ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

Evarūpaṃ   kho   moggallāna   satthāraṃ   sāvakā  ājīvato  rakkhanti .
Evarūpo ca pana satthā sāvakehi ājīvato rakkhaṃ paccāsiṃsati.
     [354]   Puna   caparaṃ  moggallāna  idhekacco  satthā  aparisuddha-
dhammadesano   samāno   parisuddhadhammadesanomhīti   paṭijānāti   parisuddhā
me   dhammadesanā   pariyodātā   asaṅkiliṭṭhāti  ca  .  tamenaṃ  sāvakā
evaṃ   jānanti   ayaṃ   kho   bhavaṃ  satthā  aparisuddhadhammadesano  samāno
parisuddhadhammadesanomhīti    paṭijānāti    parisuddhā    me    dhammadesanā
pariyodātā  asaṅkiliṭṭhāti  ca  mayaṃ  ceva  kho  pana  gihīnaṃ āroceyyāma
nāssassa   manāpaṃ   yaṃ   kho   panassa   amanāpaṃ   kathantaṃ   mayaṃ   tena
samudācareyyāma     sammannati     kho    pana    cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārena   yaṃ   tumo   karissati   tumo   va  tena
paññāyissatīti    .    evarūpaṃ   kho   moggallāna   satthāraṃ   sāvakā
dhammadesanato   rakkhanti   .   evarūpo   ca   pana   satthā   sāvakehi
dhammadesanato rakkhaṃ paccāsiṃsati.
     [355]   Puna   caparaṃ  moggallāna  idhekacco  satthā  aparisuddha-
veyyākaraṇo   samāno   parisuddhaveyyākaraṇomhīti   paṭijānāti  parisuddhaṃ
me   veyyākaraṇaṃ   pariyodātaṃ   asaṅkiliṭṭhanti   ca  .  tamenaṃ  sāvakā
evaṃ    jānanti    ayaṃ    kho    bhavaṃ   satthā   aparisuddhaveyyākaraṇo
Samāno     parisuddhaveyyākaraṇomhīti     paṭijānāti     parisuddhaṃ    me
veyyākaraṇaṃ   pariyodātaṃ   asaṅkiliṭṭhanti  ca  mayaṃ  ceva  kho  pana  gihīnaṃ
āroceyyāma   nāssassa   manāpaṃ   yaṃ   kho   panassa  amanāpaṃ  kathantaṃ
mayaṃ    tena   samudācareyyāma   sammannati   kho   pana   cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārena    yaṃ    tumo    karissati   tumo
va   tena   paññāyissatīti   .  evarūpaṃ  kho  1-  moggallāna  satthāraṃ
sāvakā  veyyākaraṇato  rakkhanti  .  evarūpo  ca  pana  satthā sāvakehi
veyyākaraṇato rakkhaṃ paccāsiṃsati.
     [356]   Puna   caparaṃ  moggallāna  idhekacco  satthā  aparisuddha-
ñāṇadassano      samāno      parisuddhañāṇadassanomhīti      paṭijānāti
parisuddhaṃ   me   ñāṇadassanaṃ   pariyodātaṃ   asaṅkiliṭṭhanti   ca  .  tamenaṃ
sāvakā   evaṃ   jānanti   ayaṃ   kho  bhavaṃ  satthā  aparisuddhañāṇadassano
samāno     parisuddhañāṇadassanomhīti     paṭijānāti     parisuddhaṃ     me
ñāṇadassanaṃ    pariyodātaṃ   asaṅkiliṭṭhanti   ca   mayaṃ   ceva   kho   pana
gihīnaṃ   āroceyyāma   nāssassa   manāpaṃ   yaṃ   kho   panassa  amanāpaṃ
kathantaṃ   mayaṃ  tena  samudācareyyāma  sammannati  kho  pana  cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārena   yaṃ   tumo   karissati   tumo  va
tena   paññāyissatīti   .   evarūpaṃ   kho   1-   moggallāna  satthāraṃ
sāvakā    ñāṇadassanato   rakkhanti   .   evarūpo   ca   pana   satthā
sāvakehi   ñāṇadassanato   rakkhaṃ   paccāsiṃsati  .  ime  kho  moggalāna
@Footnote: 1 Ma. kho pana.
Pañca satthāro santo saṃvijjamānā lokasmiṃ.
