ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [95]   Tena   kho   pana  samayena  antevāsikā  ācariyesu  na
sammāvattanti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   na  bhikkhave
antevāsikena   ācariyamhi   na  sammāvattitabbaṃ  yo  na  sammāvatteyya
āpatti   dukkaṭassāti  .  neva  sammā  vattanti  .  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave   asammāvattantaṃ   paṇāmetuṃ  .
Evañca    pana   bhikkhave   paṇāmetabbo   .   paṇāmemi   tanti   vā
māyidha   paṭikkamīti   vā   nīhara   te   pattacīvaranti   vā  nāhaṃ  tayā
upaṭṭhātabboti    vā    kāyena    viññāpeti    vācāya   viññāpeti
kāyena    vācāya   viññāpeti   paṇāmito   hoti   antevāsiko   na
kāyena   viññāpeti   na   vācāya   viññāpeti   na  kāyena  vācāya
viññāpeti   na   paṇāmito   hoti   antevāsikoti  .  tena  kho  pana
Samayena    antevāsikā    paṇāmitā    na   khamāpenti   .   bhagavato
etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave  khamāpetunti  .  neva
khamāpenti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave paṇāmitena
na   khamāpetabbo   yo  na  khamāpeyya  āpatti  dukkaṭassāti  .  tena
kho   pana   samayena   ācariyā   khamāpiyamānā  na  khamanti  .  bhagavato
etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  khamitunti . Neva khamanti.
Antevāsikā    pakkamantipi    vibbhamantipi    titthiyesupi   saṅkamanti  .
Bhagavato   etamatthaṃ   ārocesuṃ   .   na   bhikkhave  khamāpiyamānena  na
khamitabbaṃ yo na khameyya āpatti dukkaṭassāti.
     {95.1}   Tena   kho   pana   samayena   ācariyā  sammāvattantaṃ
paṇāmenti   asammāvattantaṃ   na   paṇāmenti   .   bhagavato   etamatthaṃ
ārocesuṃ    .   na   bhikkhave   sammāvattanto   paṇāmetabbo    yo
paṇāmeyya    āpatti   dukkaṭassa   na   ca   bhikkhave   asammāvattanto
na paṇāmetabbo yo na paṇāmeyya āpatti dukkaṭassa.
     {95.2}   Pañcahi   bhikkhave   aṅgehi  samannāgato  antevāsiko
paṇāmetabbo   ācariyamhi   nādhimattaṃ   pemaṃ  hoti  nādhimatto  pasādo
hoti   nādhimattā   hirī   hoti   nādhimatto  gāravo  hoti  nādhimattā
bhāvanā    hoti    imehi   kho   bhikkhave   pañcahaṅgehi   samannāgato
antevāsiko paṇāmetabbo.
     {95.3}  Pañcahi  bhikkhave  aṅgehi  samannāgato  antevāsiko  na
paṇāmetabbo  ācariyamhi  adhimattaṃ  pemaṃ  hoti  adhimatto  pasādo  hoti
Adhimattā   hirī   hoti   adhimatto   gāravo   hoti  adhimattā  bhāvanā
hoti   imehi   kho   bhikkhave   pañcahaṅgehi  samannāgato  antevāsiko
na paṇāmetabbo.
     {95.4}   Pañcahi   bhikkhave   aṅgehi  samannāgato  antevāsiko
alaṃ    paṇāmetuṃ    ācariyamhi    nādhimattaṃ   pemaṃ   hoti   nādhimatto
pasādo   hoti   nādhimattā   hirī   hoti   nādhimatto   gāravo  hoti
nādhimattā    bhāvanā    hoti    imehi   kho   bhikkhave   pañcahaṅgehi
samannāgato antevāsiko alaṃ paṇāmetuṃ.
     {95.5}   Pañcahi   bhikkhave   aṅgehi  samannāgato  antevāsiko
nālaṃ   paṇāmetuṃ   ācariyamhi   adhimattaṃ  pemaṃ  hoti  adhimatto  pasādo
hoti  adhimattā  hirī  hoti  adhimatto  gāravo  hoti  adhimattā  bhāvanā
hoti   imehi   kho   bhikkhave   pañcahaṅgehi  samannāgato  antevāsiko
nālaṃ paṇāmetuṃ.
     {95.6}   Pañcahi   bhikkhave   aṅgehi   samannāgataṃ   antevāsikaṃ
appaṇāmento   ācariyo   sātisāro   hoti   paṇāmento  anatisāro
hoti   ācariyamhi   nādhimattaṃ   pemaṃ   hoti  nādhimatto  pasādo  hoti
nādhimattā   hirī   hoti  nādhimatto  gāravo  hoti  nādhimattā  bhāvanā
hoti   imehi   kho   bhikkhave   pañcahaṅgehi   samannāgataṃ   antevāsikaṃ
appaṇāmento   ācariyo   sātisāro   hoti   paṇāmento  anatisāro
hoti.
     {95.7}   Pañcahi   bhikkhave   aṅgehi   samannāgataṃ   antevāsikaṃ
paṇāmento   ācariyo   sātisāro   hoti   appaṇāmento  anatisāro
hoti   ācariyamhi   adhimattaṃ   pemaṃ   hoti   adhimatto   pasādo  hoti
Adhimattā   hirī   hoti   adhimatto   gāravo   hoti  adhimattā  bhāvanā
hoti   imehi   kho   bhikkhave   pañcahaṅgehi   samannāgataṃ   antevāsikaṃ
paṇāmento   ācariyo   sātisāro   hoti   appaṇāmento  anatisāro
hotīti.



             The Pali Tipitaka in Roman Character Volume 4 page 127-130. https://84000.org/tipitaka/read/roman_read.php?B=4&A=2596              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=2596              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=95&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=27              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]