![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{120} Alajjīnaṃ nissāya vasantīti upayogatthe sāmivacanaṃ. Alajjipuggale nissāya vasantīti attho. Yāva bhikkhusabhāgataṃ jānāmīti nissayadāyakassa bhikakhuno bhikkhūhi sabhāgataṃ lajjibhāvaṃ yāva jānāmīti attho. Tasmā navaṃ ṭhānaṃ gatena ehi bhikkhu nissayaṃ gaṇhāhīti vuccamānenāpi catūhapañcāhaṃ nissayadāyakassa lajjibhāvaṃ upaparikkhitvā nissayo gahetabbo. Sace thero lajjīti bhikkhūnaṃ santike sutvā āgatadivaseyeva gahetukāmo hoti thero pana āgamehi tāva vasanto jānissasīti katipāhaṃ ācāraṃ upaparikkhitvā nissayaṃ deti vaṭṭati. Pakatiyā nissayagahaṇaṭṭhānaṃ gatena tadaheva gahetabbo ekadivasampi parihāro natthi. Sace paṭhamayāme ācariyassa okāso natthi okāsaṃ alabhanto paccūsasamaye gahessāmīti sayati aruṇaṃ uggatampi na jānāti anāpatti. Sace pana gaṇhissāmīti ābhogaṃ akatvā sayati aruṇuggamane dukkaṭaṃ. Agatapubbaṃ ṭhānaṃ gatena dve tīṇi divasāni vasitvā gantukāmena anissitena vasitabbaṃ. Sattāhaṃ vasissāmīti ālayaṃ karontena pana nissayo gahetabbo. Sace thero kiṃ sattāhaṃ vasantassa nissayenāti vadati paṭikkhittakālato paṭṭhāya laddhaparihāro hoti. {121} Nissayakaraṇīyoti Karaṇīyanissayo karaṇīyo mayā nissayo gahetabboti attho. Nissayaṃ alabhamānenāti attanā saddhiṃ addhānaṃ paṭipanne nissayadāyake asati nissayaṃ na labhati nāma evaṃ alabhantena anissitena bahūnipi divasāni gantabbaṃ. Sace pubbepi nissayaṃ gahetvā vutthapubbaṃ kañci āvāsaṃ pavisati ekarattaṃ vasantenāpi nissayo gahetabbo. Antarāmagge vissamanto vā satthaṃ vā pariyesanto katipāhaṃ vasati anāpatti. Antovasse pana nibaddhavāsaṃ vasitabbaṃ nissayo ca gahetabbo. Nāvāya gacchantassa pana vassāne āgatepi nissayaṃ alabhantassa anāpatti. Yāciyamānenāti tena gilānena yāciyamānena. Sace gilāno yācāhi manti vuccamānopi mānena na yācati gantabbaṃ. Phāsu hotīti samathavipassanānaṃ paṭilābhavasena phāsu hoti. Imañhi parihāraṃ neva sotāpanno na sakadāgāmianāgāmiarahanto labhanti na thāmagatassa samādhino vā vipassanāya vā lābhī. Vissaṭṭhakammaṭṭhāne pana bālaputhujjane kathāva natthi. Yassa kho pana samatho vā vipassanā vā taruṇā hoti ayaṃ imaṃ parihāraṃ labhati. Pavāraṇāsaṅgahopi etasseva anuññāto. Tasmā iminā puggalena temāsaccayena ācariye pavāretvā gatepi yadā paṭirūpo nissayadāyako āgacchissati tassa nissāya vasissāmīti ābhogaṃ katvā puna yāva āsāḷhapuṇṇamī tāva anissitena vatathuṃ vaṭṭati. Sace pana āsāḷhamāse ācariyo nāgacchati yattha nissayo labbhati tattha gantabbaṃ.The Pali Atthakatha in Roman Book 3 page 109-110. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2275 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2275 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=136 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3702 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3796 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3796 Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]