     [357]   Ahaṃ   kho   pana   moggallāna   parisuddhasīlo   samāno
parisuddhasīlomhīti     paṭijānāmi    parisuddhaṃ    me    sīlaṃ    pariyodātaṃ
asaṅkiliṭṭhanti   ca   1-  na  ca  maṃ  sāvakā  sīlato  rakkhanti  na  cāhaṃ
sāvakehi    sīlato   rakkhaṃ   paccāsiṃsāmi   .   parisuddhājīvo   samāno
.pe.    parisuddhadhammadesano    samāno    .pe.   parisuddhaveyyākaraṇo
.pe.      parisuddhañāṇadassano      samāno     parisuddhañāṇadassanomhīti
paṭijānāmi    parisuddhaṃ    me    ñāṇadassanaṃ   pariyodātaṃ   asaṅkiliṭṭhanti
ca   1-   na   ca   maṃ   sāvakā   ñāṇadassanato   rakkhanti   na  cāhaṃ
sāvakehi ñāṇadassanato rakkhaṃ paccāsiṃsāmīti.
     [358]   Athakho   bhagavā   kosambiyaṃ  yathābhirantaṃ  viharitvā  yena
rājagahaṃ    tena    cārikaṃ    pakkāmi    anupubbena    cārikañcaramāno
yena   rājagahaṃ   tadavasari   .   tatra   sudaṃ   bhagavā  rājagahe  viharati
veḷuvane kalandakanivāpe.
     [359]   Athakho   sambahulā   bhikkhū   yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā   kho   te   bhikkhū   bhagavantaṃ   etadavocuṃ  devadattassa  bhante
ajātasattu    kumāro    pañcahi    rathasatehi   sāyaṃ   pātaṃ   upaṭṭhānaṃ
gacchati    pañca   ca   thālipākasatāni   bhattābhihāro   abhihariyyatīti  .
Mā    bhikkhave   devadattassa   lābhasakkārasilokaṃ   pihayittha   yāvakīvañca
@Footnote: 1 Yu. casaddo natthi.
Bhikkhave   devadattassa   ajātasattu   kumāro   pañcahi   rathasatehi  sāyaṃ
pātaṃ   upaṭṭhānaṃ   gamissati   pañca   ca   thālipākasatāni   bhattābhihāro
abhihariyyissati   hāniyeva   bhikkhave   devadattassa   pāṭikaṅkhā   kusalesu
dhammesu    no    vuḍḍhi    seyyathāpi    bhikkhave   caṇḍassa   kukkurassa
nāsāya   pittaṃ   bhindeyyuṃ   evaṃ  hi  so  bhikkhave  kukkuro  bhiyyoso
mattāya    caṇḍataro    assa    evameva   kho   bhikkhave   yāvakīvañca
devadattassa    ajātasattu   kumāro   pañcahi   rathasatehi   sāyaṃ   pātaṃ
upaṭṭhānaṃ     gamissati    pañca    ca    thālipākasatāni    bhattābhihāro
abhihariyyissati   hāniyeva   bhikkhave   devadattassa   pāṭikaṅkhā   kusalesu
dhammesu no vuḍḍhi.
     {359.1}   Attavadhāya   bhikkhave  devadattassa  lābhasakkārasiloko
udapādi     parābhavāya    devadattassa    lābhasakkārasiloko    udapādi
seyyathāpi  bhikkhave  kadalī  attavadhāya  phalaṃ  deti  parābhavāya  phalaṃ  deti
evameva   kho   bhikkhave   attavadhāya   devadattassa  lābhasakkārasiloko
udapādi     parābhavāya    devadattassa    lābhasakkārasiloko    udapādi
seyyathāpi  bhikkhave  veḷu  attavadhāya  phalaṃ  deti  parābhavāya  phalaṃ  deti
evameva   kho   bhikkhave   attavadhāya   devadattassa  lābhasakkārasiloko
udapādi     parābhavāya    devadattassa    lābhasakkārasiloko    udapādi
seyyathāpi  bhikkhave  naḷo  attavadhāya  phalaṃ  deti  parābhavāya  phalaṃ  deti
evameva   kho   bhikkhave   attavadhāya   devadattassa  lābhasakkārasiloko
udapādi        parābhavāya       devadattassa       lābhasakkārasiloko
Udapādi   seyyathāpi   bhikkhave   assatarī   attavadhāya   gabbhaṃ   gaṇhāti
parābhavāya    gabbhaṃ    gaṇhāti   evameva   kho   bhikkhave   attavadhāya
devadattassa    lābhasakkārasiloko    udapādi   parābhavāya   devadattassa
lābhasakkārasiloko udapādīti.
     [360] Phalaṃ ve kadaliṃ hanti       phalaṃ veḷuṃ phalaṃ naḷaṃ
           sakkāro kāpurisaṃ hanti      gabbho assatariṃ yathāti.
                   Paṭhamabhāṇavāraṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 7 page 168-172. https://84000.org/tipitaka/read/roman_read.php?B=7&A=3360              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=3360              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=353&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=48              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=349              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]