 Sī. Yu. paṭigacceva. 2 Sī. ajjhāvasi. 3 Ma. uppanno. 4 Sī. vammitaṃ.
@5 Ma. subhūme. 6 Ma. dhovanaṃ pātunti. 7 Ma. ayaṃ pāṭho natthi.
Brahmadattassa kāsīrañño purohito brāhmaṇo dīghītissa
kosalarañño sahāyo hoti . athakho bhikkhave dīghīti kosalarājā
yena brahmadattassa kāsīrañño purohito brāhmaṇo tenupasaṅkami
upasaṅkamitvā brahmadattassa kāsīrañño purohitaṃ brāhmaṇaṃ
etadavoca sakhī te samma gabbhinī tassā evarūpo dohaḷo uppanno
icchati suriyassa uggamanakāle caturaṅginiṃ senaṃ sannaddhaṃ vammikaṃ
subhūmiyaṃ ṭhitaṃ passituṃ khaggānañca dhovanaṃ pātunti . tenahi deva
mayaṃpi deviṃ passāmāti.
{243.3} Athakho bhikkhave dīghītissa kosalarañño mahesī yena
brahmadattassa kāsīrañño purohito brāhmaṇo tenupasaṅkami .
Addasā kho bhikkhave brahmadattassa kāsīrañño purohito
brāhmaṇo dīghītissa kosalarañño mahesiṃ dūrato va āgacchantiṃ
disvāna uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena
dīghītissa kosalarañño mahesī tenañjalimpaṇāmetvā tikkhattuṃ
udānaṃ udānesi kosalarājā vata bho kucchigato kosalarājā
vata bho kucchigatoti avimanā 1- devi hohi lacchasi suriyassa
uggamanakāle caturaṅginiṃ senaṃ sannaddhaṃ vammikaṃ subhūmiyaṃ ṭhitaṃ
passituṃ khaggānañca dhovanaṃ pātunti . athakho bhikkhave brahmadattassa
kāsīrañño purohito brāhmaṇo yena brahmadatto kāsīrājā
tenupasaṅkami upasaṅkamitvā brahmadattaṃ kāsīrājānaṃ etadavoca
tathā deva nimittāni dissanti sve suriyassa uggamanakāle
@Footnote: 1 Ma. attamanā.
Caturaṅginī senā sannaddhā vammikā subhūmiyaṃ tiṭṭhatu khaggā ca
dhoviyantūti . athakho bhikkhave brahmadatto kāsīrājā manusse
āṇāpesi yathā bhaṇe purohito brāhmaṇo āha tathā karothāti .
Alabhi kho bhikkhave dīghītissa kosalarañño mahesī suriyassa uggamanakāle
caturaṅginiṃ senaṃ sannaddhaṃ vammikaṃ subhūmiyaṃ ṭhitaṃ passituṃ khaggānañca
dhovanaṃ pātuṃ.
{243.4} Athakho bhikkhave dīghītissa kosalarañño mahesī
tassa gabbhassa paripākamanvāya puttaṃ vijāyi . tassa dīghāvūti
nāmaṃ akaṃsu . athakho bhikkhave dīghāvu kumāro nacirasseva viññutaṃ
pāpuṇi . athakho bhikkhave dīghītissa kosalarañño etadahosi ayaṃ
kho brahmadatto kāsīrājā bahuno amhākaṃ anatthassa kārako
iminā amhākaṃ balañca vāhanañca janapado ca koso ca
koṭṭhāgārañca acchinnaṃ sacāyaṃ amhe jānissati sabbe va tayo
ghātāpessati yannūnāhaṃ dīghāvuṃ kumāraṃ bahinagare vāseyyanti .
Athakho bhikkhave dīghīti kosalarājā dīghāvuṃ kumāraṃ bahinagare vāsesi.
Athakho bhikkhave dīghāvu kumāro bahinagare paṭivasanto nacirasseva
sabbasippāni sikkhi.
The Pali Tipitaka in Roman Character Volume 5 page 322-325.
http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=243&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=243&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=243&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=5&item=243&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=5&i=243
Contents of The Tipitaka Volume 5
http://84000.org/tipitaka/read/?index_5
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com