ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                      Pariyāpannakathā
     [1579]   Rūparāgo   rūpadhātuṃ   anuseti   rūpadhātupariyāpannoti .
Āmantā    .    samāpattesiyo    upapattesiyo    diṭṭhadhammasukhavihāro
samāpattesiyena   cittena   upapattesiyena  cittena  diṭṭhadhammasukhavihārena
cittena    sahagato    sahajāto    saṃsaṭṭho    sampayutto   ekuppādo
ekanirodho   ekavatthuko   ekārammaṇoti   .   na   hevaṃ   vattabbe
.pe.  Nanu  na  samāpattesiyo  na  upapattesiyo  na  diṭṭhadhammasukhavihāro
na     samāpattesiyena     cittena    na    upapattesiyena    cittena
na    diṭṭhadhammasukhavihārena    cittena    sahagato    sahajāto   saṃsaṭṭho
sampayutto   ekuppādo   ekanirodho   ekavatthuko  ekārammaṇoti .
Āmantā    .    hañci   na   samāpattesiyo   na   upapattesiyo   na
diṭṭhadhammasukhavihāro   .pe.   ekārammaṇo   no   vata   re  vattabbe
rūparāgo rūpadhātuṃ anuseti rūpadhātupariyāpannoti .pe.
     [1580]   Rūparāgo   rūpadhātuṃ   anuseti   rūpadhātupariyāpannoti .
Āmantā   .   saddarāgo  saddadhātuṃ  anuseti  saddadhātupariyāpannoti .
Na  hevaṃ  vattabbe .pe. Rūparāgo rūpadhātuṃ anuseti rūpadhātupariyāpannoti.
Āmantā   .   gandharāgo   .pe.   rasarāgo   .pe.  phoṭṭhabbarāgo
phoṭṭhabbadhātuṃ      anuseti     phoṭṭhabbadhātupariyāpannoti     .     na
hevaṃ vattabbe .pe.
     [1581]   Saddarāgo   saddadhātuṃ  anuseti  na  vattabbaṃ  saddadhātu-
pariyāpannoti  .  āmantā  .  rūparāgo  rūpadhātuṃ  anuseti  na vattabbaṃ
rūpadhātupariyāpannoti   .  na  hevaṃ  vattabbe  .pe.  gandharāgo  .pe.
Rasarāgo   .pe.   phoṭṭhabbarāgo   phoṭṭhabbadhātuṃ  anuseti  na  vattabbaṃ
phoṭṭhabbadhātupariyāpannoti   .  āmantā  .  rūparāgo  rūpadhātuṃ  anuseti
na vattabbaṃ rūpadhātupariyāpannoti. Na hevaṃ vattabbe .pe.
     [1582]   Arūparāgo  arūpadhātuṃ  anuseti  arūpadhātupariyāpannoti .
Āmantā    .    samāpattesiyo    upapattesiyo    diṭṭhadhammasukhavihāro
samāpattesiyena   cittena   uppattesiyena  cittena  diṭṭhadhammasukhavihārena
cittena  sahagato  sahajāto  saṃsaṭṭho  sampayutto  ekuppādo ekanirodho
ekavatthuko   ekārammaṇoti   .   na  hevaṃ  vattabbe  .pe.  nanu  na
samāpattesiyo    na    upapattesiyo    na    diṭṭhadhammasukhavihāro    na
samāpattesiyena   cittena   .pe.   ekārammaṇoti   .   āmantā .
Hañci   na   samāpattesiyo   na   upapattesiyo   .pe.   ekārammaṇo
no vata re vattabbe arūparāgo arūpadhātuṃ anuseti arūpadhātupariyāpannoti.
     [1583]   Arūparāgo  arūpadhātuṃ  anuseti  arūpadhātupariyāpannoti .
Āmantā   .   saddarāgo  saddadhātuṃ  anuseti  saddadhātupariyāpannoti .
Na   hevaṃ   vattabbe  .pe.  arūparāgo  arūpadhātuṃ  anuseti  arūpadhātu-
pariyāpannoti   .   āmantā  .  gandharāgo  .pe.  rasarāgo  .pe.
Phoṭṭhabbarāgo   phoṭṭhabbadhātuṃ   anuseti   phoṭṭhabbadhātupariyāpannoti  .
Na hevaṃ vattabbe .pe.
     [1584]   Saddarāgo   saddadhātuṃ  anuseti  na  vattabbaṃ  saddadhātu-
pariyāpannoti   .   āmantā   .   arūparāgo  arūpadhātuṃ  anuseti  na
vattabbaṃ    arūpadhātupariyāpannoti    .   na   hevaṃ   vattabbe   .pe.
Gandharāgo   .pe.   rasarāgo   .pe.   phoṭṭhabbarāgo   phoṭṭhabbadhātuṃ
anuseti   na   vattabbaṃ   phoṭṭhabbadhātupariyāpannoti   .   āmantā  .
Arūparāgo   arūpadhātuṃ   anuseti   na  vattabbaṃ  arūpadhātupariyāpannoti .
Na hevaṃ vattabbe .pe.
     [1585]  Na  vattabbaṃ  rūparāgo  rūpadhātuṃ anuseti rūpadhātupariyāpanno
arūparāgo   arūpadhātuṃ   anuseti  arūpadhātupariyāpannoti  .  āmantā .
Nanu    kāmarāgo    kāmadhātuṃ    anuseti    kāmadhātupariyāpannoti  .
Āmantā   .  hañci  kāmarāgo  kāmadhātuṃ  anuseti  kāmadhātupariyāpanno
tena  vata  re  vattabbe  rūparāgo  rūpadhātuṃ  anuseti rūpadhātupariyāpanno
arūparāgo arūpadhātuṃ anuseti arūpadhātupariyāpannoti.
                     Pariyāpannakathā.
                        ------------



             The Pali Tipitaka in Roman Character Volume 37 page 532-535. https://84000.org/tipitaka/read/roman_read.php?B=37&A=10575              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=10575              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1579&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=160              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1579              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6230              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6230              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]