ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

bhagavanto    bhikkhū    paṭipucchanti   dhammaṃ   vā   desessāma   sāvakānaṃ
vā sikkhāpadaṃ paññāpessāmāti.
     {89.2}  Athakho  bhagavā  taṃ  vuḍḍhapabbajitaṃ  etadavoca  kutāyaṃ  2-
bhikkhu  yāgūti  .  athakho  so vuḍḍhapabbajito bhagavato etamatthaṃ ārocesi.
Vigarahi   buddho  bhagavā  ananucchavikaṃ  3-  moghapurisa  ananulomikaṃ  appaṭirūpaṃ
assāmaṇakaṃ   akappiyaṃ   akaraṇīyaṃ  kathaṃ  hi  nāma  tvaṃ  moghapurisa  pabbajito
akappiye  samādapessati  netaṃ  moghapurisa  appasannānaṃ vā pasādāya .pe.
Vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi  na  bhikkhave  pabbajitena
akappiye   samādapetabbaṃ   yo   samādapeyya  āpatti  dukkaṭassa  na  ca
bhikkhave    nahāpitapubbena    khurabhaṇḍaṃ    pariharitabbaṃ    yo   parihareyya
āpatti dukkaṭassāti.
     [90]   Athakho   bhagavā   ātumāyaṃ   yathābhirantaṃ  viharitvā  yena
@Footnote: 1 Po. bhūsāgārake. 2 Sī. kutoyaṃ. 3 Ma. Yu. ananucchaviyaṃ.
Sāvatthī   tena   cārikaṃ  pakkāmi  .  athakho  bhagavā  anupubbena  cārikaṃ
caramāno  yena  sāvatthī  tadavasari  .  tatra  sudaṃ  bhagavā sāvatthiyaṃ viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana samayena sāvatthiyaṃ
bahuṃ  phalakhādanīyaṃ  ussannaṃ  hoti  .  athakho  bhikkhūnaṃ  etadahosi  kinnu kho
bhagavatā   phalakhādanīyaṃ  anuññātaṃ  kiṃ  ananuññātanti  .  bhagavato  etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave sabbaṃ phalakhādanīyanti.
     [91]   Tena   kho   pana  samayena  saṅghikāni  bījāni  puggalikāya
bhūmiyā   ropiyanti   puggalikāni   bījāni  saṅghikāya  bhūmiyā  ropiyanti .
Bhagavato    etamatthaṃ    ārocesuṃ    .   saṅghikāni   bhikkhave   bījāni
puggalikāya   bhūmiyā   ropitāni  bhāgaṃ  datvā  paribhuñjitabbāni  puggalikāni
bījāni saṅghikāya bhūmiyā ropitāni bhāgaṃ datvā paribhuñjitabbānīti.



             The Pali Tipitaka in Roman Character Volume 5 page 130-131. https://84000.org/tipitaka/read/roman_read.php?B=5&A=2711              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=2711              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=89&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=25              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=89              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4208              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4208              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]