![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[104] Tena kho pana samayena raññā māgadhena seniyena bimbisārena anuññātaṃ hoti ye samaṇesu sakyaputtiyesu pabbajanti na te labbhā kiñci kātuṃ svākkhāto dhammo carantu brahmacariyaṃ sammā dukkhassa antakiriyāyāti . tena kho pana samayena aññataro puriso corikaṃ katvā kārāya baddho hoti . so kāraṃ bhinditvā palāyitvā bhikkhūsu pabbajito hoti . manussā passitvā evamāhaṃsu ayaṃ so kārabhedako coro handa naṃ nemāti . Ekacce evamāhaṃsu māyyā 3- evaṃ avacuttha anuññātaṃ raññā māgadhena seniyena bimbisārena ye samaṇesu sakyaputtiyesu pabbajanti na te labbhā kiñci kātuṃ svākkhāto dhammo carantu brahmacariyaṃ sammā dukkhassa antakiriyāyāti . manussā ujjhāyanti khīyanti vipācenti abhayūvarā ime samaṇā sakyaputtiyā @Footnote: 1 Ma. dhajabandhaṃ . 2 sabbattha māyyoti dissati. Nayime labbhā kiñci kātuṃ kathaṃ hi nāma kārabhedakaṃ coraṃ pabbājessantīti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave kārabhedako coro pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti. [105] Tena kho pana samayena aññataro puriso corikaṃ katvā palāyitvā bhikkhūsu pabbajito hoti . so ca rañño antepure likhito hoti yattha passitabbo tattha hantabboti . manussā passitvā evamāhaṃsu ayaṃ so likhitako coro handa naṃ hanāmāti . Ekacce evamāhaṃsu māyyā evaṃ avacuttha anuññātaṃ raññā māgadhena seniyena bimbisārena ye samaṇesu sakyaputtiyesu pabbajanti na te labbhā kiñci kātuṃ svākkhāto dhammo carantu brahmacariyaṃ sammā dukkhassa antakiriyāyāti . manussā ujjhāyanti khīyanti vipācenti abhayūvarā ime samaṇā sakyaputtiyā nayime labbhā kiñci kātuṃ kathaṃ hi nāma [1]- likhitakaṃ coraṃ pabbājessantīti. Bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave likhitako coro pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti. [106] Tena kho pana samayena aññataro puriso kasāhato katadaṇḍakammo bhikkhūsu pabbajito hoti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā kasāhataṃ katadaṇḍakammaṃ pabbājessantīti . bhagavato etamatthaṃ ārocesuṃ . @Footnote: 1 Ma. samaṇā sakyaputtiyā. ito paraṃ īdisaṭṭhāne evaṃ ñātabbaṃ. Na bhikkhave kasāhato katadaṇḍakammo pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti. [107] Tena kho pana samayena aññataro puriso lakkhaṇāhato katadaṇḍakammo bhikkhūsu pabbajito hoti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā lakkhaṇāhataṃ katadaṇḍakammaṃ pabbājessantīti . bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave lakkhaṇāhato katadaṇḍakammo pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti.The Pali Tipitaka in Roman Character Volume 4 page 153-155. https://84000.org/tipitaka/read/roman_read.php?B=4&A=3144 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=3144 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=104&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=34 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=104 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1285 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1285 Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]